% Text title : shivamahimnastotra (text) % File name : shivamahi.itx % Category : shiva, stotra, puShpadanta, shivarahasya, mahimna % Location : doc\_shiva % Author : Pushhpadanta % Transliterated by : Devendraray V . Bhatt and S. V. Ganesan % Proofread by : S. V. Ganesan, Ruma Dewan % Translated by : Translation in shivamahimean file % Description-comments : Stotra updated from text from Shivarahasya % Latest update : March 23, 2004, April 12, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pushpadantavirachitam Shivamahimna Stotram ..}## \itxtitle{.. पुष्पदन्तविरचितं श्रीशिवमहिम्नस्तोत्रम् ..}##\endtitles ## || OM नमः शिवाय ॥ ॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥ महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥ 1॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोः अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ 2॥ मधुस्फीता वाचः परमममृतं निर्मितवतः तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ 3॥ तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन्वरद रमणीयामरमणीं विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ 4॥ किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगताम् (जगतः) ॥ 5॥ अजन्मानो लोकाः किमवयववन्तोऽपि जगतां अधिष्ठातारं किं भवविधिरनादृत्य भवति । अनीशो वा कुर्याद्भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ 6॥ त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ 7॥ महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः कपालं चेतीयत्तव वरद तन्त्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ 8॥ ध्रुवं कश्चिद्ब्रूते सकलमपरस्त्वं ध्रुवमिति (ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं) परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव स्तुवन्जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ 9॥ त्वात्मानं (तवैश्वर्यं) यत्नाद्यदुपरि विरिञ्चिर्हरिरधः (विरिञ्चो हरिरधः) परिच्छेत्तुं यातावनिलमनल स्कन्धवपुषः । (यातावनिलमनल) (स्तम्भवपुषः) ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां त्वयि (तव) किमनुवृत्तिर्न फलति ॥ 10॥ अयत्नादापाद्य (अयत्नादासाद्य) त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् । शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥ 11॥ अमुष्य त्वत्सेवासमधिगतसारं भुजवनं बलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः । अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद्ध्रुवमुपचितो मुह्यति खलः ॥ 12॥ यदङ्घ्रिं (यदृद्धिं) सुत्राम्णो वरद परमोच्चैरपि सतीं अधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः (परिजनविधेयत्रिभुवनः) | न तच्चित्रं तस्मिन्वरिवसितरि त्वच्चरणयोः न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः (शिरसित्वय्यवनतिः) ॥ 13॥ अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्याऽऽसीद्यस्त्रिनयन विषं संहृतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥ 14॥ असिद्धार्था नैव क्वचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ 15॥ मही पादाघाताद्व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्ण ग्रहगणम् । मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत जटाताडित तटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ 16॥ वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते । जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ 17॥ रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ 18॥ हरिस्ते साहस्रं कमलबलिमाधाय पदयोः यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः परिणतिमसौ चक्र वपुषा (चक्रवपुषः) त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ 19॥ क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्मप्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं श्रुतौ श्रद्धां बद्धा (बद्ध्वा) दृढपरिकरः कर्मसु जनः ॥ 20॥ क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रेषस्त्वत्तः (क्रतुभ्रंशस्त्वत्तः) क्रतुफलविधान व्यसनिनः ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ॥ 21॥ सतांवर्त्मत्यक्त्वा श्रुतिसमधिगम्यं सहभुवं घृणामप्युन्मूल्य स्वजनविषयस्नेह गुणिताम् । द्विजः कृन्तन्पादे पितरमपराद्धं त्वयि विभो मनुष्यत्वं सद्यस्त्रिदश परिणामेन विजहौ ॥ 22॥ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ 23/22॥ स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि । यदिस्त्रैणं देवी यमनिरतदेहार्ध घटनात् अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 24/23॥ श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः । अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ 25/24॥ मनः प्रत्यक्चित्ते सविधमविधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गतिदृशः । यदालोक्याह्लादं ह्रद इव निमज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥ 26/25॥ त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ 27/26॥ त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्ण विकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं(स्त) व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥ 28/27॥ भवः शर्वो रुद्रः पशुपतिरथोग्रः स च महांस् (सहमहान्) तथा भीमेशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि प्रियायास्मैधाम्ने प्रणिहितनमस्योऽस्मि भवते ॥ 29/28॥ नमो नेदिष्ठाय प्रिय वरदविष्ठाय च नमः (नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः) नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥ 30/29॥ बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः । प्रबलतमसे तत्संहारे हराय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ 31/30॥ कृशपरिणतिचेतः क्लेशवश्यं क्वचेदं क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः । इति चकितममन्दीकृत्य मां भक्तिराधात् वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥ 32/31॥ वपुः प्रादुर्भावादनुतमितदं जन्मनि पुरा पुरारे नक्वापि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यहमलनुरग्रेऽप्यनतिमा नितीश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ 33॥ असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी । यदि लिखति गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ 34/32॥ असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगुण(गण)वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तं(त्तैः) स्तोत्रमेतच्चकार ॥ 35/33॥ अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः । स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥ 36/34॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥ 37/35॥ फलम् \- दीक्षा दानं तपस्तीर्थं ज्ञानं (स्नानं) यागादिकाः क्रियाः । महिम्न:स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥ 36॥ कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौलेर्देवदेवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्नः ॥ 37॥ सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥ 38॥ आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् । अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ॥ 39॥ इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ 40॥ तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर । या दृशोऽसि महादेव तादृशाय नमो नमः ॥ 41॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ 42॥ श्री पुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण । कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ 43॥ ॥ इति श्रीपुष्पदन्तविरचितं शिवमहिम्नस्तोत्रं सम्पूर्णम् ॥ ## Notes: The Core Stotram is found in ŚivaRahasyam, Ugrākhyaḥ Saptamāṃśaḥ, Adhyāyaḥ 13, ślokaḥ 241-277 (##shivarahasyam## | ##उग्राख्यः सप्तमांशः## | ##अध्यायः 13## | ##श्लोकाः 241-277##). Phalaśruti ##phalashruti## is found in prevalent versions of the Stotram in many publications. śloka-s from ŚivaRahasyam have been renumbered and given as preceding the numbering that is seen as followed in the prevalent versions. Core Stotram in ŚivaRahasyam has two śloka-s more than the prevalent versions; viz, śloka number 22 (##satAMvartmatyaktvA##) and 33 (##vapuH prAdurbhAvAdanutamitadaM##) Three additional śloka-s are found in as beginning of the Stotram in the publication ``Stotra Pāṭha Saṅgraha ##stotra पाठ सङ्ग्रह##''.## OM नमः शिवाय । आधीनामगधं दिव्यं व्याधीनां मूलकृन्तनम् । उपद्रावाणां दलनं महादेवमुपास्महे ॥ 1॥ अहं पापी पापक्षपण निपूणाः शङ्कर भवान् । अहं भीतो भीताभयवितरणे ते व्यसनिता अहं दीनो दीनोद्धरण विधिसज्जस्त्वदितरत् न जानेऽहं वक्तुं कुरु सकल शोच्ये मयि कृपाम् ॥ 2॥ जनस्त्वदपादाब्जश्रवणमननध्याननिपुणाः स्वयं ते विस्तीर्णा न खलु करुणा तेषु करणा । भवे लीने दीने मयि मननहीने न करुणा कथं नाथ ख्यातस्त्वमसि करुणागार सागर इति ॥ 3॥ OM महिम्नः पारं te \.\.\.\. ## The publication named ##shivarAtri pUjA mahimnastotra sahita##; and the śloka number 30 (given below) is a variation of śloka renumbered as 33 from ŚivaRahasyam. Pages after śloka 35 seem to be missing in the scan.## वपुष्प्रादुर्भावादनुतमितदं जन्मनि पुरा पुरारे ! नैवाहं क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः सम्प्रत्यतनुरहमग्रेप्यनतिमान् महेश ! क्षन्तव्यं तदिदमपराधद्वयमपि ॥ 30॥ ## Encoded by Devendraray V . Bhatt and S. V. Ganesan Proofread by S. V. Ganesan, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}