% Text title : shivapUjAvidhi % File name : shivapuja.itx % Category : pUjA, shiva % Location : doc\_shiva % Author : S. A. Bhandarkar achkumg3@batelco.com.bh % Transliterated by : Sowmya Ramkumar ramkumar at batelco.com.bh % Proofread by : Sowmya Ramkumar, Sowmya Ramkumar % Latest update : February 2, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI shiva pUjA ..}## \itxtitle{.. shrIshivapUjA ..}##\endtitles ## bahu dhAnya nAma sa.nvatsare uttarAyaNe shishira R^itau mAgha mAse kR^iShNa pakShe trayodashI tithau uttarAShADA naxatre ravi vAsare \hrule ##1 At the regular Altar## OM sarvebhyo gurubhyo namaH | OM sarvebhyo devebhyo namaH | OM sarvebhyo brAhmaNebhyo namaH || prArambha kAryaM nirvighnamastu | shubhaM shobhanamastu | iShTa devatA kuladevatA suprasannA varadA bhavatu || anuj~nAM dehi || \hrule ##at the shiva Altar## 2 AchamanaH ##(Sip one spoon of water after each mantra)## OM keshavAya svAhA | OM nArAyaNAya svAhA | OM mAdhavAya svAhA | ##(Now we chant the 21 names of the Lord, in order to concentrate on the Lord)## OM govi.ndAya namaH | OM viShNave namaH | OM madhusUdanAya namaH | OM trivikramAya namaH | OM vAmanAya namaH | OM shrIdharAya namaH | OM hR^iShIkeshAya namaH | OM padmanAbhAya namaH | OM dAmodarAya namaH | OM sa~NkarShaNAya namaH | OM vAsudevAya namaH | OM pradyumnAya namaH | OM aniruddhAya namaH | OM puruShottamAya namaH | OM adhoxajAya namaH | OM nArasi.nhAya namaH | OM achyutAya namaH | OM janArdanAya namaH | OM upe.ndrAya namaH | OM haraye namaH | shrI kR^iShNAya namaH || \hrule 3 prANAyAmaH OM praNavasya parabrahma R^iShiH | paramAtmA devatA | daivI gAyatrI ChandaH | prANAyAme viniyogaH || OM bhUH | OM bhuvaH | OM svaH | OM mahaH | OM janaH | OM tapaH | OM satyam | OM tatsaviturvareNyaM bhargodevasya dhImahI dhiyo yo naH prachodayAt || punarAchamana ##(Repeat Achamana 2 - given above)## OM Apojyoti rasomR^itaM brahma bhUrbhuvassuvarom || ##(Apply water to eyes and understand that you are of the nature of Brahman)## \hrule 4 sa~NkalpaH OM shrImAn mahAgaNAdhipataye namaH | shrI gurubhyo namaH | shrI sarasvatyai namaH | shrI vedAya namaH | shrI vedapuruShAya namaH | iShTadevatAbhyo namaH | ##(Prostrations to your favorite deity)## kuladevatAbhyo namaH | ##(Prostrations to your family deity)## sthAnadevatAbhyo namaH | ##(Prostrations to the deity of this house)## grAmadevatAbhyo namaH | ##(Prostrations to the deity of this place)## vAstudevatAbhyo namaH | ##(Prostrations to the deity of all the materials we have collected)## shachIpura.ndarAbhyAM namaH | ##(Prostrations to the Indra and shachI)## umAmaheshvarAbhyAM namaH | ##(Prostrations to Shiva and pArvati)## mAtApitR^ibhyAM namaH | ##(Prostrations to our parents)## laxmInArAyaNAbhyAM namaH | ##(Prostrations to the Lords who protect us - LakShmi and NArAyaNa)## sarvebhyo devebhyo namo namaH | ##(Prostrations to all the Gods)## sarvebhyo brAhmaNebhyo namo namaH | ##(Prostrations to all Brahamanas - those who are in the religious path)## yetadkarmapradhAna devatAbhyo namo namaH | ##(Prostrations to Lord Shiva, the main deity if this puja)## || avighnamastu || sumukhashcha ekada.ntashcha kapilo gajakarNakaH | lambodarashcha vikaTo vighnanAsho gaNAdhipaH || dhUmraketurgaNAdhyaxo bAlachandro gajAnanaH | dvAdashaitAni nAmAni yaH paThet shruNuyAdapi || vidyArambhe vivAhe cha praveshe nirgame tathA | sa.ngrAme sa~NkaTeshchaiva vighnaH tasya na jAyate || ##(Whoever chants or hears these 12 names of Lord Ganesha will not have any obstacles in all their endeavours)## shuklAmbaradharaM devaM shashivarNaM chaturbhujam | prasannavadanaM dhyAyet sarva vighnopashA.ntaye || sarvama~Ngala mA~Ngalye shive sarvArtha sAdhike | sharaNye tryambake devI nArAyaNI namo.astute || ##(We completely surrender ourselves to that Goddess who embodies auspiciousness, who is full of auspiciousness and who brings auspicousness to us)## sarvadA sarva kAryeShu nAsti teShAM ama~Ngalam | yeShAM hR^idistho bhagavAn ma~NgalAyatano hariH || (##When Lord Hari, who brings auspiciousness is situated in our hearts, then there will be no more inauspiciousness in any of our undertakings)## tadeva lagnaM sudinaM tadeva tArAbalaM cha.ndrabalaM tadeva | vidyA balaM daivabalaM tadeva laxmIpateH te.nghri.ayugaM smarAmi || ##(What is the best time to worship the Lord? When our hearts are at the feet of Lord Narayana, then the strength of the stars, the moon, the strength of knowledge and all the Gods will combine and make it the most auspicious time and day to worship the Lord)## lAbhasteShAM jayasteShAM kutasteShAM parAjayaH | yeShAM indIvara shyAmo hR^idayastho janArdanaH || ##(When the Lord is situated in a person's heart, he will always have profit in his work and victory in all that he takes up and there is no question of defeat for such a person)## vinAyakaM guruM bhAnuM brahmAviShNumaheshvarAn | sarasvatIM praNamyAdau sarva kAryArtha siddhaye || ##(To achieve success in our work and to find fulfillment we should first offer our prayers to Lord Vinayaka and then to our teacher, then to the Sun God and to the holy trinity of Brahma, ViShNu and Shiva)## shrImad bhagavato mahApuruShasya viShNorAj~nAya pravartamAnasya adya brahmaNo.advitIya parArdhe viShNupade shrI shvetavarAha kalpe vaivasvata manvantare bhArata varShe bharata kha.nDe jambUdvIpe daNDakAraNya deshe godAvaryA daxiNe tIre kR^iShNaveNyo uttare tIre parashurAma xatre (samyukta amerikA deshe ##St Lewis ## grAme ##or Australia ##deshe ##Victoria ## grAme bahrInu deshe) shAlivAhana shake vartamAne vyavahArike bahu dhAnya nAma sa.nvatsare uttarAyaNe shishira R^itau mAgha mAse kR^ishNa pakShe trayodasi tithau uttarAshADa naxatre ravi vAsare sarva graheShu yathA rAshi sthAna sthiteShu satsu yevaM guNavisheSheNa vishiShTAyAM shubhapuNyatithau mama Atmana shrutismR^itipurANokta phalaprApyarthaM mama sakuTumbasya xema sthairya AyurArogya chaturvidha puruShArttha sidhyarthaM a.ngIkR^ita shrI shivarAtri vratA.ngatvena sampAdita