% Text title : Shivaproktam Kashisthita Muktimandapamahatmyam % File name : shivaproktaMkAshIsthitamuktimaNDapamAhAtmyam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 7 | वावृत्तश्लोकाः ॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Kashisthita Muktimandapamahatmyam ..}## \itxtitle{.. शिवप्रोक्तं काशीस्थित मुक्तिमण्डपमाहात्म्यम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- श्रीपार्वत्युवाच \- विश्वेश्वराखिलाराध्य सर्वज्ञ करुणानिधे । क्व मुक्तिमण्डपस्थानां तत्प्रमाणं कियन्मतम् ॥ 1॥ मुक्तिमण्डपसंज्ञापि कथमस्याभवच्छुभा । एतत्सर्वं विशेषेण श्रेतुमिच्छामि शङ्कर ॥ 2॥ श्रीसदाशिव उवाच \- अति कष्टमिदं पृष्टमिदानीं वरवर्णिनि । मुक्तिमण्डपमाहात्म्यं शृणु वक्ष्ये मनोहरम् ॥ 3॥ यत्र ज्योतिर्मयं लिङ्गं मम विश्वेश्वराभिधम् । तत्रास्ति रत्नप्रसादःसर्वलोकमनोहरः ॥ 4॥ तत्प्रसादप्रभासङ्गैर्दिशः प्रतिदिशास्तथा । अत्यूर्ध्वलोकास्सर्वेऽपि दीपिताः समलङ्कृताः ॥ 5॥ प्रासादोऽपि सरत्नाढ्यो लिङ्गाकारो विराजते । तन्मूलमग्रभागो वा न केनापि च दृश्यते ॥ 6॥ अनर्ध्यरत्नमालाभिः सर्वदालङ्कृताः शुभाः । मुक्तामालापरिवृतो मूलभागोऽस्य सर्वदा ॥ 7॥ प्रासाददिव्यरत्नानि रात्रौ दीपा इवाम्बिके । तिष्ठन्त्यत्यन्तरम्याणि नेत्रोत्सवकराणि च ॥ 8॥ कदाचिदप्यन्धकारसम्बन्धस्तत्त सर्वदा(था) | नास्त्येव रत्नदीपौघसम्बन्धेन वरानने ॥ 9॥ सहस्ररत्नशृङ्गाणां राजते तत्र सर्वदा । लिङ्गाकाराणि शृङ्गाणि शुद्धान्यप्रतिमानि च ॥ 10॥ तेजः पुञ्जमिवाभाति प्रासादः सर्वदा शुभे । रत्नपुञ्जमयः प्रीतिं सन्तनोति निरन्तरम् ॥ 11॥ राशीकृतमहारत्नप्रभेयमिति धीःसदा । सर्वेषां भवतिस्पष्टं तत्प्रासादावलोकनात् ॥ 12॥ विलाससदनं रम्यं मम तादृशमम्बिके । नान्यत्र दृश्यते भव्यं नित्योत्साहकरं परम् ॥ 13॥ सहस्रकोटिगणपैरत्युग्रैरुद्यतायुधैः । वीरैः संरक्ष्यते नित्यं प्रासादो विमलो मम ॥ 14॥ श्राव्यो दुन्दुभिनिर्ह्रादो जायते तत्र सर्वदा । गायन्ति गायका नित्यं शिवनामानि सादरम् ॥ 15॥ नृत्यन्ति नर्तकाश्चात्र चित्रनृत्यविशारदाः । मन्दारपुष्पसञ्छन्नो रत्नतोरणसंवृतः ॥ 16॥ नित्यानन्दकरो भव्यः सर्वमङ्गलसंश्रयः । दैवैराराधितो नित्यं ध्यातच सकलैः सुरैः ॥ 17॥ तत्प्रासादसमालोके प्रासादो नैव दृश्यते । सर्वेषां मुक्तिदो नित्यं दर्शनादेव सर्वथा ॥ 