% Text title : Shivaproktam Kashikshetramahatmyavarnanam % File name : shivaproktaMkAshIkShetramAhAtmyavarNanam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 731-782॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Kashikshetramahatmyavarnanam ..}## \itxtitle{.. शिवप्रोक्तं काशीक्षेत्रमाहात्म्यवर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) (शिवपार्वतीसंवदे) काशीवासोऽभवत्पूर्वं साक्षान्मुक्तिप्रदायकः । पश्य पाशुपतान्वृद्धान् भस्मरुद्राक्षभूषणान् ॥ 731॥ एते पाशुपताः शुद्धाः काशीं पाशुपतस्थलीम् । महापद्यपि घोराढ्यां (घोरायां) न त्यजिष्यन्ति (नैव त्यक्ष्यन्ति) सुव्रताः ॥ 732॥ असङ्ख्येया हि ते सर्वे मल्लिङ्गार्चनतत्पराः । ममैवाराधनं कृत्वा तिष्ठन्त्यत्र मुमुक्षवः ॥ 733॥ पश्यैतान्भस्मदिग्धाङ्गान् रुद्राक्षाभरणप्रियान् । अनर्ध्यार्घ्यकरान्धन्यान्मन्नामस्मरणोत्सुकान् ॥ 734॥ महादेवेत्ति मामुच्चेर्वदतः प्रीतिपूर्वकम् । कथमेते समायान्ति पश्य पश्य वरानने ॥ 735॥ एतदुच्चरितः श्राव्यो महादेवेत्ययं ध्वनिः । अमृताम्मृतभूतो यः शिवे रुचिकरो मम ॥ 736॥ महादेवेति पीयूषं पिबन्तीव पुनः पुनः । पश्यं पश्य पुनः प्रीत्या महादेवेति वादिनः ॥ 737॥ नानादिग्भ्यः समायान्ति पश्य पाशुपतोत्तमान् । अर्घ्यहस्तान्महादेवेत्युच्चैरुच्चरतो मुदा ॥ 738॥ कथं भान्ति शुचिर्भूत्वा (पूतात्मानः कथं भान्ति) भस्मभासितविग्रहाः । सर्वेऽप्येते भस्मफाला मम पारिषदाः शिवे ॥ 739॥ मदर्चनं विनैतेषामन्यत्कार्यं न दृश्यते । एते कालत्रयेऽप्येवमागत्याभ्यर्चयन्ति माम् ॥ 740॥ शिवे पश्य महाशैवान् मुक्तिमण्टपसंस्थितान् । पञ्चाक्षरजपासाक्तान् मल्लिङ्गालोकनोत्सुकान् ॥ 741॥ रुद्राध्यायजपासक्तान्पश्य शैवान् गिरीन्द्रजे । ध्यायन्ति यामजं नित्यं पश्यैतान् शैवपुङ्गवान् ॥ 742॥ एते नृत्यन्ति शैवेन्द्रा मामभ्यर्च्य यथाविधि । साष्टाङ्गं प्रणमन्त्येते शतधा पश्य तान् शिवे ॥ 743॥ कर्पूरदीपान्धृत्वैते नामानि शुभदानि मे । गायन्त्येते गानलोलं विदित्वा मामजं शिवे ॥ 744॥ sarva.apyete नित्यतृप्ता नित्यानन्दा निरामयाः । ध्यायन्ति सच्चिदानन्दं मामेवैते मुदा सदा ॥ 745॥ मत्कथाऽऽकर्णनासक्ता निर्वाणपदवाञ्छया । तिष्ठन्त्यत्रानिशं देवि मामेव शरणं गताः ॥ 746॥ पश्य पश्य गणान्देवि भैरवादीन्विलोकय । सेवन्ते मामजं नित्यमनन्तविजयान्विताः ॥ 747॥ सर्वान्सुराधिपान्पश्य मदर्चनपरायणान् । पुरात्र कार्तिके मासि चतुर्दश्यां सुराः शिवे ॥ 748॥ सायङ्काले समागत्य पूजां कृत्वा स्थिता मुदा । तदा दधीचिरर्ध्याद्यैर्मामभ्यर्च्य प्रयत्नतः ॥ 749॥ सत्वरं गन्तुमुधुक्तः स महार्हमहास्तदा । तदातु मुनयः सर्वे बहवस्तेन सङ्गताः ॥ 750॥ गन्तुं समुद्यता देवि सम्मर्दोऽभूत्तदा बहु । ततः परमृषिगणाः सर्वे सम्पूज्य मां निशि ॥ 751॥ भक्त्या जागरणं चक्रुः शृण्वन्तो मत्कथां शिवे । कार्तिकस्य चतुर्दश्यां बिल्वैश्च कनकाह्वयैः ॥ 752॥ द्रोणपुष्पैश्च ते पूजां चक्रुर्मम महेश्वरि । तिलैः ससर्षपैः शुक्लैश्चक्रुः पूजां मयि प्रिये ॥ 753॥ कृष्णगोघृतदीपानां मह्यं सार्धं शतत्रयम् । दत्तं क्षीरान्नमाज्याक्तं दत्तं मह्यं वरानने ॥ 754॥ धूपदीपौ पुनर्दत्तौ दत्तः पुष्पाञ्जलिस्ततः । प्रदक्षिणनमस्कारान्कृत्वा च तदनन्तरम् ॥ 755॥ रात्रिर्नीता प्रयत्नेन मत्कथाश्रवणादिभिः । ततोऽरुणोदये जाते स्नात्वा तीर्थेऽथ भस्मना ॥ 756॥ त्रिपुण्ड्रधारणं कृत्वा कृत्वा रुद्राक्षधारणम् । सन्ध्यां समाप्य विश्वेशं समभ्यर्च्य यथाविधि ॥ 757॥ मद्भतान्भोजयामासुरन्नैर्नानाविधैः शुभैः । यः शुक्लोर्जचतुर्दश्यामुपोष्य प्रयतः शिवे ॥ 