% Text title : Rishi Agastyaproktam Shivapujasadhanani 5 Shivarchane Gocharanusarapujopadesham % File name : shivapUjAsAdhanAni5shivArchanegocharAnusArapUjopadesham.itx % Category : shiva, shivarahasya, pUjA, pUjA, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 229-237|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Shivapujasadhanani 5 Shivarchane Gocharanusarapujopadesham ..}## \itxtitle{.. R^iShi agastyaproktaM shivapUjAsAdhanAni 5 shivArchane gocharAnusArapUjopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) agastyaH (uvAcha) mInakarkaTayormadhye jaladhArAM maheshvare | yaH kalpayedavichChinnAM sa mokShamadhigachChati || 229|| shivaM makarasa~NkrAntau dugdhAdyaiH prasthasammitaiH | abhiShichya prayatnena shuddhairapi jalairnavaiH || 230|| bhasma bilvAdibhiH samyak pUjayitvA maheshvaram | sa~NkalpapUrvaM yatnena naivedyaM tu prakalpayet || 231|| shataprasthamitaH kR^iShNaiH shvetairvA kShAlitaistilaiH | pUjanIyastato bhaktyA li~NgarUpI sadAshivaH || 232|| sihmAdiShvapi sa~NkrAntiShvevameva sadAshivaH | pUjanIyo mahAdevo viShuveShvayaneShvapi || 233|| yugAdiShvapi sampUjyo manvAdiShvapi sha~NkaraH | evameva shivaH pUjyo grahaNe chandrasUryayoH || 234|| evaM yaH kurute bhaktyA li~NgapUjAM maheshvare | sa mahApAtakebhyo.api muchyate nAtra saMshayaH || 235|| tilaiH pUjAM prayatnena svasvA~njalimitaiH sadA | yaH karoti sa pApebhyaH sarvebhyo.api vimuchyate || 236|| evameva mahAdevaM yo nityaM shvetasarShapaiH | bhaktyA sampUjayedvipraH sa pApebhyo vimuchyate || 237|| || iti shivarahasyAntargate R^iShi agastyaproktaM shivapUjAsAdhanAni 5 \- shivArchane gocharAnusArapUjopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 229\-237|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 229-237.. Notes: Ṛṣi Agastya ##R^iShi agastya##; after delivering Upadeśa ##upadesha## (to Dvija ##dvija##) about offering of the Ghṛtakambalam ##ghR^itakambalam## with respect to worship of Śiva ##shiva##, continues to outline the offerings in accordance with Astronomical/Celestial Transits and Alignments. These include Mīnakarkaṭayormadhye mInakarkaTayormadhye (Solar Transit between Pisces and Cancer); Makara Saṅkrānti ##makara sa~NkrAnti##; Siṃha etc. Saṅkrānti-s ##siMhAdi sa~NkrAntayaH##; Viṣuva ##viShuva## (Equinoxes) and Grahaṇa ##grahaNa## (Eclipses). Ghṛtakambalam ##ghR^itakambalam## offering was previously specified for Māgha māsa ##mAgha mAsa## at night of commencement of Māgha Pūrṇimā ##mAgha pUrNimA##; and finds a detailed mention in the Adhyāyaḥ 26 ##adhyAyaH 26## of ŚivaRahasyam Saptamāṁśaḥ ##shivarahasyam saptamAMshaH## and in the Kāmika Āgama ##kAmika Agama##. The Adhyāyaḥ 26 ##adhyAyaH 26## of ŚivaRahasyam Saptamāṁśaḥ ##shivarahasyam saptamAMshaH## has several other details about Śivapūjāsādhanāni ##shivapUjAsAdhanAni##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}