% Text title : Shivamahima KalikastutiH % File name : shivamahimakalikAstutiH.itx % Category : shiva, appayya-dIkShita % Location : doc\_shiva % Proofread by : Mohan Chettoor % Latest update : January 13, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivamahima KalikastutiH ..}## \itxtitle{.. shivamahimakalikAstutiH ..}##\endtitles ## यत्सर्वक्रतुफलदं यदखिलयज्ञादिकामहितम् । यत्सकलदेवरूपं ज्योतिस्तदुपास्महे सोमम् ॥ 1॥ अविरकास्सोमभवानखिलागमविनुतसकलमन्त्राङ्गः ब्रह्माद्यास्तुगवादिवदमरास्सर्वे विकारास्ते ॥ 2॥ सह वेदे पठ्यन्तां सहस्रमिष्टयादिवत्तया त्रिदश । न्यायविदो बुध्यन्ते तेषां सोमप्रधानं त्वां सर्वेश्वर नामैव स्फुटयति सर्वाधिपत्यमीश तव । वाजिन इव सोमपदं स्तुत्यर्थ केवलं तदन्यत्र ॥ 4॥ नामेदं त्वयि शिखया ह्यन्यसुरत्यागहेतुपरमुदितम् । नह्यत्रेतिवदीश्वर हेतुपरं नाविविक्षतस्वार्थम् ॥ 5॥ त्वत्तः किल जायन्ते प्रतिकल्पं ब्रह्माविष्णुरुद्रेन्द्राः । तेष्वपकृष्टेषु विभो न स्युस्तदधस्तनाः किमपकृष्टाः ॥ 6॥ आवापोद्वापाभ्यां प्रतिकल्पं देवताः पृथक् कुर्वन् । दुरधिगमविविधशक्तिविहरसि देव प्रतीष्टि वेद इव ॥ 7॥ त्वच्छक्तिविलासेन स्वस्वपदे देवता इति प्रथिताः । यागा इव शब्दविधौ न स्वव्यापारतशिव त्रिदशाः ॥ 8॥ यदुपहतशक्ति कः किल पुरहर शक्नोति किमपि विधातुम् । मन्त्रस्थयजत्यादिवदमरगणः कस्ततस्त्वदधिकस्स्यात् ॥ 9॥ त्वच्छक्त्यधिष्ठितत्वात्परभावस्स्फुरति पद्मजाध्येषु । वेदाक्षरमिश्रत्वाद्वेदत्वं ननु विभाति कल्प्येषु ॥ 10॥ त्वयि यागवत्प्रधाने स्थितेऽपि भगवन् धियैव संवेद्ये । स्थूलदृशां होमेष्विव गुणमूर्तिषु भासते प्रधानत्वम् ॥ 11॥ न परं गुणमूर्तिभ्यो विदन्ति दुर्दर्शरूपमबुधास्त्वाम् । हाविरन्तरालयुक्तं विधिमिव विष्ण्वादिवाक्येभ्यः ॥ 12॥ ज्योतिर्मये त्वयि सति त्रिदशगणोहर्गण इवास्माकम् । नोपचयार्थमुपास्यश्शतोक्थ्यगानामिवोक्थ्यानाम् ॥ 13॥ आश्रित्य हि लब्धपदा ज्योतिष्टोममिव सर्वफलदं त्वाम् । किञ्चित्किञ्चित्फलमिह संस्या इव देवताः प्रयच्छन्ति ॥ 14॥ आकाङ्क्षितं लभन्तां सोम सुरास्त्वत्प्रदिष्टमखिलमपि । न गवादिवल्लभन्ते त्वद्देयफलप्रधानसामर्थ्यम् ॥ 15॥ त्वामतियजेत भगवन् यदि कुलदैवतं द्विजातिकुरजातः । उभयभ्रष्टो नश्येदभ्युदयो पांशुयाजवज्जडः ॥ 16॥ ब्रह्मकुले जातोऽपि त्वद्भजनं निजमपास्य यो विकृतः । न ब्राह्मणस्य भगवन्नहमन्त्रो मन्त्रमध्यगोव्यूहः ॥ 17॥ ज्योतिष्टोममिव त्वां नित्यं यस्सर्गसद्भाव्यम् । अतिलन्घ्येतरजनं कुरुते न ततोस्ति निरयभागन्यः ॥ 18॥ अग्न्याद्या विष्ण्वन्तास्सर्वे देवाः परिग्राह्याः । सोम त्वामधिगन्तुं तपश्च नियमाश्च भूयांसः ॥ 19॥ दीक्षाभिरभिसमेतो विपश्चिदखिलाङ्गजातगोचरया । सोम त्वद्भावनया दुःखमसम्भिन्नसुखमुपैति पदम् ॥ 20॥ तन्त्राण्यङ्गानि तव स्वामिन् दीक्षाप्रधानानि । तन्निष्ठः क्रमशस्त्वामहीनमुख्ये प्रसाधनमुपैति ॥ 21॥ धर्मानुग्रहलाभाद् ब्राह्मणवर्गस्य वर्णसाम्याच्च । त्वद्धर्माः परमुचिता शिवाज्यधर्मा मधूदकस्सेवा ॥ 22॥ अनृतादिदूषितोऽहं विना तव परिग्रहं विरूपाक्ष । तव धर्मे तत्परतां न लभेय विधेरिवार्थवादांशः ॥ 23॥ अपराधनिरस्तमपि स्वीकुरु करुणानिधे पुनश्शिव माम् । विधितः प्रपद्यमानं हविरभ्युदयज्ञ दर्शवत्स्वामिन् ॥ 24॥ नाथ तव महिमकलिकाककुभः श्रुत्यन्तपारिजातभवा । सुरभयतु करुणया तव मीमांसान्यायपरिमिलोल्लासैः ॥ 25॥ इति श्रीमदप्पयदीक्षितविरचिता शिवमहिमकलिकास्तुतिः सम्पूर्णा । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}