% Text title : Shivaproktam Bilvavaibhavavarnanam % File name : shivaproktaMbilvavaibhavavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 13 | 11.2-55॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Bilvavaibhavavarnanam ..}## \itxtitle{.. shivaproktaM bilvavaibhavavarNanam ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) \- शिवपार्वतीसंवादे \- शिवः (उवाच) मम नेत्रसमुद्भूतो मार्ताण्डश्चण्डविक्रमः ॥ 11\.2॥ सर्वेषां तेजसो राशिरीशानात्मक एव सः । चतुर्दशलोकोत्थतमोनाशाय कल्पितः ॥ 12॥ चन्द्रोऽप्योषधिराट् क्लृप्तो मम सव्योरुनेत्रकः । अतिभालतलोद्भूतनयनो लोकदाहकृत् ॥ 13॥ न तु पापविनाशाय कल्पितः कश्चनामरः । तदर्थं चिन्तयित्वाहमसृक्षं बिल्वमेव हि ॥ 14॥ मम प्रियकरो नित्यं तरुराजोऽयमीश्वरि । यथा त्वयि सदा प्रीतिर्बिल्वेऽप्यस्मिन्सदा मम ॥ 15॥ मद्रूपो वृक्षराजोऽयं वृक्षाणां पतिरस्म्यहम् । रुद्रगीतोऽहमीशानि पापभेदाय सृष्टवान् ॥ 16॥ बहु च ब्राह्मणेनोक्तो ज्योतिर्बिल्वेति पार्वति । यतो मदक्षिसम्भूत आदित्यः समजायत ॥ 17॥ बिल्वो ममाक्षसम्भूत उभयोर्जनकस्त्वहम् । सोमस्याप्यस्मि जनकः सर्वेषां श्रुतिचोदितः ॥ 18॥ ब्रह्मणो जनकश्चाहं विष्णोरिन्द्रस्य पार्वति । मत्तो यतोऽभवद्बिल्व आदित्योऽपि महेश्वरि ॥ 19॥ वेदेऽपि यजुषोभागे प्रोक्त आदित्यसोदरः । तमोनाशाय सृष्टोऽयमादित्यस्तपतां वरः ॥ 20॥ पापनाशाय सृष्टोऽयं बिल्वो भूतलमाश्रितः । पापानां पापिनां वापि दर्शनार्चनतः स्वयम् ॥ 21॥ पापं हरति वृक्षोऽसौ दर्शनस्पर्शनार्चनैः । त्रिदळं बिल्वपत्रं च त्रिगुणात्मकमेव हि ॥ 22॥ ब्रह्मा विष्णुश्च रुद्रश्च वृक्ष(बिल्व)पत्रत्रये स्थिताः । तस्मादयं वृक्षराजो मत्प्रियः पापनाशकः ॥ 23॥ सर्वेषां सर्वपापानि नाशयत्येव कृत्स्नशः । यथा तमोगुणं कृत्स्नं नाशयेद्दिवि संस्थितः ॥ 24॥ तथा भूमिगतो बिल्वः पापनाशाय शङ्करि । लोकानां पापनाशार्थं समानीतो मयाम्बिके ॥ 25॥ कैलासमौलितो बिल्वपत्रेणार्चन्तु मां जनाः । इत्येवं कृपया पापान् दृष्ट्वा नरकदुःखितान् ॥ 26॥ असङ्ख्यान्मानवांश्चापि मुनीनपि महेश्वरि । लोकपालानुतापेन समानीतो भुवं प्रति ॥ 27॥ अर्चन्ति मां सुकृतिनो बिल्वपत्रैस्त्रिशाखकैः । कोमलैर्वा परिम्लानैः शुष्कैः पर्युषितैरपि ॥ 28॥ तेन मुक्तिं प्रयान्त्येते बिल्वैर्लिङ्गार्चनेन मे । बिल्वपत्रार्चनाभावे मम पूजैव निष्फला ॥ 29॥ सर्वोपचारक्लृप्तापि बिल्वपत्रविवर्जिता । तस्माद्द्द्बिल्वार्चनेनैव सर्वेषां मुक्तिदोह्यहम् ॥ 30॥ धन्यः पूजयते बिल्वैर्धन्यो मामभिवीक्ष्यते । नाधन्यः कीर्तयेन्मां हि पूजने तस्य का कथा ॥ 31॥ यो बिल्वपत्रं सङ्गृह्य रक्षति प्रीतमानसः । मत्पूजार्थं महादेवि शुष्कं पर्युषितं तु वा ॥ 32॥ त्रिपत्रमेकपत्रं वा पातयेल्लिङ्गमस्तके । तेन स्ववंशगैः सर्वैर्मदग्रे क्रीडते गणः ॥ 33॥ एकेनापि च बिल्वेन सकृत्सम्पूजयेद्धि माम् । स मुक्तो मोचयेदन्यानिति विद्धि महेश्वरि ॥ 