% Text title : Shivaproktam Kashimantramahimavarnanam % File name : shivaproktaMkAshImantramahimAvarNanam.itx % Category : shiva, shivarahasya, mantra, tIrthakShetra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 177-196॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Kashimantramahimavarnanam ..}## \itxtitle{.. शिवप्रोक्तं काशीमन्त्रमहिमावर्णनम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) श्रीशिवः (उवाच) काशीतिवर्णयुगलं निःसृतं यन्मुखाम्बुजात् । तस्य संसारनिगला गलिता एव तत्क्षणे ॥ 177॥ विवशेनापि काशीति येनैव समुदीरितम् । स सद्यः सकलापद्भ्यो मुच्यते नात्र संशयः ॥ 178॥ काशीति परमं मन्त्रं सर्वमन्त्राधिदैवतम् । मुक्तिदं मुनयः सर्वे जपन्त्यनुदिनं मुदा ॥ 179॥ काशीत्यमृतकल्लोललोलजिह्वा मनीषिणः । प्रयान्ति शिवसायुज्यं इज्यादानादिभिर्यमम्(र्विना) ॥ 180॥ काशीति वर्णयुग्मस्य प्रभावं वेद शङ्करः । काशीति वर्णद्वन्द्व यद्बहुदुःखापहारकम् ॥ 181॥ तद्विधूय द्वन्द्वदुःखं शुद्धमद्धा ददाति च । काशीत्युच्चरित येन परिहासेन वा यम । तेन स्वोपार्जितानन्तपापं नश्यत्यसंशयम् ॥ 182॥ पापकानननाशाय काशीत्येष हुताशनः । परमेशेन निर्दिष्टः शिष्टः कष्टविनाशकृत् ॥ 183॥ जन्ममृत्युजरादुःखमहारोगौषधं परम् । काशीति परमो मन्त्रो सन्त्रासयति पातकम् ॥ 184॥ संसारपापमत्तेभपञ्चाननमनामयम् । संसारगर्तमग्नानां काशीत्येष महामनुः ॥ 185॥ समाकर्षकरं स्पष्टं सर्वश्रेयस्करं तथा । संसारसर्पदष्टेन काशीति मनुमूलिका ॥ 186॥ संसारविषशान्त्यर्थं सेवनीया मुहुर्मुहुः । मुक्तिकान्ताकर्षकोऽयं काशीति मनुरुत्तमः ॥ 187॥ असकृद्वा सकृद्वापि काशीति मनुमुत्तमम् । यो जपेत्स महाघेभ्यः सद्य एव विमुच्यते ॥ 188॥ यम काशीति वाग्वल्ली सुवर्णद्वन्द्वपल्लवा । स्वर्गापवर्गफलदा बलप्रमथनप्रिया ॥ 189॥ काशी नाम सुधा धन्या वसुधातलवासिनाम् । पिबन्ति श्रद्धया सिद्धाः शमनैतां तपोधनाः ॥ 190॥ काशीति मन्त्रराजोऽयं पुण्यराशिसमृद्धिदः । अनन्ताभेद्यविविधपापराशिमहाशनिः ॥ 191॥ काशीत्वमृतमुस्कृष्टं सुराणामतिदुर्लभम् । पिबन्ति साधवो भक्त्या भाललोचनपूजकाः ॥ 192॥ पीत्वाप्यमृतमाशास्य सुरा भूत्वा पुनर्नराः । भवन्ति न तथा काशीनामामृतनिपायिनः ॥ 193॥ काशीत्येष महामन्त्रः श्रेष्ठोऽयममृतादपि । अमृतं नश्वरं यस्मादनश्वरमय मनुः । (अमृतं नश्वरं यस्मान्मनुरेष ह्यनश्वरः .) एतादृशोऽयं काशीति महामन्त्रोऽमृतात्मकः ॥ 194॥ काशीति नामोच्चरणं सर्वाङ्गे भूतिधारणम् । कस्य वा मरणेऽभ्यर्णे न निर्वाणं प्रयच्छति ॥ 195॥ काशीप्रयाणं काशीति नाम पीयूषभक्षण(सेवन)m । विभूतिधारणं चेति त्रयं निर्वाणदं न किम् (दायकम्) ॥ 196॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं काशीमन्त्रमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् । 177\-196॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 29 शिवगौरीसंवादे काशीप्रभावकथनम् . 177-196.. Notes: Śiva ##shiva## describes about the merits of Varṇayugma ##varNayugma## that forms the MantraRāja/MahāMantra ``Kāśī'' ##mantrarAja/mahAmantra ``kAshI''##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}