% Text title : Nandikeshaproktam Shivanamamritam Mahimavarnanam % File name : shivanAmAmRRitammahimavarNanaMnandikeshaproktam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 42| 68-87 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivanamamritam Mahimavarnanam ..}## \itxtitle{.. नन्दिकेशप्रोक्तं शिवनामामृतम्महिमवर्णनम् ..}##\endtitles ## हे विश्वेश्वर हे महेश्वर महादेवेति नामामृतं पीत्वा पीनतनुस्तनोति मुहुरप्यावर्तनं तस्य यः । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 1॥ हे कैलासनिवास हे पशुपते पाहीति नामामृतं पीत्वा पीनतनुस्तनोति मुहुरप्यावर्तनं तस्य यः । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 2॥ हे गौरीकुचकुम्भिकुम्भविलसत्काश्मीरधारारस\- श्रीपुञ्जर्जितपादपद्म भगवन् पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 3॥ हे गौरीरमणारुणाचलपते हे शङ्कराराधन\- व्यासक्तामरभूरुहोत्तमतम स्वामिन्नितीशार्चनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 4॥ हे श्रीशैलपते मुहुः पशुपते हे शैलकन्यापते हे कामान्तक हे पुरान्तक इति स्मृत्वैव यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 5॥ हे काशीपुरनायकाश्रितशिवाचारव्रतप्रापक\- व्यापारप्रियपालकाव भगवन्नित्येव यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 6॥ श्रीमन्मेरुशरासनोरुशिखरस्फारप्रभामण्डल\- व्यासक्तामलगण्डमण्डलतल त्राहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 7॥ हे मृत्युञ्जय हे सदाशिव शिवावामाङ्ग शङ्ग प्रभो हे शम्भो वृषभध्वजातिदयया पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 8॥ हे विश्वाधिक भाललोचन चिरासारोरुसंसारजा\- पारक्लेशनिशाविनाश दयया पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 9॥ शम्भो मे जननी त्वमेव जनको भ्राता सखा मित्रमि\- त्यालस्येन विना बदत्यनुदिनं भक्त्याऽपि यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 10॥ भो भर्ग त्रिपुरान्तक त्रिनयन श्रीनीलकण्ठ प्रभो शम्भो मारहरामरप्रवर मां पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 11॥ त्वत्पादाम्बुरुहार्चनेन विजयो भाग्यानि मे जीवनं जीवातुश्च तदेव मे शिव शिव त्राहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 12॥ प्राणिप्राणनकारणप्रवण मां प्राणप्रयाणक्षणे प्रक्षीणं शिवनामधेयसुधया पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 13॥ स्वामिन्नन्नपते धनाधिपपते दुःखाब्धिमग्नं मुहुः लग्नं पापगणेन भग्नमनसं पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 14॥ मामेकं शरणागतं शरणदानन्दप्रदानोद्यत स्वाधीनं कुरु लिङ्गपूजनरतं पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 15॥ काश्यामेव सितत्रिपुण्ड्रनिटिलो रुद्राक्षकण्ठो मुहुः श्री वीरेश्वरलिङ्गपूजनरतं पाहीति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 16॥ रुद्राक्षामितभस्मरूषिततनुः विश्वेश्वराराधनं कृत्वा शङ्कर चन्द्रशेखर महादेवेति यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 17॥ कृत्वा सोदकबिल्वकोमलदलैः विश्वेश्वराराधनं जप्त्वा शङ्करनाम जीवनपरित्यागाय यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 18॥ शम्भोर्लिङ्गसमर्चनोत्तरमयं घोरान्तरायैर्विना देहो यातु लयं ममेति मनसा निश्चित्य यो नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 19॥ यो वृन्दारकवृन्दवन्दितलसत्पादारविन्दार्चकं दीनं मामव शङ्कर स्मरहर व्याहारकृन्नर्तनम् । कर्तुं वाञ्च्छति तत्पदाम्बुजरजःपुञ्जेन सञ्जीवनी\- कल्पेनास्तु शिरो विभूषितमितो भीतिर्न मृत्योरपि ॥ 20॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवनामामृतम्महिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 42| 68\-87 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 42. 68-87 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}