% Text title : Rishi Agastyaproktam Shivalingasvarupopadesham % File name : shivalingasvarUpopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | vAvRittashlokAH|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Shivalingasvarupopadesham ..}## \itxtitle{.. R^iShi agastyaproktaM shivali~NgasvarUpopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) sanAtanaH (uvAcha) shivali~NgAni pUjyAni kAni kAni munIshvara | etatsarvaM visheSheNa vada mahyaM kR^ipAnidhe || 251|| dadhIchiruvAcha iti tadvachanaM shrutvA prahR^iShTavadano muniH | shivali~NgasvarUpANi vaktuM samupachakrame || 252|| agastyaH uvAcha shivali~NgAni tiShThAnti vividhAnyuttamAni cha | tatsvarUpANi sarvANi vakShye sanAtana || 253|| shivali~NgasvarUpaM tu vaktuM yadyapi nochitam | tathApi shivabhaktAya tubhyaM tatpravadAmyaham || 254|| shivali~Ngasya mahAtmyaM yasya kasyApi satvaram | na vaktvyaM yatastattu gopanIyaM prayatnataH || 255|| yasyAsti shrutiShu shraddhA yasya shraddhA maheshvare | tasyaiva shivamAhAtmye shraddhA nAnyasya sarvathA || 256|| yasyAsti shivamAhAtmye shraddhA muktipradAyinI | tasmai vakavyamutkR^iShTaM shivamAhAtmyamAdarAt || 257|| dhanyo.asi kR^itakR^ityo.asi shivabhakto.asi yanmune | sha~NkarAnugR^ihItAnAM shive bhaktiH prajAyate || 283|| shrutishraddhA tavAtIva yataH shivamayo hyasi | bhaktiranyAhashI shambhau yataste.asti sanAtana || 284|| tataste shivali~NgAnAM mAhAtmyaM pravadAmyaham | \- \- shivali~NgeShu sarveShu rasali~Ngamanuttamam | tatra sampUjitaH shambhuH prasIdati na saMshayaH || 285|| rasali~Nge mahAdevaM sampUjyAnvahamAdarAt | bhuktvA bhogAnihAnte cha shivaM prApnotyasaMshayam || 286|| haimaraupyAdili~NgeShu sampUjya parameshvaram | sarvapApavinirmuktAH prayAnti shivamandiram || 287|| kAshmIrali~NgamamalaM purA viShNuryathAvidhi | pUjayitvA parAmR^iddhiM lakShmIM chAvApa shobhanAm || 288|| vidhirmarakate li~Nge samabhyarchya maheshvaram | sR^iShTikartA.abhavatpUrvaM mahAdevaprasAdataH || 289|| hemali~Nge samabhyarchya mahAdevaM shachIpatiH | vR^itttraM hatvA vinA yatnAtsvargaM prApa punarmudA || 290|| vaidrumaM li~Ngamabhyarchya yogasidhyarthamAdarAt | yogino yogasampannA jAtA bhasmavibhUShaNAH || 291|| || iti shivarahasyAntargate R^iShi agastyaproktaM shivali~NgasvarUpopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | vAvR^ittashlokAH|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . vAvRRittashlokAH.. Notes: Ṛṣi Agastya ##R^iShi agastya##; delivers Upadeśa ##upadesha## to Sanātana Muni ##sanAtana muni## about worshiping Śivaliṅga-s ##shivali~NgAni## made of various materials including Rasaliṅga ##rasali~Nga##, Hemaliṅga ##hemali~Nga##, Raupyaliṅga ##raupyali~Nga##, Kāśmīraliṅga ##kAshmIrali~Nga##, Marakataliṇga ##marakatali~Nga##, Vaidrumaliṇga ##vaidrumali~Nga##. Chapter 27 further has details about worshiping the Mṛttikāliṅga ##mR^ittikAli~Nga## / Mṛnmayaliṅga ##mR^inmayali~Nga## / Mṛlliṅga ##mR^illi~Nga## - as told by Himavān ##himavAn## to his son Maināka ##mainAka##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}