% Text title : Shivaproktam Vishveshvarajyotirlingarchanopadesham % File name : shivaproktaMvishveshvarajyotirlingArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 225-240|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Vishveshvarajyotirlingarchanopadesham ..}## \itxtitle{.. shivaproktaM vishveshvarajyotirli~NgArchanopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) shrIshivaH (uvAcha) pUjyate dhyAyate nityaM li~NgaM vishveshvarAbhidham | vedopaniShadAM sAro li~NgarUpamupAshritaH || 225|| vishveshvarAbhidhaM prApya kAshyAM tiShThati sarvadA | vishveshvarAkhyA jihvAgre chitte vishveshvarasmR^itiH || 226|| vishveshvarArchanaM haste yasya tasya na yAtanAH | vishveshvaraM vilAsenApyekadA vIkShya sAdaram || 227|| na bibheti yamAgre.api kR^itapApo.api sarvathA | yalli~NgaM pArvatI bhaktyA bilvaiHsampUjya sAdaram || 228|| muditAbhUttadevedaM li~NgaM vishveshvarAbhidham | yAgadAnAdidharmANAM phalaM yalli~Ngadarshanam || 229|| tadevedaM paraM jyotirli~NgaM vishveshvarAbhidham | yadvishveshvarali~Ngasya darshanaM yamatarjanam || 230|| tadvishveshvarali~Ngasya tyAgo na mahatAM mataH | yadvishveshvarali~Ngasya darshanaM pApakarShaNam || 231|| tadvishveshvarali~Ngasya tyAgo na mahatAM mataH | yadvishveshvarali~Ngasya bhajanaM mokShasAdhanam || 232|| tadvishveshvarali~Ngasya tyAgo na mahatAM mataH | sa eva vAjapeyAdisarvayAgaphalAshrayaH || 233|| yaH prekShate hi vishveshaM chakShuShA pakShmapAtinA | sa eva gajadAnAdimahAdAnavichakShaNaH || 234|| yo dadyAdbilvajaM patraM li~NgaM vishveshvarAbhidhe | sa eva sarvadharmANAM tapasAmapi saMshrayaH || 235|| yo vyomakeshaM vishveshaM savishvAsamupAshrayet | tAvaddugarjatyaghakulaM kR^itAntashcha bhaTaissaha || 236|| yAvannAbhyarchyate bhaktyA li~NgaM vishveshvarAbhidham | tAvattiShThati martyeShu ghorasaMsArashR^i~NkhalA || 237|| yAvannAbhyarchitaM bhaktyA li~NgaM vishveshvarAbhidham | tAvadduHkhAni sarvANi bhujyante manujaiH sadA || 238|| yAvannAbhyarchitaM bhaktyA li~NgaM vishveshvarAbhidham | tAvanmaraNasantrAsastAvajjanmabhayaM mahat || 239|| yAvannAbhyarchitaM bhaktyA li~NgaM vishveshvarAbhidham | tAddurbhagatA tAvannAnArogodbhavaM bhayam || 240|| || iti shivarahasyAntargate shivaproktaM vishveshvarajyotirli~NgArchanopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 225\-240|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 225-240.. Notes: Śiva ##shiva## describes about the merits of worshiping the Viśveśvara Jyotirliṅga / Viśveśvaraliṅga ##vishveshvarajyotirli~Nga / vishveshvarali~Nga## at Kāśī ##kAshI##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}