sAmagrayya shrIgaNesha varuNa i.ndrAdi aShTalokapAla gaNapati chatuShTa devatA pUjanapUrvakaM shrI shiva prItyarthaM yathA shaktyA yathA militopachAra dravyaiH puruShasUkta purANokta mantraishcha dhyAnAvAhanAdi ShoDashopachAre shrI shiva pUjanaM kariShye || idaM phalaM mayAdeva sthApitaM puratastava | tena me saphalAvAptir bhavet janmani janmani || ##(keep fruits in front of the Lord)## \hrule 5 shiva pa~nchAxarI nyAsa ## (touching various parts of the body) ## || OM || asya shrI shiva pa~nchAxarI mantrasya vAmadeva R^iShiH | anuShTup ChandaH | shrI sadAshivo devatA | shrI sadAshiva prItyarthe nyAse pUjane cha viniyogaH || vAmadeva R^iShaye namaH | shirase svAhA || ##(touch the head)## anuShTup Chandase namaH | mukhe svAhA || ##(touch face)## shrI sadAshiva devatAyai namaH | lalATe svAhA || ##(touch the forehead)## OM naM tatpuruShAya namaH | hR^idaye svAhA || ##( touch the heart)## OM maM aghorAya namaH | pAdayo svAhA || ##(touch feet)## OM shiM sadyojAtAya namaH | guhye svAhA || ##(touch groin)## OM vaM vAmadevAya namaH | mUrdhni svAhA || ##(touch top of the skull )## OM yaM IshAnAya namaH | shrotre svAhA || ##(touch ears)## OM OM hR^idayAya namaH | OM naM shirase svAhA | OM maM shikhAyai vauShaT | OM shiM kavachAya hum | OM vaM netratrayAya vauShaT | OM yaM astrAya phaT | \hrule 6 digbandhana ##( show mudras)## OM aghoraShTrena iti digbandhaH | disho badnAmi || \hrule 7 gaNapati pUjA Adau nirvighnatAsidhyarthaM mahA gaNapatiM pUjanaM kariShye | OM gaNAnAM tvA shaunako gR^itsamado gaNapatirjagati gaNapatyAvAhane viniyogaH || ##(pour water)## OM gaNAnAM tvA gaNapatiM AvAmahe | kaviM kavinAmupama shravastamam | jyeShTharAjaM brahmaNAM brahmaNaspata | AnaH shR^iNvannUtibhiH sIdasAdanam || bhUH gaNapatiM AvAhayAmi | bhuvaH gaNapatiM AvAhayAmi | svaH gaNapatiM AvAhayAmi | OM bhUrbhuvasvaH mahAgaNapataye namaH | dhyAyAmi | dhyAnaM samarpayAmi | OM mahAgaNapataye namaH | AvAhanaM samarpayAmi | OM mahAgaNapataye namaH | AsanaM samarpayAmi | OM mahAgaNapataye namaH | pAdyaM samarpayAmi | OM mahAgaNapataye namaH | arghyaM samarpayAmi | OM mahAgaNapataye namaH | AchamanIyaM samarpayAmi | OM mahAgaNapataye namaH | snAnaM samarpayAmi | OM mahAgaNapataye namaH | vastraM samarpayAmi | OM mahAgaNapataye namaH | yaj~nopavItaM samarpayAmi | OM mahAgaNapataye namaH | cha.ndanaM samarpayAmi | OM mahAgaNapataye namaH | parimala dravyaM samarpayAmi | OM mahAgaNapataye namaH | puShpANi samarpayAmi | OM mahAgaNapataye namaH | dhUpaM samarpayAmi | OM mahAgaNapataye namaH | dIpaM samarpayAmi | OM mahAgaNapataye namaH | naivedyaM samarpayAmi | OM mahAgaNapataye namaH | tAmbUlaM samarpayAmi | OM mahAgaNapataye namaH | phalaM samarpayAmi | OM mahAgaNapataye namaH | daxiNAM samarpayAmi | OM mahAgaNapataye namaH | ArtikyaM samarpayAmi | OM bhUrbhuvasvaH mahAgaNapataye namaH | mantrapuShpaM samarpayAmi | OM bhUrbhuvasvaH mahAgaNapataye namaH | pradaxiNA namaskArAn samarpayAmi | OM bhUrbhuvasvaH mahAgaNapataye namaH | ChatraM samarpayAmi | OM mahAgaNapataye namaH | chAmaraM samarpayAmi | OM mahAgaNapataye namaH | gItaM samarpayAmi | OM mahAgaNapataye namaH | nR^ityaM samarpayAmi | OM mahAgaNapataye namaH | vAdyaM samarpayAmi | OM mahAgaNapataye namaH | sarva rAjopachArAn samarpayAmi || || atha prArthanA || OM vakratuNDa mahAkAya koTi sUrya samaprabhA | nirvighnaM kuru me deva sarva kAryeShu sarvadA || OM bhUrbhuvasvaH mahAgaNapataye namaH | prArthanAM samarpayAmi | anayA pUjayA vighnahartA mahAgaNapati prIyatAm || \hrule 8 dIpa sthApanA atha devasya vAma bhAge dIpa sthApanaM kariShye | agninAgni samidhyate kavirgrahapatiryuvA havyavAt juvAsyaH || ##(light the lamps)## \hrule 9 bhUmi prArthanA mahidyau pR^ithvIchana imaM yaj~naM mimikShatAM pipratAnno bharImabhiH || \hrule 10 dhAnya rAshi OM auShadhAya sa.nvada.nte somena saharAj~na | yasmai kR^iNeti brAhmaNasthaM rAjan pArayAmasi || ##(Touch the grains/rice/wheat)## \hrule 11 kalasha sthApanA OM A kalasheShu dhAvati pavitre parisi.nchyate uktairyaj~neShu vardhate || ##(keep kalasha on top of rice pile)## OM imaM me ga~Nge yamune sarasvatI shutudristomaM sachatA paruShNya | asiknya marudvR^idhe vitasthayArjIkIye shruNuhyA suShomaya || ##(fill kalasha with water)## OM ga.ndhadvArAM dhurAdarshAM nitya puShTAM karIShiNIm | IshvarIM sarva bhUtAnAM tAmi hopahvayeshriyam || ##(sprinkle in/apply ga.ndha to kalasha)## OM yA phalinIryA aphalA apuShpAyAshcha puShpANi | bR^ihaspati prasotAsthAno ma~nchatvaM hasaH || ##(put beetle nut in kalasha)## OM sahiratnAni dAshuShesuvAti savitA bhagaH | tambhAgaM chitramImahe || ##(put jewels / washed coin in kalasha)## OM hiraNyarUpaH hiraNya sandrigpAnna pAtsyedu hiraNya varNaH | hiraNyayAt pariyoner niShadyA hiraNyadA dadatyan namasmai || ##(put gold / dakShina in kalasha)## OM kANDAt kANDAt paroha.nti paruShaH paruShaH pari evAno dUrve pratanu sahasreNa shatena cha || ##(put dUrva / karika )## OM ashvatthevo nishadanaM parNevo vasatishkR^ita | go bhAja itkilA sathayatsa navatha pUruSham || ##(put five leaves in kalasha)## OM yA phalinIryA aphalA apuShpAyAshcha puShpANi | bR^ihaspati prasotAsthAno ma~nchatvaM hasaH || ##(place coconut on kalasha)## OM yuvAsuvAsaH parIvItAgAt sa ushreyAn bhavati jAyamAnaH | taM dhIrAsaH kAvayaH unnaya.nti svAddhyo svAddhyo manasA devaya.ntaH|| ##(tie cloth for kalasha)## OM pUrNAdarvi parApata supUrNA punarApaTha | vasneva vikrINAvaH iShamUrjaM shatakR^ito || ##(copper plate and aShTadala with ku.nkuM)## iti kalashaM pratiShThApayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 12 kalasha pUjana ##(continue with second kalasha)## kalashasya mukhe viShNuH kaNThe rudraH samAshritaH | mUle tatra sthito brahma madhye mAtR^igaNAH smR^itAH || kuxautu sAgarAH sarve sapta dvIpA vasu.ndharAH | R^igvedotha yajurvedaH sAmavedohyatharvaNaH || a.ngaishcha sahitAH sarve kalasha.ntu samAshritAH | atra gAyatrI sAvitrI shA.nti puShTikarI tathA || AyAntu deva pUjArthaM abhiShekArtha siddhaye || OM sitAsite sarite yatra sa.ngadhe