% Text title : Shivamide Stavah % File name : shivamIDestavaH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Mohan Chettoor % Description/comments : Jnanavasishtha % Latest update : January 13, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivamide Stavah ..}## \itxtitle{.. shivamIDestavaH ..}##\endtitles ## वैलक्षण्यं धामसु यस्य त्रिषु सिद्धं भोग्याद्भोक्तुर्भोगत एवं त्रिविधाच्च । यस्माच्छ्रत्या नास्ति च कश्चिद् व्यतिरिक्त\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 1॥ एको ध्येयस्त्वात्मतयेति हि वेदान्ते योऽन्यत्सर्वं श्रूयत एवं सन्त्यज्य । सर्वव्यापी भाति च भगवान् यो देव\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 2॥ आकाशोयं स्याद्यदि दहरोनानन्दः कोह्येवान्यात्प्राणभृदत्र गतप्राण्यात् । भूमानन्दः प्रत्यगभिन्नः सकलात्मा तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 3॥ आदित्यान्तर्यामिणमोश्वरमात्मेच्छु\- र्गायत्र्यैवानन्यमिहान्वहमाराध्य । प्राप्नोत्याराद्विष्णुपदं तच्छिवसंज्ञं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 4॥ दुःखस्यान्तमभीप्सव एनं सद्रूपं ब्रह्माभिख्यं स्वात्मतया हृदि यं मत्वा । मुक्तिं यान्तीत्यत्र तु नान्योस्ति च पन्था तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 5॥ सत्यज्ञानानन्तरसोस्त्यपि चास्थूलो ह्रस्वोजो योऽणुत्वविहीनो न च दीर्घः । अद्वैतात्मकपूर्णशिवो यो ब्रह्माख्य\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 6॥ ध्यातृध्यानध्येयभिदां यः परिहत्य स्वस्थो भूत्वा केवल एकः परिशिष्टः । स्वानन्यत्वं पश्यति यज्ञस्समभक्त\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 7॥ यस्यैवैकम्पादममुं वै भुवनाख्यं त्यक्त्वा नानाकारतयैवत्रिभिरन्यैः । ऐक्यं लब्ध्वा भाति च योगी क्रमशोऽस्मिन् तं चिन्मात्रं साक्षिणमेकं शिवमीडे । 8॥ सर्वात्मस्थं स्वात्मतया सम्प्रतिपन्न\- स्स्वास्थ्यं वै तत्सर्वतया च प्रतिपन्नः । पूर्णानन्दो मादृगनन्तः पुरुषस्स्या\- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 9॥ सर्वज्ञत्वं मायिकमीशे सन्त्यक्त्वा किञ्चिज्ज्ञत्वं तद्वदमुष्मिन्नपि जीवे । चिन्मात्रैकं पश्यति योगी लक्षणया तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 10॥ सर्वज्ञोऽपि स्वाधिकहीनः सकलज्ञः किञ्चिज्ज्ञोऽपि स्वयमिहहीनः किञ्चिज्ज्ञः । ज्ञानाज्ञानाभ्यामपि चान्यः परमात्मा तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 11॥ ओङ्कारार्थो हंसरहस्यः परिपूर्णः प्रत्यग्रूपो भाति च पञ्चाक्षरगम्यः । ईशस्सोऽस्मीत्येव समाध्या विदितस्स्या\- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 12॥ शैवागम्यो वैष्णवगम्यश्शिव एकः सर्वैरव्यैर्वेदमतस्थैर्न च शैवाद्\- वैतध्यातृभिरेव तु सङ्गम्य\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 13॥ ज्योतिर्लिङ्गं स्वात्मनि दृष्ट्वा देहादीन् लोकान् हित्वाऽखण्डमनन्तं परिपश्यन् । जीवन्मुक्तोहङ्कृतहीनश्शिवयोगी तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 14॥ नित्यं शान्तं निर्गुणमार्यं निखिलस्थं दीपाकारं सद्गुरुतोऽयं मुद्रिकया । दृष्ट्वा नित्याभ्यासवशाद्यः परिपूर्ण\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 15॥ अक्षिण्येनं दक्षिण ईशं शशितुल्यं यं व्योम्न्येकीकृत्य शिवेतं परमे च । सर्वात्मानस्संसृतिपाशादिह मुक्ता\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 16॥ दृश्यो देहो नायमहं सत्सुखमात्रं चिद्रूपोऽस्मीत्यैक्यमुपेत्योपरि येन । संसारोत्थ शोकमनन्तं विजहाति तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 17॥ आकाशादीन् भूतविकारानपलाप्य स्वाधिष्ठानं शेषितमस्मीत्यचिरेण । ज्ञात्वा युक्त्या मुञ्चति चान्या इह वाच\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 18॥ ज्ञाते यस्मिन् सर्वविदं स्याद्विदितं स्या\- दज्ञातेस्मिन् नैव समस्तं विदितं स्यात् । नानुध्यायाद्यद्विदसत्सबहुशब्दां\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडइ ॥ 19॥ वाचं त्यक्त्वा सद्गुरुवक्त्राच्छुतिवाक्याद्\- वक्तारं यं प्रत्यगमिख्यं परिपूर्णम् । लोकातीतं नैव विजानन् भवभाव\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 20॥ यो वै भूमा यस्सुखरूपः परमात्मा द्यावापृथ्वी चापि यदन्तर्गुणहीनः । प्राणप्राणो देह इहाहम्पदलक्ष्य\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 21॥ प्रागोङ्कारं षोडशधैव प्रविभज्य स्वत्वेनास्तान् भागचतुष्कं तुर्याशन् । सम्यक्पश्यंस्तत्र चतुर्थं पदमेनं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 22॥ यस्मिन्नोतं प्रोतमितीत्थं जगदेत\- त्तात्पर्येणैवोपनिषद्भिः प्रतिपाद्यम् । सोहं नान्यः कश्चन मन्तो विदुरेवं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 23॥ अव्यक्तादप्यस्ति परो यः पुरुषोऽन्ते यस्मिन्नेतत्कल्पितमन्यैः श्रुतिहीनैः । ज्योतीरुपं भेदविहीनं परमार्थं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 24॥ तत्त्वं त्वं तत्सोऽहमहं सोऽस्म्यखिलात्मे\- त्यैक्यं विद्वानत्र विदित्वा विमलात्मा । स्वात्मारामोऽखण्डरसात्मा श्रुतिसिद्ध\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 25॥ द्युभ्वादीनामायतनं यस्सकलाना\- मात्मैतेषां प्राणभृतामप्यखिलात्मा । जीवेभ्योऽन्योऽप्यत्र यदन्ये न च जीवा\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 26॥ आनन्दो हि स्यात्प्रचुरोऽयं मयहन्तः पुच्छब्रह्मेत्याहुरसत्तच्छ्रुतिहानेः । नायं जीवः पञ्चमकोशोऽतीतत्वा\- त्तं चिमात्रं साक्षिणमेकं शिवमीडे ॥ 27॥ कौक्षेयाग्निर्नैव च वैश्वानरशब्दो भूताग्निर्वानापि तदीयो न च देवः । शारीरो वा नासितु विमलः कूटस्थ\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 28॥ जीवाजीवावत्र शरीरे वसतो द्वा\- वेको भुङ्क्ते कर्मफलं यस्त्वितरोऽस्मात् । ईशोऽनश्नन् पाययतीतरवाक्ये यं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 29॥ छान्दोग्ये हि श्रूयत एवं तत्सत्यं तत्त्वं पुत्रायारुणिवाक्यं निरवद्यम् । तन्निष्ठस्यात्र तथा मुक्त्युपदेशा\- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 30॥ अव्यक्तस्येवेक्षति कर्मानुपपत्ते\- स्साङ्ख्योक्तस्याशब्दतयापि च जाड्येन । न ज्ञेयत्वं यस्य तु नोक्तानुपपत्ति\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 31॥ लीलारूपा कवदेषा खलु सृष्टिस्त्व\- मीशस्यास्यां नैव फलं परितृप्तस्य । कर्मापेक्षं ज्ञानिषु लोके विषमत्वं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 32॥ औदासीन्यं वास्तवमात्मनि संसिद्धं स्रष्टुत्वादिशक्तिगधर्मोप्युपपन्नः । नाव्यक्तादेरित्युपदेशादसकृद्वै तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 33॥ जीवस्यैवोत्क्रान्तिरमुष्माद्गतिरेर्न लोकं प्रत्युष्यागतिरन्यस्य तु भूम्नः । निश्चेष्टत्वान्नापि च बुद्धेर्जडताया\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 34॥ संज्ञामूर्त्योः क्लृप्तिरधीशस्य हि कर्म त्रेधैकैकां कुर्वत एवं श्रुतिशब्दात् । यस्माजीवोऽनन्य इतीहाभ्युपगम्य\- स्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 35॥ भूतैर्जीवोनन्तरदेहप्रतिपत्तौ रंहत्येवं कर्मफलानामुपभुक्त्यै । रेतस्सिग्योगोथ भविष्यत्यह यस्मा\- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 36॥ विद्याभेदो वेद्यभिदाप श्रुतिशीर्षै\- र्नैवोच्येत प्राकृतदृष्टेस्सगुणा स्यात् । अन्या शैवी निर्गुणरूपा यदधीना तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 37॥ कार्योत्कर्षात्सर्वपदार्थे शिवदृष्टिस्तं वान्तेस्मिश्छास्ति च शास्त्रं सदयं यम् । विन्नो वेदोत्कर्षयनन्यप्यपकर्षं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 38॥ भूमानन्दस्सैन्धवतुल्यस्त्वविनाशः कूटस्थात्मा ह्यक्षररूपो क्षरगम्यः । यस्य ब्रह्मक्षत्रमपि स्यादशनार्थ तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 39॥ पुरुषस्यास्मिन्वागपि चित्ते चित्तं च प्राणे प्राणस्तेजसि तेजो विदुषोऽस्मिन् । यद्रूपं तदेहायोगेपरिलीनं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 40॥ न्यूनाधिक्यं नोत्तरदक्षिणसंज्ञाभ्या\- मुत्क्रान्तस्याप्यत्र विदुस्स्यादयनाभ्याम् । भित्वादित्यं गच्छति सिद्धं ब्रह्मस्थं तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 41॥ उत्पत्त्यादिव्याहृतिवर्जं त्वणिमादि\- स्यादैश्वर्यं मुक्तभवानां विदुषां च । नावर्तन्ते लोकमिमं ते खलु शब्दा\- त्तं चिन्मात्रं साक्षिणमेकं शिवमीडे ॥ 42॥ इति ज्ञानवासिष्ठे चतुर्थपादे षष्ठाध्याये शिवमीडेस्तवः सम्पूर्णः । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}