% Text title : Shiva Namavali % File name : shivanAmAvalI.itx % Category : shiva, ApaTIkara, nAmAvalI % Location : doc\_shiva % Author : ma. sa. ApaTIkara % Transliterated by : Mandar Mali aryavrutta gmail.com % Proofread by : Mandar Mali aryavrutta gmail.com % Description/comments : stotrapanchadashI by Shri M. S. Apatikar, Satara % Source : Sharada year 11, Vol 21-22, September 1970 % Acknowledge-Permission: Pt. Vasant A. Gadgil, Sharada Gaurava Granthamala, 425 Sadashv Peth, Pune 30 % Latest update : June 13, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shivanamavali ..}## \itxtitle{.. shrIshivanAmAvalI ..}##\endtitles ## (पञ्चचामरम्) अनादिमादिनायकं इभेन्द्रचर्मवाससम् । तमीश्वरं सदाशिवं नमाम्यहं महेश्वरम् ॥ 1॥ उमेशमूर्ध्वरेतसं ऋषीश्वरादिवन्दितम् । तमेकदन्तवत्सलं नमाम्यहं महेश्वरम् ॥ 2॥ तमैहिकप्रदं शिवं तमौषधीशभूषणम् । तमन्तकच्छिदं हरं नमाम्यहं महेश्वरम् ॥ 3॥ कपर्दिनं च कामदं किरातरूपधारिणम् । तथैव कीर्तिदं शिवं नमाम्यहं महेश्वरम् ॥ 4॥ कुमारतातमीश्वरं हिमाद्रिकूटवासिनम् । सदैव कृत्तिवाससं नमाम्यहं महेश्वरम् ॥ 5॥ खरत्नलोचनं शिवं खकुन्तलं च शङ्करम् । तथा च खेचरीपतिं नमाम्यहं महेश्वरम् ॥ 6॥ गजेन्द्रचर्मवाससं च गाङ्गवारिभूषणम् । गिरामधीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ 7॥ नमामि घस्रलोचनं तथैव घर्घरीप्रियम् । तथा च घोररूपिणं नमाम्यहं महेश्वरम् ॥ 8॥ नमाम्यनङ्गनाशकं विहङ्गभक्ष्यभूषणम् । सदैव सङ्कटान्तकं नमाम्यहं महेश्वरम् ॥ 9॥ चकोरबन्धुशेखरं सुचारुचन्द्रभूषणम् । चिताविभूतिभूषितं नमाम्यहं महेश्वरम् ॥ 10॥ नमामि छत्रकप्रियं च छागवाहनस्तुतम् । त्रिमूर्तिमीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ 11॥ जटाधरं च जाह्नवीशमीश्वरं जितेन्द्रियम् । तथैव जीवरक्षकं नमाम्यहं महेश्वरम् ॥ 12॥ झषध्वजान्तकं शिवं तथा च झर्झरप्रियम् । त्रियम्बकं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ 13॥ अनेकपापसञ्चयान्तकं सदाशिवं हरम् । धनञ्जयास्त्रदायकं नमाम्यहं महेश्वरम् ॥ 14॥ नटं च नाटयदैवतं जटाधरं नटेश्वरम् । जटाटवीगलज्जलं नमाम्यहं महेश्वरम् ॥ 15॥ शठान्तकं च नीलकण्ठमीश्वरं स्मरान्तकम् । गजाजिनावगुण्ठितं नमाम्यहं महेश्वरम् ॥ 16॥ प्रचण्डताण्डवप्रियं मृडं मृकण्डुसंस्तुतम् । षडास्यतातमीश्वरं नमाम्यहं महेश्वरम् ॥ 17॥ नमामि ढुण्ढिराजतातमीश्वरं सदाशिवम् । भवान्तकं च भैरवं नमाम्यहं महेश्वरम् ॥ 18॥ नमामि रावणस्तुतं फणाधरेन्द्रभूषणम् । तथैव जिष्णुपूजितं नमाम्यहं महेश्वरम् ॥ 19॥ तपस्विगम्यमीश्वरं च ताण्डवप्रियं शिवम् । तुरीयधामदायकं नमाम्यहं महेश्वरम् ॥ 20॥ सदैव सत्पथप्रियं व्यथाहरं कथाप्रियम् । कृशानुरेतसं शिवं नमाम्यहं महेश्वरम् ॥ 21॥ दयार्णवं च दानवेन्द्रपूजितं दिगम्बरम् । सदैव दीनबान्धवं नमाम्यहं महेश्वरम् ॥ 22॥ धराधरेन्द्रनन्दिनीपतिं च धूर्जटिं तथा । भवान्तकं मखान्तकं नमाम्यहं महेश्वरम् ॥ 23॥ नगेशनन्दिनीपतिं च नागराजभूषणम् । सुनीलकण्ठमीश्वरं नमाम्यहं महेश्वरम् ॥ 24॥ परेशमीश्वरं शिवं च पार्वतीपतिं तथा । पिनाकपाणिमीश्वरं नमाम्यहं महेश्वरम् ॥ 25॥ सुपीतसर्पभूषितं पुरत्रयादिनाशकम् । सुरेन्द्रपूजितं शिवं नमाम्यहं महेश्वरम् ॥ 26॥ फणीन्द्रभूषणं हरं नटेश्वरं च शङ्करम् । सदाशिवं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ 27॥ सदैव बिल्वपूजितं बुधार्चितं पुरच्छिदम् । तथैव बन्धमोचकं नमाम्यहं महेश्वरम् ॥ 28॥ भवं च भासुरं तथा सदैव भीमशङ्करम् । भुजङ्गभूषणं शिवं नमाम्यहं महेश्वरम् ॥ 29॥ महेश्वरं च मानदं च मित्रचन्द्रलोचनम् । तथैव मुक्तिदं मृडं नमाम्यहं महेश्वरम् ॥ 30॥ नमामि यज्ञनाशकं च यामिनीशभूषणम् । युगान्तवह्निलोचनं नमाम्यहं महेश्वरम् ॥ 31॥ रतिप्रियान्तकं शिवं च रामशत्रुपूजितम् । सदैव रुद्रमीश्वरं नमाम्यहं महेश्वरम् ॥ 32॥ ललाटपट्टपावकं तथैव लासकं शिवम् । सदैव शम्भुमीश्वरं नमाम्यहं महेश्वरम् ॥ 33॥ वसन्तमित्रदाहकं विभूतिदेहभूषणम् । वृषध्वजं च शङ्करं नमाम्यहं महेश्वरम् ॥ 34॥ शशाङ्कमौलिमीश्वरं च शाम्भवीप्रियं शिवम् । तथैव शूलधारिणं नमाम्यहं महेश्वरम् ॥ 35॥ षडास्यतातमीश्वरं च षाडवप्रियं हरम् । कपालिनं स्मरान्तकं नमाम्यहं महेश्वरम् ॥ 36॥ सदाशिवं च सिद्धिदं सुरासुरेन्द्रपूजितम् । सदैव सोमनायकं नमाम्यहं महेश्वरम् ॥ 37॥ हरं हिमाद्रिजापतिं तथा च हीरकप्रभुम् । हुताशनेक्षणं हरं नमाम्यहं महेश्वरम् ॥ 38॥ शताधिकां शिवाभिधानमालिकां पठेन्नरः । सुखं लभेत जीविते स शङ्करप्रसादतः ॥ 39॥ अकारादि\-हकारान्तं मातृकावर्णसंयुतम् । शिवस्तोत्रमिदं पुण्यं यः पठेत् स भवेत् सुखी ॥ 40॥ शिवनामावली दिव्यां महादेवेन गुम्फिताम् । यः कण्ठे धारयेद् रम्यां शिवस्तस्य प्रसीदतु ॥ 41॥ इति श्री आपटीकरविरचिता श्रीशिवनामावली समाप्ता । ## Encoded and proofread by Mandar Mali aryavrutta gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}