758॥ मामर्चयति विश्वेशं स मुक्तो भवति ध्रुवम् । मल्लिङ्गपूजनं पुण्यं सर्वदा सर्वकामदम् ॥ 759॥ ऊर्जशुक्लचतुर्दश्यां अर्चितं बहुपुण्यदम् । कार्तिकस्य चतुर्दश्यां सितायां मां प्रयत्नतः ॥ 760॥ यः पूजयति पुण्यात्मा स मुक्तो नात्र संशयः । इदं विश्वेश्वरं लिङ्गं साक्षान्मद्रूपमुत्तमम् ॥ 761॥ को वा नातिप्रयत्नेन समाराधयति प्रिये । अस्य लिङ्गस्य माहात्म्यं वेदैर्नज्ञायते शिवे ॥ 762॥ न विष्णुना ब्रह्मणा वा किं तु तज्ज्ञायते मया । माहात्म्यं ज्ञातुमेतस्य वेदैस्तप्तं तपः पुरा ॥ 763॥ विष्णुनापि तपस्तप्तं ब्रह्मणापि वरानने । एते तप्त्वा महाघोरं बहुकालं प्रयत्नतः ॥ 764॥ ततस्तत्वमविज्ञाय विरतास्तपसः शिवे । एतादृशमिदं लिङ्गं सर्ववेदान्तसंस्तुतम् ॥ 765॥ सुरासुरार्चितं लिङ्गं नानामुनिवरार्चितम् । मम लिङ्गमिदं देवि पूजितं भुक्तिमुक्तिदम् ॥ 766॥ पूजयस्वाद्य यत्नेन नवबिल्वदलादिभिः । अभिषेचय मल्लिङ्गं क्षीराद्यैर्भक्तिपूर्वकम् ॥ 767॥ ततोऽस्य कुरु लिङ्गस्य कपूराधनुलेपनम् । ततो मन्दारकुसुमैर्बिल्वपत्रैश्च कोटिशः ॥ 768॥ सम्पूज्य कुरु नैवेद्यं सघृतं क्षीरमुत्तमम् । कृत्वा प्रदक्षिणादीनि लिङ्गध्यानं कुरुष्व मे ॥ 769॥ नित्यमेतस्य लिङ्गस्य भक्ति कुरु मनोरमे । दृष्ट्वेदं लिङ्गममलं सर्वेऽप्यभ्यर्चयन्त्यतः ॥ 770॥ प्रिये त्वमपि यत्नेन कुरु मल्लिङ्गपूजनम् । ममापि जायते भक्तिर्मल्लिङ्गाभ्यर्चने शिवे ॥ 771॥ दृष्ट्वेदं लिङ्गममलं को वा नाभ्यर्चयिष्यति । मम प्रियतरं लिङ्गं सर्वदेवस्तुतं प्रिये ॥ 772॥ इदं लिङ्गं स्वप्रकाशमेतद्भासैव केवलं । विभाति सर्वमेतद्यद्दृश्यते सचराचरम् ॥ 773॥ नेदं विभासयत्यर्को न भासयति चन्द्रमाः । न तारका भासयन्ति विद्युतोऽपि कुतोऽनलः ॥ 774॥ एतादृशमिदं लिङ्ग अविकारं मदात्मकम् । द्रष्टव्यमर्चनीयं च ध्यातव्यं च प्रयत्नतः ॥ 775॥ सर्वोऽपि पुण्यकालोऽत्र काश्यां मल्लिङ्गपूजने । व्यतीपातादयो योगाः भवन्त्यपि वरानने ॥ 776॥ सादरं प्रतिगृह्णामि मद्भक्तकृतपूजनम् ॥ 777॥ \- \- सूतः (उवाच) इति श्रीविश्वनाथस्य श्रुत्वा वचनमम्बिका । भक्त्या वैश्वेश्वरं लिङ्गं पूजयामास चेश्वरी ॥ 778॥ ततस्तस्मिन्महालिङ्गे सर्वदेवशिखामणिः । उमया सह सम्प्रीतश्चकार वसतिं शिवः ॥ 779॥ तदेव लिङ्गमधुना ब्रह्मविष्ण्वादिभिः सुरैः । सर्वदा पूज्यते भक्त्या श्रीमहेशगणैरपि ॥ 780॥ श्रीमद्विश्वेश्वरं लिङ्गमानन्दघनमद्वयम् । श्रुतं स्मृतं वा दृष्टं वा भुक्तिमुक्तिप्रदं ध्रुवम् ॥ 781॥ श्रीमद्विश्वेश्वरं लिङ्गं प्रसङ्गादपि संश्रुतम् । चतुर्वर्गप्रदं विप्राः सत्यं सत्यं मयोच्यते ॥ 782॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवदे शिवप्रोक्तं काशीक्षेत्रमाहात्म्यवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 731\-782॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् . 731-782.. Notes: Śiva ##shiva##, while showing around Kāśī ##kAshI## to Pārvatī ##pArvatI##, tells Her about the Pāśupata-s ##pAshupatAH## who reside there while worshiping Him. He mentions about the merits of worshiping His Śivaliṅga ##shivali~Nga## in Kāśī ##kAshI##, especially during the Ūrja Śukla Caturdaśī ##Urja shukla चतुर्दशी## / Kārtika Sita Caturdaśī ##कार्तिक सित चतुर्दशी## and that all times are benefic for worshiping His Śivaliṅga ##shivali~Nga## apart from (malefic ones like) Vyatipāta Yoga ##vyatipAta yoga##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}