tatrAplutA sodivamutpata.nti | ye vaitanvaM visrajanti dhIrAste janAso amR^itattvaM bhajanti || || kalashaH prArthanAH || kalashaH kIrtimAyuShyaM praj~nAM medhAM shriyaM balam | yogyatAM pApahAniM cha puNyaM vR^iddhiM cha sAdhayet || sarva tIrthamayo yasmAt sarva devamayo yataH | athaH haripriyo.asi tvaM pUrNakumbhaM namo.astute || kalashadevatAbhyo namaH | sakala pUjArthe axatAn samarpayAmi || || mudrA || ##(Show mudras as you chant )## nirvIShi karaNArthe tArxa mudrA | amR^iti karaNArthe dhenu mudrA | pavitrI karaNArthe sha~Nkha mudrA | sa.nraxaNArthe chakra mudrA | vipulamAyA karaNArthe meru mudrA | \hrule 13 sha~Nkha pUjana ##(pour water from kalasha to sha.nkha add ga.ndha flower)## sha~NkhaM cha.ndrArka daivataM madhye varuNa devatAm | pR^iShThe prajApatiM vi.ndyAd agre ga.ngA sarasvatIm || tvaM purA sAgarotpanno viShNunA vidhR^itaH kare | namitaH sarva devaishcha pA~nchajanyaM namo.astute || pA~nchajanyAya vidmahe | pAvamAnAya dhImahi | tanno sha~NkhaH prachodayAt || sha~Nkha devatAbhyo namaH | sakala pUjArthe axatAn samarpayAmi|| \hrule 14 gha.nTArchanA ##(Pour drops of water from sha.nkha on top of the bell apply ga.ndha flower)## AgamArthantu devAnAM gamanArthantu rAkShasAm | kuru gha.nTAravaM tatra devatAvAhana lA.nChanam || j~nAnatho.aj~nAnatovApi kA.nsya gha.nTAn navAdayet | rAkShasAnAM pishAchAnAM taddeshe vasatirbhavet | tasmAt sarva prayatnena gha.nTAnAdaM prakArayet | gha.nTA devatAbhyo namaH | sakala pUjArthe axatAn samarpayAmi || ##(Ring the gha.nTA)## \hrule 15 Atmashuddhi ##( Sprinkle water from sha.nkha on puja items and devotees)## apavitro pavitro vA sarva avasthA.ngato.api vA | yaH smaret puNDarIkAxaM saH bAhyAbhya.ntaraH shuchiH || \hrule 16 goshR^inga pUjA vAyavye arghyam | nairR^itye pAdyam | IshAnye AchamanIyam | Agneye madhuparkam | pUrve snAnIyam | pashchime punarAchamanam | \hrule 17 pa~nchAmR^ita pUjA ##( put tulasi leaves or axatAs in vessels )## xIre somAya namaH | ##(keep milk in the centre)## dadhini vAyave namaH | ##(curd facing east )## ghR^ite ravaye namaH | ##(Ghee to the south)## madhuni savitre namaH | ##( Honey to west )## sharkarAyAM vishvebhyo devebhyo namaH | ##( Sugar to north)## \hrule 18 dvArapAlaka pUjA pUrvadvAre dvArashriyai namaH | asi.ntA.nga bhairavAya namaH | ruru bhairavAya namaH | daxiNadvAre dvArashriyai namaH | chaNDa bhairavAya namaH | krodha bhairavAya namaH | pashchimadvAre dvArashriyai namaH | unmattabhairavAya namaH | kapAla bhairavAya namaH | uttaradvAre dvArashriyai namaH | bhIShaNabhairavAya namaH | sa.nhAra bhairavAya namaH | brahmaNe namaH | viShNave namaH | ga~NgAyai namaH | gaNapataye namaH | ShaNmukhAya namaH | bhR^i~NginAthAya namaH | xetrapAlAya namaH | tripurasa.nhartre namaH | shAntiye namaH | tuShTiye namaH | j~nAnAya namaH | dharmAya namaH | vairAgyAya namaH | vIryAya namaH | satyAya namaH | aj~nAnAya namaH | adharmAya namaH | anaishvaryAya namaH | asatyAya namaH | avirAj~nAya namaH | sattvAya namaH | rajase namaH | tamase namaH | mAyAya namaH | padmAya namaH || dvArapAlaka pUjAM samarpayAmi || \hrule 19 pITha pUjA AdhAra shaktyai namaH || mUlaprakR^ite namaH || varAhAya namaH || anantAya namaH || padmAya namaH || nAlAya namaH || kandAya namaH || karNikAya namaH || patrebhyo namaH || dalebhyo namaH || kesarebhyo namaH || madhye shrI bhavAni sha.nkarAya namaH. pITha pUjAM samarpayAmi || \hrule 20 dhyAnaM OM OM ##(repeat 15 times)## dhyAyet nityaM maheshaM rajatagiri nibhiM chAru chandrAvata.nsam | ratnAkalpoj jvalA.ngaM parashumR^igavarA bhIti hastaM prasannam || padmAsInaM samantAt stutamamaragaNyeH vyAghrakR^itiM vasAnam | vishvAdyaM vishvavandyaM nikhila bhaya haraM pa.ncha vaktraM trinetram || shrI sAmbasadAshivAya namaH | shrI sadAshivaM dhyAyAmi || ##(you can add more related shlokas)## \hrule 21 AvAhana ##( hold flowers in hand)## vyAghra charmadharaM devaM chiti bhasmanulepanam | ahvAyAM umAkAntaM nAgAbharaNa bhUShitam || OM sahasrashIrShA puruShaH sahasrAxaH sahasrapAt | sa bhUmiM vishvato vR^itvA atyatiShThad.hdashA~Ngulam || AgachCha devadevesha tejorAshe jagatpate | kriyamANAM mayA pUjAM gR^ihANa surasattame || OM bhUH puruShaM sAmbasadAshivaM AvAhayAmi | OM bhuvaH puruShaM sAmbasadAshivaM AvAhayAmi | OM svaH puruShaM sAmbasadAshivaM AvAhayAmi | OM bhUrbhuvaH svaH sAmbasadAshivaM AvAhayAmi || ##(offer flowers to Lord)## OM umAkAntAya namaH | AvAhayAmi || AvAhito bhava | sthApito bhava | sannihito bhava | sanniruddho bhava | avakuNThitho bhava | suprIto bhava | suprasanno bhava | sumukho bhava | varado bhava | prasIda prasIda || ##(show mudras to Lord)## svAmin sarva jagannAtha yAvat pUjAvasAnakam | tAvattvaM prIti bhAvena li.ngesmin sannidho bhava || \hrule 22 AsanaM puruSha evedaguM sarvam yad.hbhUtaM yachCha bhavyam | utAmR^itatvasyeshAnaH yadannenAtirohati || divya si.nhAsa nAsInaM trinetraM vR^iShavAhanam | indrAdi devanamitaM dadAmyAsana muttamam || OM gauri bhartre namaH | AsanaM samarpayAmi || ##(offer flowers/axathAs)## \hrule 23 pAdyaM ##(offer water)## etAvAnasya mahimA ato jyAyAgu.nshcha pUruShaH | pAdo.asya vishvA bhUtAni tripAdasyAmR^itaM divi || ga~NgAdi sarva tIrthebhyo mayA prArthanayA hR^itam | toyame tat sukha sparshaM pAdyarthaM pratigR^ihyatAm || OM ga~NgAdharAya namaH | pAdoyo pAdyaM samarpayAmi || \hrule 24 arghyaM ##(offer water)## tripAdUrdhva udaitpuruShaH pAdo.asyehAbhavAtpunaH | tato vishva~NvyakrAmat sAshanAnashane abhi || gandhodakena puShpeNa chandanena sugandhinA | arghyaM gR^ihANa devesha bhakti me achalAM kuru || OM vR^iSha vAhanAya namaH | arghyaM samarpayAmi || \hrule 25 AchamanIyaM ##(offer water or akShathA/ leave/flower)## tasmAdvirADajAyata virAjo adhi pUruShaH | sa jAto atyarichyata pashchAd.hbhUmi matho puraH || karpUroxIra surabhi shItalaM vimalaM jalam | ga~NgAyAstu samAnItaM gR^ihANAchamanIyakam || OM sAdhyo jAtAya namaH | AchamanIyaM samarpayAmi || \hrule 26 madhuparkaM namo.astu sarvalokesha umAdehArdha dhAriNe | madhuparko mayA datto gR^ihANa jagadIshvara || OM