% Text title : Shivaproktam Kashimahimavarnanam % File name : shivaproktaMkAshImahimAvarNanam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 2-35.1॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Kashimahimavarnanam ..}## \itxtitle{.. shivaproktaM kAshImahimAvarNanam ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) (शिवगौरीसंवादे) शिवः उवाच पृथिव्यां सन्ति तीर्थानि कोटिशः कमलानने । तानि सर्वाणि तीर्थानि काशीप्राप्तिकराणि च ॥ 2॥ श्रीकाशीक्षेत्रभिन्नानि सन्ति तीर्थानि कोटिशः । तेषु तप्ते हि तपसि काशी सम्प्राप्यते शिवे ॥ 3॥ येन जन्मस्वनन्तेषु कृता धर्माः सहस्रधा । तेनैव लभ्यते काशी मद्रूपा मुक्तिदायिनी ॥ 4॥ न काश्या अधिकं क्षेत्रं न कुत्रापि वरानने । सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ 5॥ यदेतद्विमलं लिङ्गं दृश्यतेऽद्य मदात्मकम् । एतल्लिङ्गसमं लिङ्गं न कुत्रापि वरानने ॥ 6॥ इदमेव परं ज्योतिरिदमेव परात्परम् । इदमेव मदाकारमनन्तमिदमेव हि ॥ 7॥ अनन्तवेदवेदान्तसारः सर्वो वरानने । पिण्डीभूयात्र सततं लिङ्गाकारेण तिष्ठति ॥ 8॥ निर्विकारं परं ब्रह्मलिङ्गमेतन्मनोरमे । निष्कलं निर्मलं शान्तमिदमेव न संशयः ॥ 9॥ शैवमेतन्महस्साक्षादक्षयं लिङ्गमुत्तमम् । इदं लिङ्गमनाद्यन्तं सच्चिदानन्दलक्षणम् ॥ 10॥ सर्वपुण्यफलाकारमविकारं निरञ्जनम् । लिङ्गमेतन्ममोङ्कारं मुक्तिप्रदमनुत्तमम् ॥ 11॥ गिरिजे पश्य पश्येदं लिङ्गं मङ्गलदायकम् । कथमेतत्प्रभाकूटो दिशि विश्राम्य गच्छति ॥ 12॥ वेदाः स्तुवन्ति बहुधा लिङ्गस्यास्य मदाकृतेः । माहात्म्यं मोक्षदं पुण्यं स्वस्वशक्त्या वरानने ॥ 13॥ कृतधर्माः पूतचित्ता ये तपोमूर्तयो जनाः । तेषामेवास्य लिङ्गस्य दर्शनं भवति प्रिये ॥ 14॥ यदाकदाचिद्येनेदं लिङ्गं दृष्टं मम प्रिये । तेन गर्भाशयावासदुःखं नो प्राप्यते ध्रुवम् ॥ 15॥ अस्मिल्लिङ्गे मुदा येन दत्तं बिल्वदलादिकम् । तेन दत्तानि रत्नानि कोटिशो नात्र संशयः ॥ 16॥ अस्मिल्लिङ्गे मुन्दा दत्तं येनाऽऽकल्पं मम प्रियम् । ससागरनदीतोये दत्तं तेनाखिलं प्रिये ॥ 17॥ येनात्र फलमन्यद्वा दत्तं लिङ्गे मदात्मके । तेन मेरुसमान्नानि दत्तान्येव न संशयः ॥ 18॥ एकोऽपि दत्तो येनात्र दीपस्तेन तु कोटिशः । नित्यमत्युज्ज्वला दीपा दत्तास्तेन न संशयः ॥ 19॥ एका वापि कृता येन लिङ्गस्यास्य प्रदक्षिणा । प्रदक्षिणीकृता तेन क्षोणी सर्वा न संशयः ॥ 20॥ प्रणामोऽस्य कृतो येन लिङ्गस्यैकोऽपि भक्तितः । तेनानन्ताः कृता भक्त्या प्रणामा नात्र संशयः ॥ 21॥ `लिङ्गमेतत्क्षणार्धं वा येन ध्यातं मदात्मकम् । तेन ध्यातोऽस्म्यहं साक्षाद्बहुकालं वरानने ॥ 22॥ तिलैस्त्रैयम्बकेनाग्नौ येनैकाप्याहुतिर्हुता । कोटिहोमाः कृतास्तेन श्रौताग्नौ विधिपूर्वकम् ॥ 23॥ येनैकवारं जप्तोऽत्र शैवः पञ्चाक्षरो मनुः । तेन तप्तं तपो घोरं कल्पकोट्ययुतं शिवे ॥ 24॥ येनैकवारमात्रं वा पठितं रुद्रसूक्तकम् । वेदपारायणं तेन कल्पकोट्ययुतं कृतम् ॥ 25॥ तेन वेदत्रयीपाठः कृतः कल्पावधि प्रिये । येन काश्यां स्थितं भक्त्या क्षणार्धमपि शोभने ॥ 26॥ पञ्चाग्निमध्ये तेनैव स्थितमब्दसहस्रकम् । येनेदं पूजितं लिङ्गं जलपुष्पफलादिभिः ॥ 27॥ तेनाहं पूजितः साक्षान्नित्यमब्दसहस्रकम् । दृष्टं येनेदममलं लिङ्गं विश्वेश्वराभिधम् ॥ 28॥ तेन साक्षादहं दृष्टः परमानन्दलक्षणः । येनेदं प्रणतं लिङ्गं मम विश्वेश्वराभिधम् ॥ 29॥ तेन साक्षादहं भक्त्या प्रणतः सुरवन्दितः । ज्ञानवाप्यां निमज्ज्यात्र यो मां लिङ्गस्वरूपिणम् ॥ 30॥ यः स्मेरत् स हि मामेति स्ववंश्यैरखिलैः सह । येन स्तुतमिदं लिङ्गं मम विश्वेश्वराभिधम् ॥ 31॥ तेन साक्षादहं देवि स्तुत एव न संशयः । येन स्पृष्टमिदं लिङ्गं मम विश्वेश्वराभिधम् ॥ 32॥ तेन साक्षादहं देवि स्पृष्ट एव न संशयः । पूजितोऽहं महादेवो दृष्टः स्पृष्टः स्तुतो नतः ॥ 33॥ दास्याम्यैश्वर्यमतुलं भक्तिं च परमां शिवे । उपसर्ग सहस्राणि सोढ्वा काश्यां वसन्ति ये ॥ 34॥ तानन्तकाले संसारात्तारयिष्यामि शङ्करि . 35\.1 ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं काशीमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 2\-35\.1॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् . 2-35.1.. Notes: Śiva ##shiva## describes to Pārvatī ##pArvatI## about Kāśī ##kAshI##, and the merits of worshiping Him there. He mentions about the Viśveśvaraliṅga ##vishveshvarali~Nga## and Jñānavāpī ##j~nAnavApI##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}