18॥ तत्र लिङ्गं ममास्त्येकं रम्यं विश्वेश्वराभिधम् । तत्प्रभावो न देवैश्च शक्यते ज्ञातुमम्बिके ॥ 19॥ तल्लिङ्गतत्त्वममलैर्वेदैरपि न निश्चितम् । तत्स्वरूपं कथं ज्ञेयं तदन्यैरल्पबुद्धिभिः ॥ 20॥ वेदैरपि यथाशक्ति तदेव प्रतिपाद्यते । तदेवोपास्यमखिलैस्तदेवाभीष्टदायकम् ॥ 21॥ तदनिर्देश्यममलमप्रमेयमनामयम् । निष्कलङ्क निराकारं तदेव हि निरञ्जनम् ॥ 22॥ तदेव निधनेत्यादिमन्त्रवेद्यं यथात्मकम् । दर्शनादेव सर्वेषां मोक्षदं तत्सनातनम् ॥ 23॥ अनेककालमत्युग्रं तपः कुर्वन्ति सादरम् । विश्वेश्वराभिधं लिङ्गं द्रष्टुमेव मनीषिभिः ॥ 24॥ अनेककल्पपर्यन्तमुपविश्य मयापि वा । प्रभावस्तस्य लिङ्गस्य वक्तव्यः कथमम्बिके ॥ 25॥ कदाचिदपि तल्लिङ्गं न दृष्टं येन सर्वदा । न तस्य मुक्तिस्तत्सत्यं सत्यं सत्यं न संशयः ॥ 26॥ यदर्शनार्थं मुनयः कुर्वन्ति बहुधा तपः । तद्धि वैश्वेश्वरं लिङ्गं द्रष्टव्यं बहुयत्नतः ॥ 27॥ यन्नपश्यन्ति मुनयो यन्न पश्यन्ति देवताः । यन्न जानन्ति वेदाश्च तल्लिङ्गं प्रेक्ष्यमन्वहम् ॥ 28॥ द्वित्राण्यतीव रम्याणि बिल्वपत्राणि सादरम् । येनार्पितानि तल्लिङ्गे तेन मुक्तिरवाप्यते ॥ 29॥ अभिषिच्य विधानेन यो मां बिल्वदलैर्मुदा । पूजयिष्यति पुण्यात्मा स मोक्षमधिगच्छति ॥ 30॥ मद्भक्तेन मयि प्रेम्णा पत्रं वा फलमेव वा । दत्तं स्वोपहृतं यत्तु तद्ग्रहिष्यामि सादरम् ॥ 31॥ एकं बिल्वदलं रम्यं मद्भक्तेनार्पितं मयि । अनन्ताघहरं नूनं सत्यमेवोच्यते मया ॥ 32॥ मद्भक्तोऽपि स विज्ञेयः सर्वभावेन सर्वदा । सर्वं विहाय मामेव भजते यः सदा मुदा ॥ 33॥ विभूतिरुद्राक्षपरो लिङ्गमेवार्चयन्मुदा । मामेव शरणं प्राप्तो यःस एव मम प्रियः ॥ 34॥ महापाशुपताः शुद्धामहाशैवाश्च सर्वदा । मामर्चयन्ति मामेव शरणं प्राप्नुवन्ति च ॥ 35॥ मद्भक्तवर्यैः सततं मदर्चनपरायणैः । अविमुक्तमिदं क्षेत्रमाश्रित्य स्थीयते मुदा ॥ 36॥ शैवैः पाशुपतैः शुद्धैर्मल्लिङ्गं पूज्यते सदा । तैरेव कृतपूजापि गृह्यते सादरं मया ॥ 37॥ पत्रं फलं वा पुष्पं वा जलं वा स्वार्जितं शुभम् । मद्भक्तेनार्पितं मह्यमनन्तायोपकल्पते ॥ 38॥ पत्रेणाप्यर्चितं लिङ्गं मोक्षदं सर्वदेहिनाम् । विश्वेश्वराभिधं तत्तु तत्प्रासादेऽधितिष्ठति ॥ 39॥ तत्प्रासादवरस्यैव दक्षिणादिशि भासुरम् । रम्यं मणिमयं स्थानमेकं तिष्ठति पापहम् ॥ 40॥ तत्सहस्रमणिस्तम्भैरुत्तमैरुन्नतैः शुभैः । रञ्जितं राजितैःशृङ्गैर्हेमशृङ्गश्च राजितम् ॥ 