parameshvarAya namaH | madhuparkaM samarpayAmi || \hrule 27 snAnaM yatpuruSheNa haviShA devA yaj~namatanvata | vasanto asyAsIdAjyam grIShma idhmashsharaddhaviH || ga.ngAcha yamunAshchaiva narmadAshcha sarasvati | tApi payoShNi revacha tAbhyaH snAnArthamAhR^itam || OM shrI vishveshvarAya namaH | malApakarsha snAnaM samarpayAmi || \hrule 27 1\. pa~nchAmR^ita snAnaM \hrule 27 1\.1 payaH snAnaM ##(milk bath)## OM ApyAya sva svasametute vishvataH somavR^iShNyaM bhavAvAjasya sa~Nadhe || payasnAnamidaM deva trilochana vR^iShadvaja | gR^ihANa gaurIramaNa tvadbhaktena mayyArpitam || OM shambhave namaH | payaH snAnaM samarpayAmi || payaH snAnAna.ntara shuddhodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 1\.2 dadhi snAnaM ##(curd bath)## OM dadhikrAvaNo akAriShaM jiShNorashvasyavAjinaH | surabhino mukhAkarat prANa Ayu.nShitAriShat || dadhna chaiva mahAdeva svapnaM krIyate mayA | gR^ihANa tvaM surAdIsha suprasanno bhavAvyaya || OM vAmadevAya namaH | dadhi snAnaM samarpayAmi || dadhi snAnAna.ntara shuddhodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 1\.3 ghR^ita snAnaM ##(ghee bath)## OM ghR^itaM mimixe ghR^itamasya yonirghR^ite shrito ghR^itaMvasyadhAma anuShThadhamAvaha mAdayasva svAhAkR^itaM vR^iShabha vaxihavyam || sarpIsha cha mahArudra svapnaM krIyate duna | gR^ihANa shraddhayA dattaM tava prItArthameva cha || OM aghorAya namaH | ghR^ita snAnaM samarpayAmi || ghR^ita snAnAna.ntara shuddhodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 1\.4 madhu snAnaM ##(honey bath)## OM madhuvAtA R^itAyathe madhuxara.nti sindhavaH mAdhvinaH sa.ntoShvadhIH madhunaktA muthoShaso madhumatvArthivaM rajaH madhudyau rastunaH pitA madhumAnno vanaspatirmadhumAM astu sUryaH mAdhvIrgAvo bhava.ntunaH || idaM madhu mayA dattaM tava puShTyarthameva cha | gR^ihANa devadevesha tataH shAntiM prayashcha me || OM tat puruShAya namaH | madhu snAnaM samarpayAmi || madhu snAnAna.ntara shuddhodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 1\.5 sharkarA snAnaM ##(sugar bath)## OM svAduH pavasya divyAya janmane svAdudarindrAya suhavItu nAmne | svAdurmitrAya varuNAya vAyave bR^ihaspataye madhumA adAbhyaH || sithayA deva devesha snApanaM krIyate yataH | tataH sa.ntuShTimApannaH prasanno varado bhava || OM IshAnAya namaH | sharkarA snAnaM samarpayAmi. sharkarA snAnAna.ntara shuddhodaka snAnaM samarpayAmi. sakala pUjArthe axatAn samarpayAmi || \hrule 27 2\. ga.ndhodaka snAnaM ##(Sandlewood water bath)## OM ga.ndhadvArAM durAdharshAM nitya puShpAM karIShiNIm | IshvarIM sarva bhUtAnAM tAmi hopa vhayeshriyam || hara cha.ndana sambhUtaM hara prItishcha gauravAt | surabhi priya paramesha ga.ndha snAnAya gR^ihyatAm || OM shrI nIlakaNThAya namaH | ga.ndhodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 3\. abhya.nga snAnaM ##(Perfumed Oil bath)## OM kanikradajvanushaM prabhruvAna. iyathirvAchamariteva nAvam | suma~Ngalashcha shakune bhavAsi mAtvA kAchidabhibhAvishvyA vidata || abhya.ngArthaM mahIpAla tailaM puShpAdi sambhavam | suga.ndha dravya sammishraM sa.ngR^ihANa jagatpate || OM umApataye namaH | abhya.nga snAnaM samarpayAmi. sakala pUjArthe axatAn samarpayAmi || \hrule 27 4\. a.ngodvartanakaM ##(To clean the body)## a.ngodvartanakaM deva kastUryAdi vimishritam | lepanArthaM gR^ihANedaM haridrA ku~Nkumairyutam || OM kapardine namaH | a.ngodvartanaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 5\. uShNodaka snAnaM ##(Hot water bath)## nAnA tIrthAdAhR^itaM cha toyamuShNaM mayAkR^itam | snAnArthaM cha prayashchAmi svIkurushva dayAnidhe || OM chandrashekharAya namaH | uShNodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || \hrule 27 6\. shuddhodaka snAnaM ##(Pure water bath) sprinkle water all around## mandAkinyAH samAnItaM hemAmboruhAvAsitam | snAnArthe maya bhaktyA nIruM svIkuryatAM vibho || OM ApohiShTA mayo bhuvaH | tAna Urje dadhAtana | mahIraNAya chaxase | yovaH shivatamorasaH tasyabhAjayate hanaH | ushatIriva mAtaraH | tasmAt ara.ngamAmavo | yasya xayAya ji.nvadha | Apo jana yathAchanaH || OM harAya namaH | shuddhodaka snAnaM samarpayAmi || sakala pUjArthe axatAn samarpayAmi || ##(after sprinkling water around throw one tulasi leaf to the north)## \hrule 28 mahA abhiShekaH ##(Sound the bell, pour water from kalasha)## puruSha sUkta OM sahasrashIrShA puruShaH sahasrAxaH sahasrapAt | sa bhUmiM vishvato vR^itvA atyatiShThad.hdashA~Ngulam || 1|| puruSha evedaguM sarvam yad.hbhUtaM yachCha bhavyam | utAmR^itatvasyeshAnaH yadannenAtirohati || 2|| etAvAnasya mahimA ato jyAyAga.nshcha pUruShaH | pAdo.asya vishvA bhUtAni tripAdasyAmR^itaM divi || 3|| tripAdUrdhva udaitpuruShaH pAdo.asyehAbhavAtpunaH | tato vishva~NvyakrAmat sAshanAnashane abhi || 4|| tasmAdvirADajAyata virAjo adhi pUruShaH | sa jAto atyarichyata pashchAd.hbhUmi matho puraH || 5|| yatpuruSheNa haviShA devA yaj~namatanvata | vasanto asyAsIdAjyam grIShma idhmashsharaddhaviH || 6|| saptAsyAsan paridhayaH trissapta samidhaH kR^itAH | devA yadyaj~naM tanvAnAH abadhnan puruShaM pashum | taM yaj~naM barhiShi prauxan puruShaM jAtamagrataH | tena devA ayajanta sAdhyA R^iShayashcha ye || 7|| tasmAdyaj~nAtsarvahutaH sambhR^itaM pR^iShadAjyam | pashUgu.NstAga.nshchakre vAyavyAn AraNyAn grAmyAshchaye || 8|| tasmAdyaj~nAtsarvahutaH R^ichaH sAmAni jaj~nire | ChandA.Ngasi jaj~nire tasmAt yajustasmAdajAyata || 9|| tasmAdashvA ajAyanta ye ke chobhayAdataH | gAvo ha jaj~nire tasmAt tasmAjjAtA ajAvayaH || 10|| yatpuruShaM vyadadhuH katidhA vyakalpayan | mukhaM kimasya kau bAhU kAvUru pAdAvuchyete || 11|| (kimUru) brAhmaNosya mukhamAsIt bAhU rAjanyaH kR^itaH | uru tadasya yadvaishyaH pad.hbhyAM shUdro ajAyata || 12|| cha.ndramA manaso jAtaH chaxoH sUryo ajAyata | mukhAdindrashchAgnishcha prANAdvAyurajAyata || 13|| nAbhyA AsIdantarixam shIrShNo dyauH samavartata | padabhyAM bhUmirdishaH shrotrAt tathA lokA.nga akalpayan || 14|| vedAhametaM puruShaM mahAntam AdityavarNaM tamasastu pAre | sarvANi rUpANi vichitya dhIraH nAmAni kR^itvA.abhivadan yadAste ||15|| dhAtA