% Text title : Shivaproktam Chidambarakshetravarnanam % File name : shivaproktaMchidambarakShetravarNanam.itx % Category : shiva, shivarahasya, raksha, tIrthakShetra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 24| 1-29.1|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Chidambarakshetravarnanam ..}## \itxtitle{.. shivaproktaM chidambarakShetravarNanam ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- shivapArtavatIsaMvAde \- shrIshivaH chidambarAbhidhaM kShetraM shivakShetramanuttamam | tadapyekaM mahatsthAnaM mama priyakaraM shive || 1|| vasAmi tatra satataM brahmaviShNvAdipUjitaH | tatra mAM munayaH sarve sevante pratyahaM shive || 2|| tasminneva shivasthAne koTishaH santi shA~NkarAH | tatra ramyANi tIrthAni santi pApaharANi cha || 3|| rudrAkShavanamastyekaM tatra pApabhayApaham | tatra bilvavanaM chAsti sarvadA navapallavam || 4|| nityaM shivakathAlApAH jAyante tatra vallabhe | shivaikasharaNA eva tatra santi mama priyAH || 5|| sadA madAsaktachittAH sadA matpUjanapriyAH | sadA madekasharaNAH sadA madupapAdakAH || 6|| kechidvadanti mAmIshaM gaurInAtheti sAdaram | gaurInAtheti nAmnaiva pUjayanti muhurmahuH || 7|| kechidvadanti mAmIshaM shivetyanishamAdarAn | tannAmnaiva namaH pUrvaM bilvairabhyarchayanti mAm || 8|| kechidvadanti mAmIshaM sha~NkaretyanishaM mudA | tannAmnaiva namaH pUrvaM bilvairabhyarchayanti mAm || 9|| kechidvadanti mAmIshaM chandrachUDeti sAdaram | tannAmnaiva namaH pUrvaM bilvairabhyarchayanti mAm || 10|| kechidvadati mAmIshaM vishvanAtheti sAdaram | tannAmnaiva namaH pUrvaM bilvairabhyarchayanti mAm || 10|| kechidvadanti mAmIshamumAnAtheti sAdaram | yAvantaH santi viprendrA nityaM shrImachchidambare || 12|| sarve vadanti te nityaM mahAdeva shiveti cha | mannAmachihnitAH sarve santi shrImachchidambare || 13|| mannAmAmR^itapAH sarve shrIchidambaravAsinaH | shrImachchidambare tIrthe yAvantaH santi sAdhavaH || 14|| tAvanto.apyarchayantyete mannAmAmR^itapAyinaH | amitAH santi shaivendrA nityaM shrImachchidambare || 15|| chidambarasthashaivAnAM na sa~NkhyA vidyate shive | shivaga~NgAbhidhaM tIrthaM tatrAstyekaM varAnane || 16|| tatra snAtvA naraH sadyo muchyate pApakoTibhiH | AdrAyAM pAtayuktAyAM tatra snAtvA yathAvidhi || 17|| datvA suvarNaM shaivAya muchyate bhavabandhanAt | shivaga~NgAtaTe ramye nATyasthalamume.asti me || 18|| tatra nATyaM mayA devi kriyate tava sannidhau | shrImadabhrasabhAnAthaM nR^ityantaM mAM maheshvaraM (naTeshvaram) || 19|| brahmaviShNvAdayo devAH sevante pratyahaM shive | nR^ityantaM mAmume nityaM mahAtANDavanAyakam || 20|| dR^iShTvaiva dUrato devAstiShThanti bhR^ishakaspitAH | svargAdikAnsapta lokAnbhUrAdInakhilAnapi || 21|| samAvR^itya mayA tatra kR^itaM nR^ityaM manorame | tatra li~Nga mamAstyekaM shrImadabhrasabhAsthale || 22|| tadvilokanamAtreNa na punarbhavabandhanam | ArdrAyAM tasya li~Ngasya darshanaM yaH kariShyati || 23|| sa mahApAparAshibhyo muchyate nAtra saMshayaH | yanme mUleshvaraM li~NgaM mUlasthAnA (nAthA) bhidhaM shive || 24|| yanmUlaM sarvajagatAmutpatyAdeshcha kAraNam | mUlasthAneshvaraM dR^iShTvA pAtArdrAsomavAsare || 25|| bilvapatraiH samabhyarchya madrUpaM prApnuyAnnaraH | mUleshvaraM samabhyarchya japtvA pa~nchAkSharaM tataH || 26|| rudrAdhyAyaM cha japtvAnte mama sAyujyamApnuyAt | tatra dvAdashasAhasraM japtvA pa~nchAkSharaM shive || 27|| brahmahatyAdipApebhyo muchyate nAtra saMshayaH | tatra yanniShkamAtraM vA suvarNaM sodakaM shive || 28|| yo dadyAchChivabhaktAya sa mukto bhavati dhruvam . 29\.1 || iti shivarahasyAntargate shivaproktaM aruNAchalakShetravarNanaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 24| 1\-29\.1|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 24 . 1-29.1.. Notes: Śiva ##shiva## tells Pārvatī ##pArvatI## about the Cidambarakṣetra ##chidambarakShetra## that has a Rudrākṣa forest ##rudrAkShavana## and a Bilva forest ##bilvavana##; and is inhabited by several Śāṅkarā-s ##shA~NkarAH##. He highlights the merits of bathing in the Śivagaṅgā ##shivaga~NgA## located there, especially during Pātayukta Ārdrā ##pAtayukta ArdrA##. Along the banks of Śivagaṅgā ##shivaga~NgA## is His Nāṭyasthala ##nATyasthala## where He conducts His Tāṇḍava ##tANDava## as SrīmadAbhraSabhānātham ##shrImadabhrasabhAnAtham##, along with Devi ##devi##. He is worshiped there by Brahmā ##brahmA##, Viṣṇu ##viShNu## et al, and is known there as MahāTāṇḍavaNāyakam ##mahAtANDavanAyakam##. SrīmadAbhraSabhāsthalam ##shrImadabhrasabhAsthalam## has a Śivaliṅga ##shivali~Nga##, that should be worshiped especially during Ārdrā ##ArdrA##; while the Mūleśvaraliṅga ##mUleshvarali~Nga## / Mūlasthāneśvara ##mUlasthAneshvara## should be visited during Pātayukta Ārdrā ##pAtayukta ArdrA## especially of Somavāra ##somavara##. He mentions about the merits of Rudrādhyāya japa ##rudrAdhyAya japa## and twelve thousand recitations of Pañcākṣara mantra ##pa~nchAkShara mantra##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}