41॥ क्वचित्स्फटिकशृङ्गौघैर्लिङ्गाकारैर्मनोहरैः । स्थानं तद्राजते देवि नेत्रोत्सवकरं सदा ॥ 42॥ तप्तालकाश्चतुष्षष्टिकोटि प्रथम नायकाः । उदायुधा महावीरा मम प्रियकराः सदा ॥ 43॥ तस्मिन्नेव महास्थाने शैवास्तप्तालकाज्ञया । उपविश्यातिसन्तुष्टास्तिष्टन्ति शिवपूजकाः ॥ 44॥ सादरं भस्मदिग्धाङ्गा रुद्राक्षाभरणप्रियाः । रुद्रसूक्तजपासक्तास्तिष्ठन्ति विमलाशयाः ॥ 45॥ शैवं महामुनिं(मनुं) नित्यं सर्वपापौघशामकम् । जपतः सततं सन्तो वसन्त्यत्यन्तमादरात् ॥ 46॥ शुद्धान्तः करणैस्तत्र जप्तःशैवैर्महामनुः । शैवो मोक्षप्रदो नूनं भवत्येव न संशयः ॥ 47॥ एकदाप्यत्र शैवेन जप्यः शैवो मनुर्मुदा । अनन्तगुणितो नूनं पापदावाग्निशामकः ॥ 48॥ शैवो मनुःस्वतः शुद्धः पापतूलादि नाशकः । सोऽप्यत्र जप्तः शैवेन्द्रै सर्वाभीष्टप्रदो ध्रुवम् ॥ 49॥ शैव एव महामन्त्रो जप्यः पञ्चाक्षरः परः । शैवैर्मोक्षार्थिभिर्नित्यं मन्त्रवल्लिङ्गपूजकैः ॥ 50॥ तन्मध्ये कर्णिकारा रत्नराजिविराजिता । अत्युन्नता वेदिकैका तिष्ठति प्रियदर्शना ॥ 51॥ तन्मध्ये येक(चैक) काश्मीरमणिराजितमानसं(सनम्) | स्थितं तदुपरि स्पष्टमुपविष्टं मया पुरा ॥ 52॥ तदानीमागता काचिदिन्ढुबिम्बनिभानना । विशालपद्मपत्राभनयना नयनप्रिया ॥ 53॥ मन्दारमालाममलामम्लानां मधुपावृताम् । धृत्वा पद्माभहस्तेन क्षौमाम्बरविराजिता ॥ 54॥ सा मां दृष्ट्वानतग्रीवा प्रणम्य मुहुरादरात् । बिल्वैर्मन्दारपुष्पैश्च चक्रे पूजां यथाविधि ॥ 55॥ पूजयित्वा ततः सा मां कृताञ्जलिपुटा तदा । इदमेव वचः प्राह स्तोत्रैः स्तुत्वाह्यनेकधा ॥ 56॥ महेशदिव्यस्थानानि सन्ति काश्यामनेकधा । किमत्र रोचते नित्यं वसतिस्तव शङ्कर ॥ 57॥ विशेषः कोऽत्र देवेश सर्वस्थानविलक्षणः । किमस्ति तत्त्वमेतस्य वद सर्वं विशेषतः ॥ 58॥ पृष्टोऽहमेवं सुभगे तया तदनु सादरम् । उत्तरं दत्तवानस्मि तमे(दे)व शृणु सादरम् ॥ 59॥ काशीयं सर्वलोकेभ्यो मम प्रियकराऽनघे । तत्राप्यन्तर्गृहन्नाम क्षेत्रं रुचिकरं मम ॥ 60॥ तन्मध्यगमिदं रम्यं स्थानं प्रियतरं मम । तत्तु लिङ्गमयं यस्मात्तत्रप्रीतिर्ममानघे ॥ 61॥ याथत्र वसतिर्नित्यं तथा नान्यत्र शोभने । अनिशं प्रीतिरत्रैव मम तिष्ठत्यनामये ॥ 62॥ किञ्च काश्यां मृतान् सर्वान् शिवदेहान् शिवार्चकान् । शिवैकशरणानत्र समानीय ततः परम् ॥ 63॥ एतत्सिह्मासने सम्यगुपविश्य यथा सुखम् । ममाङ्के विमले शुद्धे शैवं संवेश्य सादरम् ॥ 64॥ शैवायात्यन्तशुद्धाय मुक्त्यर्थं तदनन्तरम् । शैवः पञ्चाक्षरो मन्त्रो मयाह्यत्रोपदिश्यते ॥ 65॥ मुक्तिमण्डपसंज्ञास्य स्थानस्य श्रुतिसम्मता । यतो मया मनुःशैवो मोक्षायात्रैव दीयते ॥ 66॥ \- \- इदमेव महत्स्थानं मुक्तिमण्टपसंज्ञकम् । यत्रोपदिश्यते मन्त्रः शैवानां मुक्तिकाङ्क्षिणाम् ॥ 103॥ अनन्यशरणानां तु मद्भक्तानामघापहम् । ततः प्रविश्यधर्मात्मा महाशैवाश्रयं सदा ॥ 104॥ मुक्तिमण्टपमत्यन्तसुखं प्राप्य द्विजोत्तमः । ततो ममान्तिकं प्राप्य चकाराभ्यर्चनं मुदा ॥ 105॥ ममैव लिङ्गे विमले मुक्तिदे वेदसंस्तुते । ततः प्रणम्य बहुधा स्तुत्वा स्तोत्रैरनेकधा ॥ 106॥ चकार नृत्यं बहुधा सादरं भक्तिपूर्वकम् । उपविश्य ततोऽत्रैव जप्त्वा मन्त्रं शिवात्मकम् ॥ 107॥ ततोऽन्तर्गृहयात्रादि कृत्वा भक्तिपुरःसरम् । ज्ञानवापीतटे रम्ये निराहारो जितेन्द्रियः ॥ 108॥ चकारोग्रं तपःसम्यङ्मुक्तयर्थं शैवपुङ्गवः । शिवैकनिरतो नित्यं षट्सहस्रयुगावधि ॥ 109॥ मन्त्राधिराजममलं जप्त्वा पापौघनाशनम् । ततः शरीरं विजहौ ज्ञानवापीतटे शुभे ॥ 110॥ लिङ्गपूजां प्रकुर्वाणो वदन् शिव शिवेति च । ततो ममाङ्क संविश्य ममैवानुग्रहाद् द्विजः ॥ 111॥ मन्त्राधिराजममलं जपन् पापौघनाशनम् । शैवं प्राप्यमहामन्त्रं मोक्षं सम्प्राप्य शोभते ॥ 112॥ इत्युक्ता सा मनोरम्या मुक्तिमण्टपदेवता । ययौ स्व सदनं रम्यमम्बिके वरवर्णिनि ॥ 113॥ ये मुक्तिमण्टपमनघ्यमनन्यलम्यं सम्प्राप्य शैवमनुमप्यतिपुण्यलभ्यम् । सम्पूजयन्ति शिवमेकमुपास्यमीशं ते सर्वथा मुनिवराः शिवमाप्नुवन्ति ॥ 114॥ ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं काशीस्थितं मुक्तिमण्डपमाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 7 | वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 7 . वावृत्तश्लोकाः .. Notes: Śiva ##shiva## details to Parvatī ##pArvatI##, about the eminence of the Muktīmaṇḍapa ##muktimaNDapa## near Jñānavāpī ##j~nAnavApI## at Viśveśvara Jyotirliṅga Sthāna ##vishveshvara jyotirli~Nga sthAna## in Kaśī ##kAshI##. Kaśī ##kAshI## harbors several ŚivaTīrthaKṣetra ##shivatIrthakShetra## that are outlined in ŚivaRahasyam saptāṃśaḥ ##shivarahasyaM saptAMshaH##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}