purastAdyamudAjahAra shakraH pravidvAn pradishashchatastraH | tamevaM vidyAnamR^ita iha bhavati nAnyaH panthAyanAya vidyate || 16|| yaj~nena yaj~namayajanta devAH tAni dharmANi prathamAnyAsan | te ha nAkaM mahimAnaH sachante yatra pUrve sAdhyAH santi devAH || 17|| OM shrI rudrAya namaH | puruShasUkta snAnaM samarpayAmi. || balAya shriyai yashasenadyAya amR^itAbhiSheko astu | shAntiH puShTiH tuShTishchAstu || OM pinAkine namaH | mahA abhiSheka snAnaM samarpayAmi || OM namaH shivAya | snAnAna.ntara AchamanIyaM samarpayAmi || \hrule 29 tarpaNaM ##(Offer water)## OM bhava devaM tarpayAmi | OM sharvaM devaM tarpayAmi | OM IshAnaM devaM tarpayAmi | OM pashupatiM devaM tarpayAmi | OM ugraM devaM tarpayAmi | OM rudraM devaM tarpayAmi | OM bhImaM devaM tarpayAmi | OM mahAntaM devaM tarpayAmi | \hrule 30 pratiShThApanA OM namaH shivAya || ##(Repeat 12 times)## OM tadastu mitrA varuNA tadagne samyorashmabhyamidamestushastam | ashImahi gAdamuta pratiShThAM namo dive brahate sAdhanAya || OM grihAvai pratiShThAsUktaM tat pratiShTita tamayA vAchA | shaM stavyaM tasmAdyadyapidUra iva pashUn labhate gR^ihAnevai || nAnAjigamishati grihAhi pashUnAM pratiShThA pratiShThA OM shrI sAmbasadAshivAya sA.ngAya saparivArAya sAyudhAya sashaktikAya namaH | shrI sAmbasadAshivaM sA.ngaM saparivAraM sAyudhaM sashaktikaM AvAhayAmi || shrI gaurI sahita shrI sAmbasadAshivAya namaH || supratiShThamastu || \hrule 31 vastra ## ( offer two pieces of cloth for the Lord)## OM taM yaj~naM barhiShi prauxan puruShaM jAtamagrataH | tena devA ayajanta sAdhyA R^iShayashcha ye || vastra sUxmaM dukUlaM cha devAnAmapi durlabham | gR^ihANataM umAkAnta prasanno bhava sarvadA || OM shivAya namaH | vastrayugmaM samarpayAmi \hrule 32 shrI mahA gaurI pUjA \hrule 32\.1 ka.nchukI navaratnAbhirdadhAM sauvarNaishchaiva ta.ntubhiH | nirmitAM ka.nchukIM bhaktyA gR^ihANa parameshvarI || OM shrI mahA gauryai namaH. ka.nchukIM samarpayAmi || \hrule 32\.2 kaNTha sUtra mA.ngalya ta.ntumaNibhiH muktaishchaiva virAjitam | saumA~Ngalya abhivR^idhyarthaM kaNThasUtraM dadAmi te || OM shrI mahA gauryai namaH | kaNThasUtraM samarpayAmi || \hrule 32\.3 tADapatrANi tADapatrANi divyANi vichitrANi shubhAni cha | karAbharaNayuktAni mAtastatpratigR^ihyatAm || OM shrI mahA gauryai namaH tADapatrAni samarpayAmi || \hrule 32\.4 haridrA haridrA ra.njite devI sukha saubhAgya dAyinI | haridrA.nte pradAsyAmi gR^ihANa parameshvari || OM shrI mahA gauryai namaH | haridrA samarpayAmi || \hrule 32\.5 ku~Nkuma ku~NkumaM kAmadAM divyaM kAminI kAma sambhavam | ku~NkumArchite devi saubhAgyArthaM pratigR^ihyatAm || OM shrI mahA gauryai namaH | ku~NkumaM samarpayAmi || \hrule 32\.6 kajjala sunIla bhramarAbhasaM kajjalaM netra maNDanam | mayAdattamidaM bhaktyA kajjalaM pratigR^ihyatAm || OM shrI mahA gauryai namaH | kajjalaM samarpayAmi || \hrule 32\.7 si.ndUra vidyut kR^ishAnu sa~NkAshaM japA kusumasannibham | sindUra.nte pradAsyAmi saubhAgyaM dehi me chiram || OM shrI mahA gauryai namaH | sindUraM samarpayAmi || \hrule 32\.8 nAnA AbharaNa svabhAvA sundarA.ngi tvaM nAnA ratna yutAni cha | bhUShaNAni vichitrANi prItyarthaM pratigR^ihyatAm || OM shrI mahA gauryai namaH | nAnA AbharaNAni samarpayAmi || \hrule 32\.9 nAnA parimala dravyam nAnA sugandhikaM dravyaM chUrNIkR^itya prayatnataH | dadAmi te namastubhyaM prItyarthaM pratigR^ihyatAm || OM shrI mahA gauryai namaH | nAnA parimala dravyaM samarpayAmi || \hrule 33 yaj~nopavItam.h tasmAdyaj~nAtsarvahutaH sambhR^itaM pR^iShadAjyam | pashUgu.NstAgu.nshchakre vAyavyAn AraNyAn grAmyAshchaye || yaj~nopavItaM sahajaM brahmaNaM nirmitaM pura | AyuShyaM bhava varchasvam upavItaM gR^ihANa me || OM shrI sarveshvarAya namaH | yaj~nopavItaM samarpayAmi || \hrule 34 AbharaNaM gR^ihANa nAnAbharaNAni shambho mahesha jambUnAda nirmitAni | lalATa kaNThottama karNa hasta nitamba hastA.nguli bhUShaNAni || OM shivAya namaH | AbharaNAni samarpayAmi || \hrule 35 gandham.h tasmAdyaj~nAtsarvahutaH R^ichaH sAmAni jaj~nire | ChandA.Ngusi jaj~nire tasmAt yajustasmAdajAyata || gandhaM gR^ihANa devesha kastUri ku~NkumAnvitam | vilepanArthaM karpUrarochana lohitaM mayA || OM shrI harAya namaH | gandhaM samarpayAmi || \hrule 36 nAnA parimala dravyam.h OM ahiraiva bhogyeH paryeti bAhuM jAyA hetiM paribhAdamAnaH | hastaj~no vishvAvayunAni vidvAn.hpumAspramA.nsaM paripAtu vishvataH || OM shrI maheshvarAya namaH | nAnA parimala dravyaM samarpayAmi || \hrule 37 axata tasmAdashvA ajAyanta ye ke cho bhayAdataH | gAvo ha jaj~nire tasmAt tasmAjjAtA ajAvayaH || axatAn dhavalAn shubhrAn karpUrAguru mishritAn | gR^ihANa parayA bhaktyA mayA tubhyaM samarpitAn || shrI sharvAya namaH | axatAn samarpayAmi || \hrule 38 puShpa bilvApamArga dhattUra karavIrArka sambhavaiH | bakotphaladroNa mukhyaiH puShpai pUjita sha.nkara || OM shrI bhavAya namaH | puShpANi samarpayAmi || \hrule 39 athA~NgapUjAH OM shivAya namaH | pAdau pUjayAmi || OM vyomAtmane namaH | gulphau pUjayAmi || OM anantaishvarya nAthAya namaH | jAnunI pUjayAmi || OM pradhAnAya namaH | ja.nghe pUjayAmi || OM ananta virAjasiMhAya namaH | UrUn pUjayAmi || OM j~nAna bhUtAya namaH | guhyaM pUjayAmi || OM satyasevyAya namaH | jaghanaM pUjayAmi || OM anantadharmAya namaH | kaTiM pUjayAmi || OM rudrAya namaH | udaraM pUjayAmi || OM satyadharAya namaH | hR^idayaM pUjayAmi || OM IshAya namaH | pArshvau pUjayAmi || OM tatpuruShAya namaH | pR^iShThadehaM pUjayAmi || OM aghorahR^idayAya namaH | skandhau pUjayAmi || OM vyomakeshAtmarUpAya namaH | bAhUn pUjayAmi || OM harAya namaH | hastAn pUjayAmi || OM chaturbhAvave namaH | kaNThaM pUjayAmi || OM vAmadevAya namaH | vadanaM pUjayAmi || OM pinAkahastAya namaH | nAsikAM pUjayAmi || OM shrIkaNThAya namaH | shrotre pUjayAmi || OM indumukhAya namaH | netrANi pUjayAmi || OM haraye namaH | bhravau pUjayAmi || OM sadyojAtavedAya namaH | bhrUmadhyaM pUjayAmi || OM vAmadevAya namaH | lalATaM pUjayAmi || OM sarvAtmane namaH | shiraH pUjayAmi || OM chandramaulaye namaH | mauliM pUjayAmi || OM sadAshivAya namaH | sarvA~NgANi