% Text title : shivapAdAdikeshAntastutiH % File name : shivapAdAdikeshAntastutiH.itx % Category : shiva, shankarAchArya % Location : doc\_shiva % Author : Shankaracharya % Transliterated by : Rajnarayanan C K krajnara at gmail.com % Proofread by : Rajnarayanan C K, PSA Easwaran psaeaswaran % Description-comments : Brihatstotraratnakara 1927 Madras, page 144 to 152 % Latest update : January 25, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva-PadadikeshAnta Stuti ..}## \itxtitle{.. shrIshivapAdAdikeshAntastutiH ..}##\endtitles ## कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज\- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः । तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी\- कैलासश्शर्वनिर्वृत्यभिजनकपदस्सर्वदा पर्वतेन्द्रः ॥ 1॥ यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुश्शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधारात्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन् घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ 3॥ कालारातेः कराग्रे कृतवसतिरुरश्शाणशातो रिपूणां काले काले कुलाद्रि प्रवरतनयया कल्पितस्नेहलेपः । पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलश्श्रीपादसेवाभजनपरहृदां पालनैकान्तशीलः ॥ 4॥ भजनरसजुषां देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार\- प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ 5॥ कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः । चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः कण्ठे कालस्य वाहः शमयतु दुरितं शाश्वतः शाक्करेन्द्रः ॥ 6॥ शमयति शमलं निर्यद्दानाम्बुधारापरिमलतरलीभूतलोलम्बपाली झङ्गारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः । शार्वस्सौवर्णशैलप्रतिमपृथुवपुस्सर्वविघ्नोपहर्ता शर्वाण्याः पूर्वसूनुस्स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ 7॥ यः पुण्यैर्देवतानां समजनि शिवयोश्श्लाघ्यवीरैकमत्यात् ## वर् ## वीर्यैकमत्यात्] यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैल\- स्संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ 8॥ आरूढप्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥ 9॥ अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै\- र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् । अम्भोदेनापि सम्पादितमुपजनिताडम्बरं शम्बरारेः शम्भोस्सम्भोगयोग्यं किमपि धनमिदं सम्भवेत्सम्पदे नः ॥ 10॥ वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा\- न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् । एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान् प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलैः ॥ 11॥ नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै\- श्चित्तानन्दं विधत्ते सदसि भगवतस्सन्ततं यस्स नन्दी । चण्डीशाद्यास्तथान्ये चतुरगुणगणप्राणितस्वामिसत्का\- रोत्कर्षोद्यत्प्रतापाः प्रमथपरिवृढास्सन्तु सन्तोषिणो नः ॥ 12॥ ## वर् ## रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्घरत्नैर्दिशि भवनैः कल्पितैर्दिक्पतीनाम् । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं हृद्यं स्तुत्यं सुराणां मम भुवनपतेर्धाम सोमार्धमौलेः ॥ 13॥ ## वर् ## हृद्यं हृद्यस्तु नित्यं स्तम्भैर्जम्भारिरत्नप्रवरविरचितैस्सम्भृतोपान्तभागं शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् । कुम्भैस्सम्पूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कै\- श्शम्भोस्सम्भावनीयं सकलमुनिजनैस्सर्वदा सुप्रसन्नः ॥ 14॥ जनैः स्वस्तिदं स्यात्सदो नः न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा । वासोरत्नेन केनाप्यधिकमृदुकरेणास्त्रतो विस्मृतश्रीः\- ## वर् ## तरेणास्तृतो पीठः पीडाधरं नः शमयतु शिवयोस्स्वैरसंवासयोग्यः ॥ 15॥ पीडाभरं आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्माभिलेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर्\- श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ 16॥ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु\- र्लक्ष्मीसम्भोगसौख्यं विरचयति ययोश्चापदे रूपभेदे । शम्भोस्सम्भावनीये पदकमलसमासङ्गतस्तुङ्गशोभे माङ्गल्यं नस्समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ 17॥ अङ्गे शृङ्गारयोनेस्सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् । शङ्कामित्थं नतानाममरपरिषदामन्तरं कूरयत्त\- त्सङ्घातं चारुजङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ 18॥ जानुद्वन्द्वेन मीनध्वजनृपरसमुद्रोपमानेन साकं राजन्तौ राजरम्भाकरिकरकनकस्तम्भसम्भावनीयौ । ऊरू गौरी कराम्भोरुहसरससमामर्दनानन्दभाजौ\- चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ 19॥ आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची\- दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनस्सोममौलेः ॥ 20॥ सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाधं व्यानद्धस्स्निग्धवर्णस्सरसमुदरबन्धेन पीतोपमेन । ## वर् ## स्निग्धमुग्धः उद्दीप्रैस्स्वप्रकाशैरूपचितमहिमा मन्मथारेरुदारो मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा सङ्गतिं मङ्गलानाम् ॥ 21॥ नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता\- दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती । श्यमा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मा सोमार्धमौलेस्सुखयतु सततं रोमवल्लीमतल्ली ॥ 22॥ आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क\- व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतन्नः ॥ 23॥ वामाङ्के विष्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौले\- ## वर् ## तानिन्दुमौले\- र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ 24॥ सन्भ्रान्तायाश्शिवायाः पतिविलयभयात्सर्वलोकोपतापा\- ## वर् ## भिया सर्वलोकोपतापा त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ 25॥ हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री\- रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यपूरव्वतिकरसदृशा तेजसा भासमान\- ## वर् ## माणिक्यजाल स्सद्योजातस्य दद्यादधरमणिरसौ सम्पदां सञ्चयन्नः ॥ 26॥ कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायां वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम् । पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवानस्यशम्भो\- र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ 27॥ अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना\- मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥ 28॥ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुस्स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्त्रपङ्केरुहसततविहारोस्तुकेन्दिन्दिरेभ्य\- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ 29॥ वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया व्यानम्नेष्वन्यदन्यत्पुनरलिकभवं वीतनिश्शेषरौक्ष्यम् । भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयन्नः ॥ 30॥ यस्मिन्नधेन्दुमुग्धद्युतितिमिरतिरस्कारनिस्तन्द्रकान्तौ ## वर् ## धुतिनिचय काश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे कालारेर्भालदेशे विहरतु हृदयं वीतचिन्तान्तरन्नः ॥ 31॥ स्वामिन् गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं धन्यां कन्यां खरांशोश्शिरसि वहति किन्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ\- च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसेनः ॥ 32॥ शृङ्गाराकल्पयोग्यैश्शिखरिवरसुतासत्सखीहस्तलूनै\- स्सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् । तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं सङ्घन्नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ 33॥ वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा\- दुत्तंसत्वं प्रयातस्सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः । तत्सेवन्तां जनौघाश्शिवमिति निजयावस्थयापि ब्रुवाणं ## वर् ## निजयावस्थयैव वन्दे देवस्य शम्भोर्मकुटसुघटितं मुग्धपीयूषभानुम् ॥ 34॥ कान्त्या सम्फुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराजन् वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् । सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ 35॥ दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनामतितरलकटाक्षाञ्चलैरञ्चितानाम् । ## वर् ## सखीनां मदतरल उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना\- मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ 36॥ स्वर्गौकस्सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक\- प्रत्युद्यत्प्रीतिमाद्यत्प्रथमनटनटीदत्तसम्भावनानि ॥ 37॥ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा\- स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् । नानारागादिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतान्नः ॥ 38॥ चेतो जातप्रमोदं सपदि विदधति प्राणिनां वाणिनीनां पाणिद्वन्द्वाग्रकूजत्सुललितविलसत्स्वर्णतालानुकूला । ## वर् ## पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्ण स्वीयारावेण पाथोधररवपटुना नादयन्तीं मयूरीं मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ 39॥ देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्य\- स्साध्येभ्यश्चारणेभ्यो मनुजपशुलसज्जातिकीटादिकेभ्यः । ## वर् ## पशुपतज्जाति श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्य\- स्सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ 40॥ इत्थं ध्यायन् प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः ## वर् ## ध्यन्नित्थं किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामस्समासात् । सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं सम्प्राप्यायुश्शतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ 41॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिवपादादिकेशान्तवर्णनस्तोत्रं सम्पूर्णम् ॥ ## Encoded by Rajnarayanan C K krajnara at gmail.com Proofread by Rajnarayanan C K, PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}