श्रीशिवमहिमाष्टकम्

श्रीशिवमहिमाष्टकम्

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः । अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः ॥ १॥ भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः । धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः ॥ २॥ निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः । जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः ॥ ३॥ वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः । त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः ॥ ४॥ अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः । धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः ॥ ५॥ व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः । व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः ॥ ६॥ युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः । रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः ॥ ७॥ यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः । परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः ॥ ८॥ शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् । राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥ इति श्रीनिम्बार्कपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज द्वारा रचितं श्रीशिवमहिमाष्टकं सम्पूर्णम् । Encoded by Amit Sharma 28amitsharma at gmail.com Proofread by Amit Sharma, PSA Easwaran
% Text title            : shivamahimAShTakam
% File name             : shivamahimAShTakam.itx
% itxtitle              : shivamahimAShTakam
% engtitle              : shivamahimAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : shrInimbArkapIThAdhIshvara shrIrAdhAsarveshvarasharaNadevAchAryajI mahArAja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Amit Sharma 28amitsharma at gmail.com
% Proofread by          : Amit Sharma, PSA Easwaran
% Latest update         : February 16, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org