pUjayAmi || \hrule 40 atha puShpa pUjA OM sharvAya namaH | karavIra puShpaM samarpayAmi || OM bhavanAshanAya namaH | jAjI puShpaM samarpayAmi || OM mahAdevAya namaH | champaka puShpaM samarpayAmi || OM ugrAya namaH | vakula puShpaM samarpayAmi || OM ugranAbhAya namaH | shatapatra puShpaM samarpayAmi || OM bhavAya namaH | kalhAra puShpaM samarpayAmi || OM shashimauline namaH | sevantikA puShpaM samarpayAmi || OM rudrAya namaH | mallikA puShpaM samarpayAmi || OM nIlakaNThAya namaH | iruva.ntikA puShpaM samarpayAmi || OM shivAya namaH | girikarNikA puShpaM samarpayAmi || OM bhavahAriNe namaH | AthasI puShpaM samarpayAmi || bilvApamArga dhattUra karavIrArka sambhavaiH | bakotphaladroNa mukhyaiH puShpai pUjita sha.nkara || bhavAya namaH | nAnAvidhapuShpANi samarpayAmi || \hrule 41 atha patra pUjA OM mahAdevAya namaH | bilva patraM samarpayAmi || OM maheshvarAya namaH | jAjI patraM samarpayAmi || OM sha.nkarAya namaH | champakA patraM samarpayAmi || OM vR^iShabhadhvajAya namaH | tulasI patraM samarpayAmi || OM shUlapANine namaH | dUrvA yugmaM samarpayAmi || OM kAmA~Nga nAshanAya namaH | seva.ntikA patraM samarpayAmi || OM devadeveshAya namaH | maruga patraM samarpayAmi || OM shrIkaNThAya namaH | davana patraM samarpayAmi || OM IshvarAya namaH | karavIra patraM samarpayAmi || OM pArvatIpataye namaH | viShNukrAnti patraM samarpayAmi || OM rudrAya namaH | mAchi patraM samarpayAmi || OM sadAshivAya namaH | sarvapatrANi samarpayAmi | \hrule 42 AvaraNa pUjA \hrule 42\.1 prathamAvaraNa pUjA devasya pashchime sadyojAtAya namaH | uttare vAmadevAya namaH | daxiNe aghorAya namaH | pUrve tatpuruShAya namaH | UrdhvaM IshAnAya namaH | \hrule 42\.2 dvitIyAvaraNa pUjA Agneya koNe hR^idayAya namaH | IshAnakoNe shirase svAhA | nairR^itya koNe shikhAyai vauShaT | vAyavya koNe kavachAya hum | agre netratrayAya vauShaT | dixu astrAya phaT | ##(right hand round the head and quickly sound a clap - thus you close all directions)## \hrule 42\.3 tR^itIyAvaraNa pUjA prAchyAM anantAya namaH | AvAchyAM sUxmAya namaH | pratIchyAM shivottamAya namaH | udichyAM ekanetrAya namaH | IshAnyAM ekarudrAya namaH | AgneyAM trai mUrtaye namaH | nairR^ityAM shrIkaNThAya namaH | vAyavyAM shikhandine namaH | \hrule 42\.4 chaturthAvaraNa pUjA uttare digdale umAyai namaH | IshAna digdale chaNDeshvarAya namaH | pUrva digdale nandIshvarAya namaH | Agneya digdale mahAkAlAya namaH | daxiNa digdale vR^iShabhAya namaH | nairR^itya digdale gaNeshvarAya namaH | pashchima digdale bhR^i.nghIshAya namaH | vAyavya digdale mahAsenAya namaH | \hrule 42\.5 pa.nchamAvaraNa pUjA i.ndrAya namaH | agnaye namaH | yamAya namaH | nairR^itaye namaH | varuNAya namaH | vAyavye namaH | kuberAya namaH | IshAnAya namaH | brAhmaNe namaH | ana.ntAya namaH | \hrule 42\.6 ShaShThAvaraNa pUjA vajrAya namaH | shaktaye namaH | daNDAya namaH | khaDgAya namaH | pAshAya namaH | a.nkushAya namaH | gadhAyai namaH | trishUlAya namaH | padmAya namaH | chakrAya namaH | sarvebhyo AvaraNa devatAbhyo namaH | sarvopachArArthe gandhAxata puShpANi samarpayAmi|| \hrule 43 aShTottarashatanAma pUjA || OM || shivAya namaH | maheshvarAya namaH | shambhave namaH | pinAkine namaH | shashishekharAya namaH | vAmadevAya namaH | virUpAxAya namaH | kapardine namaH | nIlalohitAya namaH | sha.nkarAya namaH | %10 shUlapANaye namaH | khaTvA.ngine namaH | viShNuvallabhAya namaH | shipiviShTAya namaH | ambikAnAthAya namaH | shrIkaNThAya namaH | bhaktavatsalAya namaH | bhavAya namaH | sharvAya namaH | trilokeshAya namaH | %20 shitikaNThAya namaH | shivA priyAya namaH | ugrAya namaH | kapAline namaH | kAmAraye namaH | andhakAsurasUdanAya namaH | ga.ngAdharAya namaH | lalATAxAya namaH | kAlakAlAya namaH | kR^ipAnidhaye namaH | %30 bhImAya namaH | parashuhastAya namaH | mR^igapANaye namaH | jaTAdharAya namaH | kailAsavAsine namaH | kavachine namaH | kaThorAya namaH | tripurAntakAya namaH | vR^iShA.nkAya namaH | vR^iShabhArUDhAya namaH | %40 bhasmoddhUlita vigrahAya namaH | sAmapriyAya namaH | svaramayAya namaH | trayImUrtaye namaH | anIshvarAya namaH | sarvaj~nAya namaH | paramAtmane namaH | somasUryAgnilochanAya namaH | haviShe namaH | yaj~namayAya namaH | %50 somAya namaH | pa.nchavaktrAya namaH | sadAshivAya namaH | vishveshvarAya namaH | vIrabhadrAya namaH | gaNanAthAya namaH | prajApataye namaH | hiraNyaretase namaH | durdharShAya namaH | girIshAya namaH | %60 girishAya namaH | anaghAya namaH | bhuja.ngabhUShaNAya namaH | bhargAya namaH | giridhanvane namaH | giripriyAya namaH | kR^ittivAsase namaH | purArAtaye namaH | bhagavate namaH | pramathAdhipAya namaH | %70 mR^ityu.njayAya namaH | sUxmatanave namaH | jagad.hvyApine namaH | jagad.hguruve namaH | vyomakeshAya namaH | mahAsenajanakAya namaH | chAruvikramAya namaH | rudrAya namaH | bhUtapataye namaH | sthANave namaH | %80 ahayebudhnyAya namaH | digambarAya namaH | aShTamUrtaye namaH | anekAtmane namaH | sAtvikAya namaH | shuddhavigrahAya namaH | shAshvatAya namaH | khaNDaparashave namaH | aj~nAya namaH | pAshavimochakAya namaH | %90 mR^iDAya namaH | pashupataye namaH | devAya namaH | mahAdevAya namaH | avyayAya namaH | haraye namaH | bhaganetrabhide namaH | avyaktAya namaH | daxAdhvaraharAya namaH | harAya namaH | %100 pUShadantabhide namaH | avyagrAya namaH | sahasrAxAya namaH | sahasrapade namaH | apavargapradAya namaH | anantAya namaH | tArakAya namaH | parameshvarAya namaH | %108 iti aShTottara pUjAM samarpayAmi || \hrule 44 dhUpaM vanaspatyudbhavo divyo gandhADhyo gandhavuttamaH | AghreyaH mahipAlo dhUpoyaM pratigR^ihyatAm || yatpuruShaM vyadadhuH katidhA vyakalpayan | mukhaM kimasya kau bAhU kAvUru pAdAvuchyete || OM balAya namaH | OM shivAya namaH | dhUpaM AghrApayAmi || \hrule 45 dIpaM dIpaM hi paramaM shambho ghR^ita prajvalitaM mayA | dattaM gR^ihANa devesha mama j~nAnaprada bhava || bhaktyA dIpaM prayashchAmi devAya paramAtmane | trAhi mAM narakAt ghorAt dIpaM jyotir namo.astute || brAhmaNosya mukhamAsIt bAhU rAjanyaH kR^itaH | urU tadasya yadvaishyaH