34॥ सर्वपुण्यात्प्रियतरं पत्रैर्वा परमेश्वरि । बिल्वपत्रैः सदा देवि यथा प्रियतरो गुहः ॥ 35॥ तथा बिल्वार्चनेनैव सर्वेषां मुदितोऽस्म्यहम् । कृतानन्तमहापापोऽप्यनायासेन मुच्यते ॥ 36॥ बिल्वपत्रैश्च सम्पूज्य मल्लिङ्गमभिवीक्ष्यते । प्रातः सङ्गवमध्याह्ने सायाह्नेऽपि प्रदोषके ॥ 37॥ सोमवारे चतुर्दश्यां पर्वस्वपि विशेषतः । बिल्वपत्रैः समभ्यर्च्य सर्वसिद्धिं लभेन्नरः ॥ 38॥ मम प्रियतरो भूयाद्ब्रह्मतत्वं च विन्दति । सुवृत्तो वापि दुर्वृत्तो बिल्वैरभ्यर्च्य मां शिवे ॥ 39॥ स सर्वपूज्यो भवति स तपस्वी मुनिः स्वयम् । सर्वतीर्थेषु सुस्नातः सर्वयज्ञेषु दीक्षितः ॥ 40॥ स च सर्वमहानन्दकृत्तमो हृत्तमो मम । यो बिल्वपत्रशतकैः सहस्त्रैरपि लक्षकैः ॥ 41॥ कोटिभिर्बिल्वपत्राणां समर्चनकरो भवेत् । स एव धन्यो मान्यो मे गणेन्द्रो रजताचले ॥ 42॥ यो बिल्वं पोषयेद्भक्त्या जलदानादिभिः शिवे । स च वंशयुतो देवि भवेत्सर्वगणाग्रणीः ॥ 43॥ बिल्वपत्रैर्बिल्वमूले लिङ्गमभ्यर्चितं मम । तेन त्रैलोक्यलिङ्गानि पूजितानि न संशयः ॥ 44॥ बिल्ववनकर्ता बिल्ववन्दनतत्पराः । बिल्वलिङ्गेन संसक्ता बिल्वदर्शनतत्पराः ॥ 45॥ प्रातरुत्थाय यो बिल्वं प्रयाति प्रीतिपूर्वकम् । स कृतानल्पपापोऽपि मुच्यते तेऽपि मुक्तिगाः ॥ 46॥ भस्म धृत्वैव बिल्वानां सर्वमेव समाचरेत् । बिल्वयुक्तं वनं धन्यं तत्सङ्गाद्वृक्षजातयः ॥ 47॥ वल्लीगुल्मादयः सर्वे मम लोके वसन्त्यपि । स्थावरत्वं परित्यज्य भवन्ति गणपोत्तमाः ॥ 48॥ बिल्वस्यैवानुषङ्गेण शाम्भवस्याङ्गसङ्गवत् । बिल्वपत्रार्चनकरौ धन्यौ कण्टकनुन्नकौ ॥ 49॥ शङ्खचक्रादि चिह्नैस्ते भवन्ति पृथिवी भुजः । बिल्वमूले प्रजप्तो यो मन्त्रः कोटिगिणो भवेत् ॥ 50॥ शाम्भवं भोजयेद्देवि बिल्वमूले विशेषतः । स दरिद्रोऽपि सम्पन्नो भवत्येव न संशयः ॥ 51॥ पादौ प्रक्षाल्य नत्वाथ भस्मधारणपूर्वकम् । मन्त्रमेनं समुच्चार्य बिल्ववृक्षं समारुहेत् ॥ 52॥ नमस्ते बिल्ववृक्षाय नवारुणदलाय च । पत्रं ते शिवपूजार्थं गृह्णाम्यद्य क्षमस्व मे ॥ 53॥ इति प्रार्थ्य महावृक्षं गृह्णीयात्पत्रमेव हि । उत्तराग्रेण पत्रेण पूजनीयोऽहमेव हि ॥ 54॥ किं पुनःर्बहुनोक्तेन बिल्वपत्रं मम प्रियम् ॥ 55॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं बिल्ववैभववर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 13 | 11\.2\-55॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 13 . 11.2-55.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI## about the origin of Bilvataru ##bilvataru## and merits of worshiping Him with Bilvapatra ##bilvapatra## especially at the Bilvamūla ##bilvamUla## and taking care of Bilvavṛkṣa ##bilvavR^ikSha##. He mentions about the worship especially during Somavāra ##somavAra## and Caturdaśī ##chaturdashI##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}