% Text title : Vyasakritam Shiva Manasa Puja % File name : shivamAnasapUjAvyAsakRRitA.itx % Category : shiva, pUjA, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 24| 90-131 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vyasakritam Shiva Manasa Puja ..}## \itxtitle{.. vyAsakR^itaM shivamAnasapUjA ..}##\endtitles ## काश्यां शाम्भवचित्तेऽपि तदन्यत्र न सर्वथा । त्रिष्वप्यत्युत्तमं मन्ये केवरूं शाम्भवं मनः ॥ 1॥ तत्रानन्दो यथा तद्वानन्दो यत्र कुत्र वा । कल्पते बहुधा पूजा शाम्भवेन प्रतिक्षणम् ॥ 2॥ प्रतिक्षणं विशिष्टेष्टक्षणदा सा मनोरमा । स तन्मनो विभुतया ज्ञातं तत्र शिवालयः ॥ 3॥ परार्धयोजनायामः कल्पितो रत्नमण्डितः । रत्नप्राकारसंवीतो रत्नमन्दिरमण्डितः ॥ 4॥ रत्नद्वारार्बुदाकीर्णमेकैकं तत्र मन्दिरम् । तत्रापि कल्पतरवः प्रसूनसमलङ्कृताः ॥ 5॥ अर्पिताः कोटिशस्तेन कल्पिताः शिवमन्दिरे । तत्कल्पतरुमध्यस्थरत्नसिंहासनं वरम् ॥ 6॥ कोटियोजनविस्तीर्णं कल्पितं तावदायतम् । तदग्रे कल्पिता तेन पुष्पशय्या मनोहरा ॥ 7॥ तत्र स्थितमुमाकान्तं मां चिन्तयति सादरम् । नव्यचित्रदुकूलानां पुञ्जैरावेष्टितं मुहुः ॥ 8॥ नानापरिमलद्रव्यरसरागानुरञ्जितम् । दिव्याभरणपङ्कीर्णं भित्तिकाञ्चिविराजितम् ॥ 9॥ रत्नकर्पूरनिकरकान्तिराजिविराजितम् । रत्नाङ्गदार्बुदाकीर्णं तत्कान्तिनिकराश्रितम् ॥ 10॥ रत्नोत्तमपरिक्रान्तकटिसूत्रविराजितम् । दिव्यरत्नाङ्गुलीयानां सहस्रेण समन्वितम् ॥ 11॥ अपारतारहाराणां विहारैश्च विराजितम् । मणिश्रेष्ठसमाकीर्णं कर्णाभरणभूषितम् ॥ 12॥ रत्नरत्नसमाकीर्ण कोटीरगणराजितम् । नूपुरैरप्यपारैश्च सदारपरिवेष्टितम् ॥ 13॥ धूपैर्विचित्रैरगरुप्रभवैरपि धूपितम् । रत्ननीराजनव्राजविराजितमुमापतिम् ॥ 14॥ दिव्यपक्वान्नगिरिभिः शर्करापर्वतान्वितैः । दिव्याज्यवाहिनीयुक्तैः सन्तोषयति मां मुहुः ॥ 15॥ सूपशाकगिरिव्रातसमेतोदनपर्वतैः । मध्वाज्यवाहिनीयुक्तैः तोषयत्यनुवासरम् ॥ 16॥ सुधाफलैरपारैश्च विविधैर्मधुरोत्तमैः । सन्तोषं जनयन्त्येव सुधाधाराभिरादरात् ॥ 17॥ ताम्बूलपर्वतानेव पूगपर्वतसङ्कुलान् । मुक्ताचूर्णान्वितान् दिव्यान् प्रयच्छति यथेच्छया ॥ 18॥ एलालवङ्गगिरयः खदिरा गिरयोऽपि मे । एवं प्रतिक्षणं तेन मानसं मम पूजनम् ॥ 19॥ करोति प्रत्यहं भक्त्या नृत्यत्यग्रे यथेच्छया । पञ्चामृतप्रवाहैर्मामभिषिच्य मनोहरैः ॥ 20॥ एवं पूजाविधानेन कल्पिते शाम्भवेन मे । तच्चित्ते यादृशं सौख्यं तन्न क्वापि मनोहरम् ॥ 