% Text title : Shivaprokta Kanchikshetraprashastih % File name : shivaproktAkAnchIkShetraprashastiH.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 1-18|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaprokta Kanchikshetraprashastih ..}## \itxtitle{.. shivaproktA kA~nchIkShetraprashastiH ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- shivapArtavatIsaMvAde \- shrIshiva uvAcha devi kA~nchIpurI kAchidyatra vegavatI nadI | tatra vAsamapekShante nityaM brahmAdayaH surAH || 1|| ekAmreshA(ekAmbarA)bhidhaM li~NgaM tatrAstyekaM madAtmakam | tadarshanena pApAni vinashyanti kShaNAdiva || 2|| koTitIrthAbhidhaM tIrthaM tatrAstyekamaghApaham | tatraiva majjanAdeva brahmahatyA vimuchyate || 3|| tatra shrAddhaM vidhAnena kartavyaM pitR^imuktaye | tarpaNIyAshcha pitaraH koTitIrthodakaiH shubhaiH || 4|| koTitIrthe naraH snAtvA sampUjyaikAmbareshvaram | muchyate sarvathA devi brahmahatyA.ayutairapi || 5|| tatraiva mAmupAshritya R^iShayo brahmavAdinaH | vasanti bahavasteShAM sa~NkhyA kartuM na shakyate || 6|| tatra mAM pratyahaM viShNubrahmAdyAH surasattamAH | kurvanti pUjanaM bhaktyA trikAlaM sarvasAdhanaiH || 7|| pradoShasamaye viShNurmAmabhyarchya vidhAnataH | sevAM karoti sAnandaM mR^ida~NgamabhivAdayan || 8|| vividhaiH kusumairnUtnaibilvapatraishchaturmukhaH | mAmabhyarchya tataH sAyaM tolAnvAdayate mudA || 9|| vAgdevI vallakIM dhR^itvA sAyamabhyarchya mAM shivam | karoti gAnamamalaM gItashAstravishAradA || 10|| indraH sampUjya mAM sAyaM bilvapatrAdibhirmudA | karoti vaiNavaM vAdyaM tattadrandhraniShevaNAt || 11|| shachI nR^ityaM karotyagre sAyamanvahamAdarAt | rambhAdyairapsarobhishcha sahitA mama tuShTaye || 12|| lakShmIH sAyaM samabhyarchya svarNavachchAmaradvayam | gR^ihItvA tava pArshvasthA bhavatImupasevate || 13|| devapatnyastathA.anyAshcha sAyaM sampUjya mAM shivam | viShNubrahmAdidevAnAM patnyo yAstAstu shailaje || 14|| tava dAsyastanastAste sevAM kurvanti sAdaram | kAmAkShIrUpamAsAdya tvayA tatra manorame || 15|| sthIyate satataM tvaM tu devadevA~NganArchitA | kubereNa purA tatra ratnastambhavirAjitam || 16|| shivasthAnaM kR^itaM ramyaM ratnagopurarAjitam | pa~nchakroshamitaM chakre (yatra) hemaprAkAramuttamam || 17|| chakre prAkArashR^i~NgANi shreShTharatnamayAni saH | sthIyate tatra satataM mayA ratnashivAlaye || 18|| || iti shivarahasyAntargate shivaproktA kA~nchIkShetraprashastiH || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 20| 1\-18|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 1-18.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI## about the Kañcīpurī ##kA~nchIpurI## / Kañcīkṣetra ##kA~nchIkShetra##, that is also an Abode to the Ekāmreśvara / Ekāmbareshvara Śivaliṅga ##ekAmreshvara / ekAmbareshvara shivali~Nga##. He tells Her about the significance of Koṭitīrtha ##koTitIrtha##, especially w.r.t Pitṛtarpaṇa ##pitR^itarpaNa##. Śiva ##shiva## further tells Her about Her temple where She is worshiped as Kāmākṣī ##kAmAkShI##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}