pad.hbhyAM shUdro ajAyata || OM shrI balapramathanAya namaH | OM namaH shivAya | dIpaM darshayAmi || \hrule 46 naivedyaM ##(dip finger in water and write a square and 'shrI' mark inside the square. Place naivedya on 'shrI'. ; remove lid and sprinkle water around the vessel; place in each food item one washed leaf/flower/axatha)## OM sadAshivAya vidmahe mahAdevAya dhImahi | tanno sha.nkara prachodayAt || OM namaH shivAya || ##(show mudras)## nirvIShikaraNArthe tArxa mudrA | amR^itI karaNArthe dhenu mudrA | pavitrIkaraNArthe sha~Nkha mudrA | sa.nraxaNArthaM chakra mudrA | vipulamAyA karaNArthe meru mudrA | ##Touch naivedya and chant 9 times## 'OM' OM satya.ntavartena parisi~nchAmi ##(sprinkle water around the naivedya)## bhoH! svAmin bhojanArthaM AgashchAdi vij~nApya ##(request Lord to come for dinner)## sauvarNe sthAlivairye maNigaNakachite goghR^itAM supakvAM bhaxyAM bhojyAM cha lehyAnapi sakalamahaM joShyamna nIdhAya nAnA shAkai rUpetaM samadhu dadhi ghR^itaM xIra pANIya yuktaM tAmbUlaM chApi shivaM pratidivasamahaM manase chintayAmi || adya tiShThati yatki~nchit kalpitashchApara.ngR^ihe pakvAnnaM cha pAnIyaM yathopaskara sa.nyutaM yathAkAlaM manuShyArthe moxyamAnaM sharIribhiH tatsarvaM shivapUjAstu prayatAM me maheshvara sudhArasaM suviphulaM ApoShaNamidaM tava gR^ihANa kalashAnItaM yatheShTamupa bhujjyatAm || OM namaH shivAya | amR^itopastaraNamasi svAhA || ##(drop water from sha.nkha)## OM prANAtmane svAhA | OM apAnAtmane svAhA | OM vyAnAtmane svAhA | OM udAnAtmane svAhA | OM samAnAtmane svAhA | OM namaH shivAya | naivedyaM gR^ihyatAM deva bhakti me achalAM kuruH | IpsitaM me varaM dehi ihatra cha parAM gatim || shrI sadAshivaM namastubhyaM mahA naivedyaM uttamam | sa.ngR^ihANa surashreShTha bhakti mukti pradAyakam || naivedyaM samarpayAmi || ##(cover face with cloth and chant ## gAyatrI ma.ntra ## five times or repeat 12 times ## OM namaH shivAya ##)## sarvatra amR^itopidhAnyamasi svAhA | OM namaH shivAya | uttarApoShaNaM samarpayAmi || ##(Let flow water from sha.nkha)## \hrule 47 mahA phalaM ##(put tulsi / axathA on a big fruit)## idaM phalaM mayAdeva sthApitaM puratastava | tena me saphalAvAptir bhavet janmani janmani || OM shivAya namaH | mahAphalaM samarpayAmi | \hrule 48 phalAShTaka## (put tulsi/axata on fruits)## kUShmANDa mAtuli~NgaM cha nArikelaphalAni cha | gR^ihANa pArvatIkAnta somesha pratigR^ihyatAm || OM kedAreshvarAya namaH | phalAShTakaM samarpayAmi || \hrule 49 karodvartanam.h karodvartankaM devamayA dattaM hi bhaktitaH | chAru cha.ndra prabhAM divyAM gR^ihANa jagadIshvara || OM shrI sha.nkarAya namaH | karodvartanArthe cha.ndanaM samarpayAmi || \hrule 50 tAmbUlaM pUgiphalaM satAmbUlaM nAgavalli dalairyutam | tAmbUlaM gR^ihyatAM deva yela lava~Nga sa.nyuktam || OM manonmayAya namaH | pUgiphala tAmbUlaM samarpayAmi || \hrule 51 daxiNA hiraNya garbha garbhastha hemabIja vibhAvasoH | ana.nta puNya phaladA athaH shA.ntiM prayashcha me || OM shrI shivAya namaH | suvarNa puShpa daxiNAM samarpayAmi || \hrule 52 mahA nIrAjana chaxurdAM sarvalokAnAM timirasya nivAraNam | arthikyaM kalpitaM bhaktyA gR^ihANa parameshvara || shrIyai jAtaH shriya aniriyAya shriyaM vayo jaritrabhyo dadAti shriyaM vasAnA amR^itattva mAyan bhava.nti satyA samidhA mitadrau shriya yevainaM tat shriyA mAdadhAti sa.ntata mR^ichA vaShaT.hkR^ityaM sa.ntataM sa.ndhIyate prajayA pashubhiH yayevaM veda || OM namaH shivAya | mahAnIrAjanaM dIpaM samarpayAmi || \hrule 53 karpUra dIpa archata prArchata priya me dAso archata | archantu putra kA vatapuranna dhR^iShNa varchata || karpUrakaM mahArAja rambhodbhUtaM cha dIpakam | ma~NgalArthaM mahIpAla sa~NgR^ihANa jagatpate || OM namaH shivAya. karpUra dIpaM samarpayAmi || \hrule 54 pradaxiNA nAbhyA AsIdantarixam shIrShNo dyauH samavartata | padbhyAM bhUmirdishaH shrotrAt tathA lokA.nga akalpayan || yAni kAni cha pApAni janmA.ntara kR^itAni cha | tAni tAni vinashyanti pradaxiNe pade pade || pradaxiNa triyaM deva prayatnena mayA kR^itam | tena pApANi sarvANi vinAshAya namo.astute || OM namaH shivAya | pradaxiNAn samarpayAmi || \hrule 55 namaskAra saptAsyAsan paridhayaH trissapta samidhaH kR^itAH | devA yadyaj~naM tanvAnAH abadhnanpuruShaM pashum || namaste sarvalokesha namaste jagadIshvara | namaste.astu para brahma namaste parameshvara || hetave jagatAveva sa.nsArArNava setave | prabhave sarvavidyAnAM shambhave guruve namaH || namo namo shambho namo namo jagatpate | namo namo jagatsAxiN namo namo nira~njana || namo.astute shUlapANe namo.astu vR^iShabhadhvaja | jImUtavAhana kare sarva tryambaka sha.nkara || maheshvara hareshAna suvanAxa vR^iShAkape | daxa yaj~na xayakara kAla rudra namo.astute || tvamAdirasyajagat tvaM madhyaM parameshvara | bhavAna.ntashcha bhagavan sarvagastvayaM namo.astute || pUrve sharvAya kIrtimUrtaye namaH | IshAnyAM bhavAya jalamUrtaye namaH | uttare rudrAya agnimUrtaye namaH | vAyuvyAM ugrAya vAyumUrtaye namaH | pashchime bhImAya AkAshamUrtaye namaH | nairR^ityAM pashupataye yajamAna mardaye namaH. daxiNe mahAdevAya somamUrtaye namaH | AgneyAM IshAnAya sUryamUrtaye namaH || OM namaH shivAya | namaskArAn samarpayAmi || \hrule 56 rAjopachAra gR^ihANa parameshAna saratne Chatra chAmare | darpaNaM vya~njanaM chaiva rAjabhogAya yatnathaH || OM chandrashekharAya namaH | ChatraM samarpayAmi | OM vyomakeshAya namaH | chAmaraM samarpayAmi | OM vishvAtmane namaH | gItaM samarpayAmi | OM somamUrtaye namaH | nR^ityaM samarpayAmi | OM vishvamUrtaye namaH | vAdyaM samarpayAmi | OM gambhIranAdAya namaH | darpaNaM samarpayAmi | OM mR^igapANaye namaH | vya~njanaM samarpayAmi | OM bhuja.nganAthAya namaH | AndolanaM samarpayAmi | OM trikAlAgninetrAya namaH | rAjopachArAn samarpayAmi | OM sarvavyApine namaH | sarvopachArAn samarpayAmi | \hrule 57 ma.ntra puShpa yaj~nena yaj~namayajanta devAH tAni dharmANi prathamAnyAsan | te ha nAkaM mahimAnaH sachante yatra pUrve sAdhyAH santi devAH || yaH shuchiH prayato bhUtvA juhuyAdAjyamanvaham | sUktaM pa~nchadasharchaM cha shrIkAmaH