21॥ मन्दिरं शाङ्कराकारं दृश्यते नन्दिकेश्वर । समृद्धं सदनं त्यक्त्वा धनधान्यादिभिर्नरः ॥ 22॥ अन्यत्र याति किं लोके तथा तत् त्यज्यते कथम् । गौर्या सह विहारार्थं पुष्पप्रामादकल्पना ॥ 23॥ क्रियते तेन सततं त्तत्यागे मतिरेव न । शरीरे यादृशी प्रीतिः मदीये मम सर्वथा ॥ 24॥ ततोऽप्यत्राधिका प्रीतिः शाम्भवे विग्रहे सदा । तेन छत्राण्यपाराणि मण्डितानि मनोहरैः ॥ 25॥ कल्प्यन्ते मणिभिर्दिव्यैः मुक्ताजालोचितान्यपि । सुधाकरकराकारैः अपारैरपि चामरैः ॥ 26॥ चारुचामीकराकारदण्डमण्डलमण्डितैः । निरतः शाङ्करो नित्यं मम सेवां करोत्यतः ॥ 27॥ रम्यं शाङ्करमेवात्र शरीरं मम मन्दिरम् । किं कैलासेन काश्या वा किं गौर्या मन्दरेण वा ॥ 28॥ शरीरं शाङ्करं मन्ये रत्नमण्डितमन्दरम् । प्रतिक्षणं तेन पूजा तथा विविधसाधनैः ॥ 29॥ क्रियते तादृशी कुत्र पूजोपकरणानि ते । मरन्दरससङ्कीर्णकुसुमासारकल्पना ॥ 30॥ क्रियते तेन साऽन्येन कल्पनीया कथं मम । तादृशः शङ्करो वीरः कलौ कश्चिद्भविष्यति ॥ 31॥ द्वित्राः सन्त्यधुना नन्दिन् ते ते पूज्या न संशयः । एतावत्कालपर्यन्तं त्वया पूजा कृता मम ॥ 32॥ परन्तु न तथा पूजा कृता ज्ञाताऽपि मे ध्रुवम् । अधुना गम्यते नन्दिन् रेवातीरं मनोहरम् ॥ 33॥ तत्रास्ति शाम्भवः कश्चितेन ध्यानं कृतं मम । आसायं तत्र विश्रम्य गौर्या सह विशेषतः ॥ 34॥ प्रतिक्षणमपाराभिः पूजाभिः परिवेष्टितः । वसामि परमानन्दसागरः करुणाकरः ॥ 35॥ सायङ्कालेऽपि पूजां मे स करिष्यति सादरम् । महानिशि महापूजां स करिष्यति सादरम् ॥ 36॥ ततः परं पुष्पशय्यां कल्पयिष्यति मे पराम् । रत्नप्रासादमध्यस्थमन्दिरे रत्नसुन्दरे ॥ 37॥ विहारसाधनं सर्वं कल्पयिष्यति भक्तितः । रत्नदीपाः सुधाधाराः फलसारा मनोहराः ॥ 38॥ पुष्पसाराः कल्पनीयाः मन्दवाता मनोहराः । ततः परं स विरतो विहारनिरते मयि ॥ 39॥ निद्रामुद्रान्वितः सोऽपि भविष्यति कथञ्चन । इदानीं तु त्वया नन्दिन् कैलासं प्रति सत्वरम् ॥ 40॥ गतसंरक्षणं कार्य कैलासद्वारमन्दिरे । (गन्तव्यं रक्षणं) पुनरप्यमृता मृतामृता मृतनामामृतपानलोलुपा ॥ 41॥ रसना शिवकीर्तनोत्सुका शिवगङ्गेव पुनाति मानसम् । शिवसज्जनसाधुवादगोष्टी भुवनान्तान्यपि तारयन्ति सत्यम् ॥ 42॥ ॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवमानसपूजा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 24| 90\-131 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 24. 90-131 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}