% Text title : shivamIDestavaratnam % File name : shivamIDestava.itx % Category : shiva, stotra, tyAgarAja % Location : doc\_shiva % Author : tyAgarAja % Transliterated by : Sridhar Seshagiri % Proofread by : Sridhar Seshagiri % Latest update : June 20, 2002, September 7, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shivamIDestavaratnam ..}## \itxtitle{.. shrIshivamIDestavaratnam ..}##\endtitles ## स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम् । अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम् ॥ 1॥ यः क्रीडार्थं विश्वमशेषं निजशक्त्या सृष्ट्वा स्वस्मिन् क्रीडति देवोऽप्यनवद्यः । निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 2॥ एको देवो भाति तरङ्गेष्विव भानुः नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम् । शुद्धो बुद्धो निर्मलरूपो निरवद्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 3॥ देवाधीशं सर्ववरेण्यं हृदयाब्जे नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या । शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 4॥ श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः । संविद्रूपस्वैकविचारादधिगम्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 5॥ कर्माध्यक्षः कामिजनानां फलदाता कर्तृत्वाहङ्कारविमुक्तो निरपेक्षः । देहातीतो दृश्यविविक्तो जगदीशः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 6॥ नान्तर्बाह्ये नोभयतो वा प्रविभक्तं यं सर्वज्ञं नापि समर्थो निगमादिः । तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 7॥ यद्भासार्को भाति हिमांशुर्दहनो वा दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः । यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत् तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 8॥ आशादेशाद्यव्यवधानो विभुरेकः सर्वाधारः सर्वनियन्ता परमात्मा । पूर्णानन्दः सत्त्ववतां यो हृदि देवः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 9॥ कोऽहं देवः किं जगदेतत् प्रविचाराद् दृश्यं सर्वं नश्वररूपं गुरुवाक्यात् । सिद्धे चैवं यः खलु शेषः प्रतिपन्नः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 10॥ सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेदाः । जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 11॥ यस्माद् भीतो वाति च वायुस्त्रिपुरेषु ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः । चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 12॥ मायाकार्यं जन्म च नाशः पुरजेतुः नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात् । निर्णीतार्थो नित्यविमुक्तो निरपायः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 13॥ नायं देहो नेन्द्रियवर्गो न च वायुः नेदं दृश्यं जात्यभिमानो न च बुद्धिः । इत्थं श्रुत्या यो गुरुवाक्यात् प्रतिलब्धः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 14॥ स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं ह्रस्वं शुक्लं कृष्णमखण्डोऽव्ययरूपः । प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 15॥ यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या\- स्तिर्यञ्चोऽपि स्थावरभेदाः प्रभवन्ति । तत्तत्कार्यप्राभववन्तः सुखिनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 16॥ यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद् यस्मिन् दृष्टे भेदसमूहो लयमेति । यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 17॥ द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम् । आशां श्रोत्रं लोमसमूहं तरुवल्लीः (तरुवल्ल्यः) तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 18॥ प्राणायामैः पूतधियो यं प्रणवान्तं सन्धायात्मन्यव्यपदेश्यं निजबोधम् । जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 19॥ यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद् यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम् । यद् ध्यातव्यं सत्यमखण्डं निरवद्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 20॥ यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं नित्यानन्दं तं फलपाणिः समुपैति । भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 21॥ पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य स्वस्मिन् मत्या धारनया वा प्रणवेन । यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 22॥ लीने चित्ते भाति च एको निखिलेषु प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम् । सत्यासत्ये सत्यमभूच्च व्यतिरेकात् तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 23॥ चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः । सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 24॥ सर्वे कामा यस्य विलीना हृदि संस्थाः तस्योदेति ब्रह्मरविर्यो हृदि तत्र । विद्याविद्या नास्ति परे च श्रुतिवाक्यात् तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 25॥ स त्यागेशः सर्वगुहान्तः परिपूर्णो वक्ता श्रोता वेदपुराणप्रतिपाद्यः । इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥ 26॥ नित्यं भक्त्या यः पठतीदं स्तवरत्नं तस्याविद्या जन्म च नाशो लयमेतु । किं चात्मनं पश्यतु सत्यं निजबोधं सर्वान् कामान् स्वं लभतां स प्रियरूपम् ॥ 27॥ इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं शिवमीडेस्तवरत्नं सम्पूर्णम् ॥ ## Encoded by Sridhar Seshagiri \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}