% Text title : Nandikeshaproktam Shivapuja Mahimakathanam % File name : shivapUjAmahimakathanaMnandikeshaproktam.itx % Category : shiva, pUjA, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 28| 3-59 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nandikeshaproktam Shivapuja Mahimakathanam ..}## \itxtitle{.. नन्दिकेशप्रोक्तं शिवपूजामहिमकथनम् ..}##\endtitles ## महेश्वरः सर्वसुरोत्तमोऽयमनामयोऽयं जगदीश्वरोऽयम् । मृत्युञ्जयोऽयं मदनान्तकोऽयं कालान्तकोऽयं मम भागधेयम् ॥ 1॥ अस्माकमाराध्यतमं प्रकृष्टं विश्वेश्वरश्रीचरणारविन्दम् । आनन्दकन्दं तदिदं प्रमोदं ददातु मन्दं स्मृतमप्यमन्दम् ॥ 2॥ वन्दे मुहुर्दैवतसार्वभौमं सोमावतंसं गरलावतंसम् । तमेव वेदान्तगणाः स्तुवन्ति तमेव देवं शरणं प्रपद्ये ॥ 3॥ यदा कदाचित् हृदयारविन्दे महेश्वरश्रीचरणारविन्दे । क्षणं चरन्तो यदि चिन्तयन्ति तदा कृतान्तस्य पदं न यान्ति ॥ 4॥ यः कालकालः श्रुतिषु प्रसिद्धः तं कालकालं प्रणमन्ति सन्तः । ते तावदन्ते न कृतान्तभीतिं प्रयान्ति यान्त्येव शिवं प्रसन्नम् ॥ 5॥ न चायमन्यामरतुल्यरूपो यतो विरूपाक्ष इति प्रसिद्धः । को वा विरूपाक्षसमक्षमेति विना विरूपाक्षकटाक्षलेशम् ॥ 6॥ धर्मेरपारैरलमेव यागैः दानैरपारैरलमेव योगैः । तपोभिरुग्रैरलमेव किं तैः तं कालकालं कलयानुवेलम् ॥ 7॥ एकं नवं बिल्वदलं शिवाय समर्पित तत्तुलनां प्रयाति । धर्मोऽपि को वा तदुमासह यस्वरूपदानेऽपि समर्थमेव ॥ 8॥ खण्डानि पत्राण्यपि चन्द्रमौलिः छिन्नानि पुष्पाण्यपि लीलया वा । क्षिप्तानि गृह्णाति शुभं ददाति मुक्तिं ददाति प्रतिभूः म धर्मे ॥ 9॥ किमश्वमेधादिकयागवृन्दैः न ते शिवाराधनपुण्यराशेः । लेशोऽस्ति यः सूक्ष्मतरो नितान्तं तेनापि तुल्या न भवन्ति ते तु ॥ 10॥ किमुत्तमाश्वार्बुददानसङ्घैः न ते शिवाराधनपुण्यराशेः । लेशोऽस्ति यः सूक्ष्मतरो नितान्तं तेनापि तुल्या न भवन्ति ते तु ॥ 11॥ किं काञ्चनाभ्यर्चितकन्यकानां दानैरपारैरनुवामरं वा । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 12॥ सस्यादिपम्पूर्णमहीप्रदानैः किं तैरनन्तैरपि तानि तानि । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 13॥ वनानि सान्द्राणि विनिर्मितानि किं तान्यनन्तान्यपि सन्ततानि । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 14॥ किमन्नदानैरमितैर्विचित्रैः घृतादिसद्द्रव्यसमन्वितैर्वा । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 15॥ गोक्षीरपूर्णामितकुम्भदानेः धनप्रदानश्च फलप्रदानेः । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 16॥ विचित्रवस्त्राभरणार्बुदानां दानैरपारोदककुम्भदानैः । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 17॥ सुगन्धपुष्पामलमालिकानां दानैरपारैरपि किं फलं स्यात् । ते लिङ्गपूजाफललेशलेशलेशेन वा किं तुलनां प्रयान्ति ॥ 18॥ लिङ्गे प्रदत्तं कुसुमं फलं वा दलं जलं वा तदुमामहायः । गृह्णाति तेनैव ददाति भाग्यमनन्तमन्ते स ददाति मुक्तिम् ॥ 19॥ दुर्वाङ्कुरैर्वा शिवलिङ्गरूपं सम्पूज्य भक्त्या प्रणमन्ति ये ते । तीर्त्वैव संसारमहाम्बुधिं तं प्रयान्ति सन्तः खलु कालकालम् ॥ 20॥ लिङ्गे यदल्पं फलमम्बु वान्यत् दत्तं तदेवामितपुण्यहेतुः । न तेन तुल्यं जगतीतलेऽस्मिन् शुभावहं पापविनाशहेतुः ॥ 21॥ शिवाय यः प्रत्यहमादरेण दत्वा जलं बिल्वदलानि दद्यात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 22॥ शिवाय दद्याद्यदि मुष्टिमात्रं भक्त्या यदन्नं घृतलेशयुक्तम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 23॥ दीपं महेशाय घृताभिषिक्तं सद्वर्तिकायुक्तमपि प्रदद्यात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 24॥ धूपं महेशाय घृतेन सिक्तं ददाति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 25॥ क्षीरप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 26॥ दधिप्रदानं गिरिशाय भक्ताः कुर्वन्ति ये प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 27॥ घृतप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 28॥ सिताप्रदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 29॥ फलप्रदानानि मृडाय भक्ताः कुर्वन्ति ये प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 30॥ मधुप्रदानानि भवाय भक्तया करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 31॥ ताम्बूलदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 32॥ एलालवङ्गादिकमादरेण ददाति यः प्रत्यहमीश्वराय । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 33॥ ददाति यो दर्पणमीश्वराय मनोहरं प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 34॥ करोति यश्चामखीजनेन वातप्रसारं गिरिशाय नित्यम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 35॥ छत्रप्रदानं नियमेन नित्यं करोति यः सर्वसुरोत्तमाय । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 36॥ ध्वजप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 37॥ नाट्यप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 38॥ तूर्यप्रदानं गिरिशाय नित्यं करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 39॥ सम्मार्जनं शङ्करमन्दिरस्य करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 40॥ दीपावलीं शङ्करमन्दिरेषु करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 41॥ दुकूलदानं गिरिशाय भक्त्या करोति यः प्रत्यहमादरेण । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 42॥ करोति यः पुष्पवितानदानं भक्त्या महेशाय विशेषकाले । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 43॥ वसन्तकाले नवचन्दनेन करोति लिङ्गेष्वनुलेपनानि । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 44॥ दध्यन्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 45॥ क्षीरान्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 46॥ घृतान्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 47॥ मध्वन्नदानेन करोति पूजां नित्यं महेशाय तु सोपदंशम् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 48॥ महेशनैवेद्यविशेषदानैः यः शङ्करं तोषयति प्रयत्नात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 49॥ महेशदत्तैर्वसनेर्धनैर्वा यः शङ्करं तोषयति प्रयत्नात् । तत्पुण्यतुल्यं तु न पुण्यमस्ति दृष्टं श्रुतं वा श्रुतिषु प्रसिद्धम् ॥ 50॥ किं लिङ्गार्चनपुण्यतुल्यमनघं पुण्यं श्रुतं तद्यतः पुण्यानामपि पुण्यमुत्तमतमं तत्सर्वपुण्यालयम् । तन्मृत्युञ्जयतोषकारणमिति ज्ञातं तदेवोत्तमं तद्वेदान्तशिरोमणिश्रुतिमतं किं तेन तुल्यं सुराः ॥ 51॥ (रे रे सुराः) शिवपदाम्बुजपूजनेन तुल्यं न पुण्यमतुलं तदपारपुण्यैः । साध्यं तदेव सुकरं करवीरपुष्पैः दूर्वाङ्कुरैरपि कृतं वितनोति मुक्तिम् ॥ 52॥ विश्वासः शिवपूजनेऽप्यगणितैः पुण्यैः परं जायते जातस्याप्यनुवर्तनं बहुतरैः पुण्याब्धिभिर्जायते । तत्पूजाकरणेन पुण्यनिधयः प्राप्ताः समस्ताः सदा कल्याणाम्बुधयोऽप्यपारविभवाः प्राप्ताः परार्धाधिकाः ॥ 53॥ कामं कायविशोषणाय मुनिभिः तसं तपः किं ततो लिङ्गाराधनमन्तरेण मरणे भोगस्य मुक्तेरपि । वार्ता नेत्यवधारणं श्रुतिगणैः लिङ्गार्चनं कामदं सर्वेषामपि निश्चितं तदितरत् सर्वं तुषान्वेषणम् ॥ 54॥ एकं बिल्वदलं नवं शिथिलमप्यम्लानमप्यल्पम\- प्यत्यल्पं शिवलिङ्गभागनिहितं हन्त्रापदम्भोनिधीन् । कल्याणाम्बुधिपङ्क्तिमप्यनुदिनं तावत्करोत्यन्वहं मोदाम्भोधिविवर्धनं च बहुधा मुक्तिं तनोत्यन्ततः ॥ 55॥ \-सत्यं सत्यमिहोच्यते सुरगणाः सत्यं पुनः सर्वथा\- प्युद्धुत्याशु भुजद्वयं शपथमप्यम्बापदाम्भोरुहे । \- कृत्वा शङ्करचारुचारुचरणाम्भोजेऽपि लिङ्गार्चन सर्वाभीष्टदमेव तेन सदृशं पुण्यं न लोकत्रये ॥ 56॥ एतल्लिङ्गसमर्चनं मुनिजनाशास्यं रहस्यं परं वक्तव्यं शिवपूजनोत्सवरसाविर्भावतुष्टाय तु । इष्टायामितपुण्यकीर्तिविभवाकाराय हाराय त\- न्नान्यस्मै शिवनिन्दकाय शपथः शम्भोः प्रभोः पादयोः ॥ 57॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवपूजामहिमकथनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 28| 3\-59 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 28. 3-59 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}