satataM japet || vidyA buddhi dhanaishvarya putra pautrAdi sampadaH | puShpA.njali pradAnena dehime IpsitaM varam || namo.astvana.ntAya sahasra mUrtaye sahasrapAdAxishiroru bAhave | sahasranAmne puruShAya shAshvate sahasrakoTI yugadhAriNe namaH || OM namo mahadbhyo namo arbhakebhyo namo yuvabhyo namo AsInebhyaH | yajAM devAnya dishakravA mamA jAyasaH shaM samAvR^ixideva || OM mamattunaH parij~nAvasaraH mamattu vAto apAM vrashanvAn | shishItamindrA parvatA yuvannasthanno vishvevarivasyantu devAH || OM kathAta agne shuchIya.nta ayordadAshurvAje bhirAshushAnaH | ubheyattoketanaye dadhAnA R^itasya sAmanR^iNaya.nta devAH || OM rAjAdhi rAjAya prasahya sAhine namo vayaM vaishravaNAya kUrmahe same kAmAn kAma kAmAya mahyaM kAmeshvaro vaishravaNo dadhAtu kuberAya vaishravaNAya mahArAjAya namaH || OM svasti sAmrAjyaM bhojyaM svArAjyaM vairAjyaM pArameShThAM rAjyaM mahArAjyamAdhipatyamayaM sama.nta paryAyisyAt sArva bhoMaH sArvAyushaH a.ntAdA parArdhAt pR^ithivyai samudra paryantAya ekarAliti tadapyesha shlokobhigIto marUtaH pariveShTAro marutasyA vasangR^ihe AvIxitasya kAmaprervishvedevA sabhAsada iti || shrI sAmbasadAshivAya namaH | ma.ntrapuShpaM samarpayAmi || \hrule 58 xamApaNaM yatki.nchit kurmahe deva sada sukR^itduShkR^itam | tanme shivapAdasya bhu.nxavaxapaya sha.nkara || karacharaNakR^itaM vA kAyajaM karmajaM vA | shravaNa nayanajaM vA mAnasaM vAparAdham || vihitamavahitaM vA sarvametat xamasva | jaya jaya karuNAbdhe shrI mahAdeva shambho || \hrule 59 prArthanA namovyaktAya sUxmAya namaste tripurAntaka | pUjAM gR^ihANa devesha yathAshaktyupapAditAm || kiM na jAnAsi devesha tvayI bhaktiM prayashcha me | svapAdAgratale deva dAsyaM dehi jagatpate || baddhohaM vividdhai pAshai sa.nsArubhayaba.ndhanai | patitaM mohajAle maM tvaM samudhdhara sha.nkara || prasanno bhava me shrIman sadgatiH pratipAdyatAm | tvadAlokana mAtreNa pavitro.asmina sa.nshayaH || tvadanya sharaNyaH prapannsya neti | prasIda smaranneva hannyAstu dainyam || nachette bhavedbhakti vAtsalya hAni | stato me dayAlo dayAM sannidehi || sakAraNamasheShasya jagataH sarvadA shivaH | go brAhmaNa nR^ipANAM cha shivaM bhavatu me sadA || \hrule 60 sha~Nkha brAmaNa ##(make three rounds of sha.nkha with water like Arati and pour down; chant OM 9 times and show mudras)## imAM Apashivatama imaM sarvasya bheShaje | imAM rAShTrasya vardhini imAM rAShTra bhratomata || \hrule 61 tIrtha prAshna lAbhasteShAM jayasteShAM kutasteShAM parAjayaH | yeShAM indIvara shyAmo hR^idayasto janArdanaH || akAla mR^ityu haraNaM sarva vyAdhi nivAraNam | sarva pApa upashamanaM shiva pAdodakaM shubham || \hrule 62 visarjana pUjA ArAdhitAnAM devatAnAM punaH pUjAM kariShye || OM namaH shivAya || pUjA.nte ChatraM samarpayAmi | chAmaraM samarpayAmi | nR^ityaM samarpayAmi | gItaM samarpayAmi | vAdyaM samarpayAmi | A.ndolika ArohaNaM samarpayAmi | ashvArohaNam samarpayAmi | gajArohaNaM samarpayAmi | shrI sAmbasadAshivAya namaH | samasta rAjopachAra devopachAra shaktyupachAra bhaktyupachAra pUjAM samarpayAmi || \hrule 63 Atma samarpaNa nityaM naimittikaM kAmyaM yatkR^itaM tu mayA shiva | tat sarvaM parameshAna mayA tubhyaM samarpitam || ma.ntrahInaM kriyAhInaM bhaktihInaM janArdana | yatpUjitaM mayAdeva paripUrNaM tadastu me || AvAhanaM na jAnAmi, na jAnAmi visarjanam | pUjAvidhiM na jAnAmi xamasva puruShottama || aparAdha sahasrANi kriyante aharnishaM mayA | tAni sarvANi me deva xamasva puruShottama || vartamAne bahudAnya nAma sa.nvatsare mAga mAse kR^ishNa paxe trayodasi tithau shrI sAmbasadAshiva preraNayA shrI sAmbasadAshiva prItyarthaM anena mayA charita shivarAtri vrate shrI sadAshiva pUjArAdhanena bhagavAn shrI sha.nkaraH prIyatAm || OM tatsat || shrI sadAshivArpaNamastu || \hrule 64 arghyapradAnaM shrI sAmbasadAshiva preraNayA shrI sAmbasadAshiva prItyarthaM shivarAtri vrata sampUrNa phala prApyarthaM cha arghya pradAnaM kariShye. vyomakesha namastubhyaM vyomAtmA vyomarUpiNe | naxatrarupiNe tubhyaM dadAmyarghyaM namo.astute | shrI shivAya namaH | tArakali.ngAya idamarghyaM dattaM na mama || kailAsha nilaya shambho pArvatI priya vallabha | trailokyatamavidhva.nsin gR^ihANarghyaM sadAshiva || shrI shivAya namaH | sadAshivAya idamarghyaM dattaM na mama || kAlarudra shiva shambho kAlAtman tripurA.ntaka | duritagna surashreShTha gR^ihANarghyaM sadAshiva || shrI shivAya namaH | sadAshivAya idamarghyaM dattaM na mama || AkAshAdyAsharIrANi gR^ihanaxatramAlaini | sarva siddhi nivAsArtaM dadAmarghyaM sadAshiva || shrI shivAya namaH | sadAshivAya idamarghyaM dattaM na mama || umAdevI shivArdhA~NgI jaganmAtR^i guNAtmike | trAhi mAM devi sarveShi gR^ihANArghyaM namo.astute || shrI pArvatyai namaH | pArvatyai idamarghyaM dattaM na mama || shrI guNAtman trilokeshaH brahmA viShNu shivAtmaka | arghyaM chedaM mayA dattaM gR^ihANa gaNanAyaka. || shrI gaNapataye namaH | gaNapataye idamarghyaM dattaM na mama || senAdhipa surashreShTha pArvatI priyanandana | gR^ihANarghyaM mayA dattaM namaste shikhivAhana | shrI skandAya namaH | skandAya idamarghyaM dattaM na mama || vIrabhadra mahAvIra vishva j~nAna vara prada | idamarghyaM pradAsyAmi sa.ngrahANa shivapriya || shrI vIrabhadrAya namaH | vIrabhadrAya idamarghyaM dattaM na mama || dharmastvaM vR^iSha rUpeNa jagadAnandakAraka | aShTamUrtairadhiShThAnaM athaH pAhi sanAtana | shrI vR^iShabhAya namaH | vR^iShabhAya idamarghyaM dattaM na mama || chaNDIshvara mahAdeva trAhi mAm kR^ipayAkAra | idamarghyaM pradAsyAmi prasannA varadA bhava | shrI chaNDIshvarAya namaH | chaNDIshvarAya idamarghyaM dattaM na mama || anena shivarAtri vratA.ngatvena arghyapradAnena bhagavan shrI sadAshiva prIyatAm | OM tatsat shrI sadAshivArpaNamastu || yAntu deva gaNAH sarve pUjAM AdAya partivIm | iShTa kAmyArtha sidhyarthaM punarAgamanAya cha || ##(Shake the kalasha) Text by Sri S. A. Bhandarkar (achkumg3 at batelco.com.bh); Modified for ITRANS;\\ Transliterated by Sowmya Ramkumar (ramkumar at batelco.com.bh) Last updated on \today \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}