श्रीशिवसहस्रनामस्तोत्रम् देवीभागवतान्तर्गतम्

श्रीशिवसहस्रनामस्तोत्रम् देवीभागवतान्तर्गतम्

भगीरथकृतं श्रीमहादेवीभागवत उपपुराणे भगीरथ उवाच- ॐ नमस्ते पार्वतीनाथ देवदेव परात्पर । अच्युतानघ पञ्चास्य भीमास्य रुचिरानन ॥ १॥ व्याघ्राजिनधरानन्त पारावारविवर्जित । पञ्चानन महासत्त्व महाज्ञानमय प्रभो ॥ २॥ अजितामितदुर्धर्ष विश्वेश परमेश्वर । विश्वात्मन्विश्वभूतेश विश्वाश्रय जगत्पते ॥ ३॥ विश्वोपकारिन्विश्वैकधाम विश्वाश्रयाश्रय । विश्वाधार सदानन्द विश्वानन्द नमोऽस्तु ते ॥ ४॥ शर्व सर्वविदज्ञानविवर्जित सुरोत्तम । सुरवन्द्य सुरस्तुत्य सुरराज सुरोत्तम ॥ ५॥ सुरपूज्य सुरध्येय सुरेश्वर सुरान्तक । सुरारिमर्दक सुरश्रेष्ठ तेऽस्तु नमो नमः ॥ ६॥ त्वं शुद्धः शुद्धबोधश्च शुद्धात्मा जगतां पतिः । शम्भुः स्वयम्भूरत्युग्र उग्रकर्मोग्रलोचनः ॥ ७॥ उग्रप्रभावश्चात्युग्रमर्दकोऽत्युग्ररूपवान् । उग्रकण्ठः शिवः शान्तः सर्वशान्तिविधायकः ॥ ८॥ सर्वार्थदः शिवाधारः शिवायनिरमित्रजित् । शिवदः शिवकर्ता च शिवहन्ता शिवेश्वरः ॥ ९॥ शिशुः शैशवयुक्तस्च पिङ्गकेशो जटाधरः । गङ्गाधरकपर्दी च जटाजूटविराजितः ॥ १०॥ जटिलो जटिलाराध्यः सर्वदोन्मत्तमानसः । उन्मत्तकेश उन्मत्त उन्मत्तानामधीश्वरः ॥ ११॥ उन्मत्तलोचनो भीमस्त्रिनेत्रो भीमलोचनः । बहुनेत्रो द्विनेत्री च रक्तनेत्रः सुनेत्रकः ॥ १२॥ दीर्घनेत्रस्च पिङ्गाक्षः सुप्रभाख्यः सुलोचनः । सोमनेत्रोऽग्निनेत्राख्यः सूर्यनेत्रः सुवीर्यवान् ॥ १३॥ पद्माक्षः कमलाक्षश्च नीलोत्पलदलेक्षणः । सुलक्षणः शूलपाणिः कपाली कपिलेक्षणः ॥ १४॥ व्याघूर्णनयनो धूर्तो व्याघ्रचर्माम्बरावृतः । श्रीकण्ठो नीलकण्ठाख्यः शितिकण्ठः सुकण्ठकः ॥ १५॥ चन्द्रचूडश्चन्द्रधरश्चन्द्रमौलिः शशाङ्कभृत् । शशिकान्तः शशाङ्काभः शशाङ्काङ्कितमूर्धजः ॥ १६॥ शशाङ्कवदनो वीरो वरदो वरलोचनः । शरच्चन्द्रसमाभासः शरदिन्दुसमप्रभः ॥ १७॥ कोटिसूर्यप्रतीकाशश्चन्द्रास्यश्चन्द्रशेखरः । अष्टमूर्तिर्महामूतिर्भीममूर्तिर्भयानकः ॥ १८॥ भयदाता भयत्राता भयहर्ता भयोज्झितः । निर्भूतो भूतवन्द्यश्च भूतात्मा भूतभावनः ॥ १९॥ कौपीनवासा दुर्वासा विवासाः कामिनीपतिः । करालः कीर्तिदो वैद्यः किशोरः कामनाशनः ॥ २०॥ कीर्तिरूपः कुन्तधारी कालकूटकृताशनः । कालकूटः सुरूपी च कुलमन्त्रप्रदीपकः ॥ २१॥ कलाकाष्ठात्मकः काशीविहारी कुटिलाननः । महाकाननसंवासी कालीप्रतिविवर्धनः ॥ २२॥ कालीधरः कामचारि कुलकीर्तिविवर्धनः । कामाद्रिः कामुकवरः कार्मुकी काममोहितः ॥ २३ कटाक्षः कनकाभासः कनकोज्ज्वलगात्रकः । कामातुरः क्वणत्पादः कुटिलभ्रुकुटीधरः ॥ २४॥ कार्तिकेयपिता कोकनदभूषणभूषितः । खट्वाङ्गयोद्धा खड्गी च गिरीशो गगनेश्वरः ॥ २५ गणाध्यक्षः खेटकधृक् खर्वः खर्वतरः खगः । खगारूढः खगाराध्यः खेचरः खेचरेश्वरः ॥ २६॥ खेचरत्वप्रदः क्षोणीपतिः खेचरमर्दकः । गणेश्वरो गणपिता गरिष्ठो गणभूपतिः ॥ २७॥ गुरुर्गुरुतरो ज्ञेयो गङ्गापतिरमर्षणः । गीतप्रियो गीतरतः सुगोप्यो गोपवृन्दपः ॥ २८॥ गवारूढो जगद्भर्ता गोस्वामी गोस्वरूपकः । गोप्रदो गोधरो गृध्रो गरुत्मान् गोकृतासनः ॥ २९। गोपीशो गुरुतातश्च गुहावासी सुगोपितः । गजारूढो गजास्यश्च गजाजिनधरोऽग्रजः ॥ ३०॥ ग्रहाध्यक्षो ग्रहगणो दुष्टग्रहविमर्दकः । मानरूपी गानरतः प्रचण्डो गानविह्वलः ॥ ३१॥ गानमत्तो गुणी गुह्यो गुणग्रमाशयो गुणः । गूढबुद्धिर्गूढमूर्तिर्गूढपादविभूषितः ॥ ३२॥ गोप्ता गोलोकवासी च गुणवान्गुणिनां वरः । हरो हरितवर्णाक्षो मृत्युर्मृत्युञ्जयो हरिः ॥ ३३॥ हव्यभुघरिसम्पूज्यो हविर्हविर्भुजां वरः । अनादिरादिः सर्वाद्य आदितेयवरप्रदः ॥ ३४॥ अनन्तविक्रमो लोको लोकानां पापहारकः । गीष्पतिः सद्गुणोपेतः सगुणो निर्गुणो गुणी ॥ ३५॥ गुणप्रीतो गुणवरो गिरिजानायको गिरिः । गौरीभर्ता गुणाढयश्च गोश्रेष्ठासनसंस्थितः ॥ ३६॥ पद्मासनः पद्मनेत्रः पद्मतुष्टः सुपद्मकः । पद्मवक्त्रः पद्मकरः पद्मारूढपदाम्बुजः ॥ ३७॥ पद्मप्रियतमः पद्मालयः पद्मप्रकाशकः । पद्मकाननसंवासः पद्मकाननभञ्जकः ॥ ३८॥ पद्मकाननसंवासी पद्मारण्यकृतालयः । प्रफुल्लवदनः फुल्लकमलाक्षः प्रफुल्लकृत् ॥ ३९॥ फुल्लेन्दीवरसन्तुष्टः प्रफुल्लकमलासनः । फुल्लाम्भोजकरः फुल्लमानसः पापहारकः ॥ ४०॥ पापापहारी पुण्यात्मा पुण्यकीर्तिः सुपुण्यवान् । पुण्यः पुण्यतमो धन्यः सुपूतात्मा परात्मकः ॥ ४१॥ पुण्येशः पुण्यदः पुण्यनिरतः पुण्यभाजनः । परोपकारी पापिष्ठनाशकः पापहारकः ॥ ४२॥ पुरातनः पूर्वहीनः परद्रोहविवर्जितः । पीवरः पीवरमुखः पीनकायः पुरान्तकः ॥ ४३॥ पाशी पशुपतिः पाशहस्तः पाषाणवित्पतिः । पलात्मकः परो वेत्ता पाशबद्धविमोचकः ॥ ४४॥ पशूनामधिपः पाशच्छेत्ता पाशविभेदकः । पाषाणधारी पाषाणशयानः पाशिपूजितः ॥ ४५॥ पश्वारूढः पुष्पधनुः पुष्पवृन्दसुपूजितः । पुण्डरीकः पीतवासा पुण्डरीकाक्षवल्लभः ॥ ४६॥ पानपात्रकरः पानमत्तः पानातिभूतकः । पोष्टा पोष्ट्ट्वरः पूतः परित्राताऽखिलेश्वरः ॥ ४७॥ पुण्डरीकाक्षकर्ता च पुण्डरीकाक्षसेवितः । पल्लवस्थः प्रपीठस्थः पीठभूमिनिवासकः ॥ ४८॥ पिता पितामहः पार्थप्रसन्नोऽभीष्टदायकः । पितॄणां प्रीतिकर्ता च प्रीतिदः प्रीतिभाजनः ॥ ४९॥ प्रीत्यात्मकः प्रीतिवशी सुप्रीतः प्रीतिकारकः । प्रीतिहृत्प्रीतिरूपात्मन् प्रीतियुक्तस्त्वमेव हि ॥ ५०॥ प्रणतार्तिहरः प्राणवल्लभः प्राणदायकः । प्राणी प्राणस्वरूपश्च प्राणग्राही मुनिर्दयः ॥ ५१॥ प्राणनाथः प्रीतमनाः सर्वेषां प्रपितामहः । वृद्धः प्रवृद्धरूपश्च प्रेतः प्रणयिनां वरः ॥ ५२॥ पराधीशः परं ज्योतिः परनेत्रः परात्मकः । पारुष्यरहितः पुत्री पुत्रदः पुत्ररक्षकः ॥ ५३॥ पुत्रप्रियः पुत्रवश्यः पुत्रवत्परिपालकः । परित्राता परावासः परचेताः परेश्वरः ॥ ५४॥ पतिः सर्वस्य सम्पाल्यः पवमानः परोऽन्तकः । पुरहा पुरुहूतश्च त्रिपुरारिः पुरान्तकः ॥ ५५॥ पुरन्दरोऽतिसम्पूज्यः प्रधर्षो दुष्प्रधर्षणः । पटुः पटुतरः प्रौढः प्रपूज्यः पर्वतालयः ॥ ५६॥ पुलिनस्थः पुलस्त्याख्यः पिङ्गचक्षुः प्रपन्नगः । अभीरुरसिताङ्गश्च चण्डरूपः सिताङ्गकः ॥ ५७॥ सर्वविद्याविनोदश्च सर्वसौख्ययुतः सदा । सुखहर्ता सर्वसुखी सर्वलोकैकपावनः ॥ ५८॥ सदावनः सारदश्च सुसिद्धः शुद्धरूपकः । सारः सारतरः सूर्यः सोमः सर्वप्रकाशकः ॥ ५९॥ सोममण्डलधारी च समुद्र सिन्धुरूपवान् । सुरज्येष्ठः सुरश्रेष्ठः सुरासुरनिषेवितः ॥ ६०॥ सर्वधर्मविनिर्मुक्तः सर्वलोकनमस्कृतः । सर्वाचारयुतः सौरः शाक्तः परमवैष्णवः ॥ ६१॥ सर्वधर्मविधानज्ञः सर्वाचारपरायणः । सर्वरोगप्रशमनः सर्वरोगापहारकः ॥ ६२॥ प्रकृष्टात्मा महात्मा च सर्वधर्मप्रदर्शकः । सर्वसम्पद्युतः सर्वसम्पद्दानसमेक्षणः ॥ ६३॥ सहास्यवदनो हास्ययुक्तः प्रहसिताननः । साक्षी समक्षवक्ता च सर्वदर्शी समस्तवित् ॥ ६४॥ सकलज्ञः समर्थज्ञः सुमनाः शैवपूजितः । शोकप्रशमनः शोकहन्ताऽशोच्यः शुभान्वितः ॥ ६५॥ शैलज्ञः शैलजानाथः शैलनाथः शनैश्चरः । शशाङ्कसदृशज्योतिः शशाङ्कार्धविराजितः ॥ ६६॥ साधुप्रियः साधुतमः साध्वीपतिरलौकिकः । शून्यरूपः शून्यदेहः शून्यस्थः शून्यभावनः ॥ ६७॥ शून्यगामी श्मशानस्थः श्मशानाधिपतिः सुवाक् । शतसूर्यप्रभः सूर्यः सूर्यदीप्तः सुरारिहा । शुभान्वितः शुभतनुः शुभबुद्धिः शुभात्मकः ॥ ६८॥ शुभान्विततनुः शुक्लतनुः शुक्लप्रभान्वितः । सुशौक्लः शुक्लदशनः शुक्लाभः शुक्लमाल्यधृत् ॥ ६९॥ शुक्लपुष्पप्रियः शुक्लवसनः शुक्लकेतनः । शेषालङ्करणः शेषरहितः शेषवेष्टितः ॥ ७०॥ शेषारूढः शेषशायी शेषाङ्गदविराजितः । सतीप्रियः साशङ्कश्च समदर्शी समाधिमान् ॥ ७१॥ सत्सङ्गी सत्प्रियः सङ्गी निःसङ्गी सङ्गवर्जितः । सहिष्णुः शाश्वतैश्वर्यः सामगानरतः सदा ॥ ७२॥ सामवेत्ता साम्यतरः श्यामापतिरशेषभुक् । तारिणीपतिराताम्रनयनस्त्वरिताप्रियः ॥ ७३॥ तारात्मकस्त्वग्वसनस्तरुणीरमणो रतः । तृप्तिरूपस्तृप्तिकर्ता तारकारिनिषेवितः ॥ ७४॥ वायुकेशो भैरवेशो भवानीशो भवान्तकः । भवबन्धुर्भवहरो भवबन्धनमोचकः ॥ ७५॥ अभिभूतोऽभिभूतात्मा सर्वभूतप्रमोहकः । भुवनेशो भूतपूज्यो भोगमोक्षफलप्रदः ॥ ७६॥ दयालुर्दीननाथश्च दुःसहो दैत्यमर्दकः । दक्षकन्यापतिर्दुःखनाशको धनधान्यदः ॥ ७७॥ दयावान् दैवतश्रेष्ठो देवगन्धर्वसेवितः । नानायुधधरो नानापुष्पगुच्छविराजितः ॥ ७८॥ नानासुखप्रदो नानामूर्तिधारी च नर्तकः । नित्यविज्ञानसंयुक्तो नित्यरूपोऽनिलोऽनलः ॥ ७९॥ लब्धवर्णो लघुतरो लघुत्वपरिवर्जितः । लोलाक्षो लोकसम्पूज्यो लावण्य परिसंयुतः ॥ ८०॥ नपुरीन्याससंस्थश्च नागेशो नगपूजितः । नारायणो नारदश्च नानाभरणभूषितः ॥ ८१॥ नगभूतो नग्नदेशो नग्नः सानन्दमानसः । नमस्यो नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ ८२॥ नन्दिकेशो नन्दिपूज्यो नानानीरजमध्यगः । नवीनबिल्वपत्रौघतुष्टो नवघनद्युतिः ॥ ८३॥ नन्दः सानन्द आनन्दमयश्चानन्दविह्वलः । नालसंस्थः शोभनस्थः सुस्थः सुस्थमतिस्तथा ॥ ८४॥ स्वल्पासनो भीमरुचिर्भुवनान्तकराम्बुदः । आसन्नः सिकतालीनो वृषासीनो वृषासनः ॥ ८५॥ वैरस्यरहितो वार्यो व्रती व्रतपरायणः । ब्राह्म्यो विद्यामयो विद्याभ्यासी विद्यापतिस्तथा ॥ ८६॥ घण्टाकारो घोटकस्थो घोररावो घनस्वनः । घूर्णचक्षुरघूर्णात्मा घोरहासो गभीरधीः ॥ ८७॥ चण्डीपतिश्चण्डमूर्तिश्चण्डो मुण्डी प्रचण्डवाक् । चितासंस्थश्चितावासश्चितिर्दण्डकरः सदा ॥ ८८॥ चिताभस्माभिसंलिप्तश्चितानृत्यपरायणः । चिताप्रमोदी चित्साक्षी चिन्तामणिरचिन्तकः ॥ ८९॥ चतुर्वेदमयश्चक्षुश्चतुराननपूजितः । चीरवासाश्चकोराक्षश्चलन्मूर्तिश्चलेक्षणः ॥ ९०॥ चलत्कुण्डलभूषाढयश्चलद्भूषणभूषितः । चलन्नेत्रश्चलत्पादश्चलन्नूपुरराजितः ॥ ९१॥ स्थावरः स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः । स्थापकः स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ ९२॥ स्थैर्यातिगः स्थितिपरः स्थाणुरूपी स्थलाधिपः । ऐहिको मदनार्तश्च महीमण्डलपूजितः ॥ ९३॥ महीप्रियो मत्तरवो मीनकेतुविमर्दकः । मीनरूपो मनिसंस्थो मृगहस्तो मृगासनः ॥ ९४॥ मार्गस्थो मेखलायुक्तो मैथिलीश्वरपूजितः । मिथ्याहीनो मङ्गलदो माङ्गल्यो मकरासनः ॥ ९५॥ मत्स्यप्रियो मथुरगीर्मधुपानपरायणः । मृदुवाक्यपरः सौरप्रियो मोदान्वितस्तथा ॥ ९६॥ मुण्डालिर्भूषणो दण्डी उद्दण्डो ज्वललोचनः । असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ ९७॥ श्रीपतिः श्रीसुसेव्यश्च श्रीधरः श्रीनिकेतनः । श्रीमतां श्रीस्वरूपश्च श्रीमान्श्रीनिलयस्तथा ॥ ९८॥ श्रमादिक्लेशरहितः श्रीनिवासः श्रियान्वितः । श्रद्धालुः श्राद्धदेवश्च श्राद्धो मधुरवाक् तथा ॥ ९९॥ प्रलयाग्न्यर्कसङ्काशः प्रमत्तनयनोज्ज्वलः । असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ १००॥ विश्वभूतमयो वैश्वानरनेत्रोऽधिमोहकृत् । लोकत्राणपरोऽपारगुणः पारविवर्जितः ॥ १०१॥ अग्निजिह्वो द्विजास्यश्च विश्वास्यः सर्वभूतधृक् । खेचरः खेचराधीशः सर्वगः सार्वलौकिकः ॥ १०२॥ सेनानीजनकः क्षुब्धाब्धिर्वारिक्षोभविनाशकः । कपालविलसद्धस्तः कमण्डलुभृदर्चितः ॥ १०३॥ केवलात्मस्वरूपश्च केवलज्ञानरूपकः । व्योमालयनिवासी च बृहद्व्योमस्वरूपकः ॥ १०४॥ अम्भोजनयनोऽम्भोधिशयानः पुरुषातिगः । निरालम्बोऽवलम्बश्च सम्भोगानन्दरूपकः ॥ १०५॥ योगनिद्रामयो लोकप्रमोहापहरात्मकः । बृहद्वक्त्रो बृहन्नेत्रो बृहद्वाहुर्बृहद्वलः ॥ १०६॥ बृहत्सर्पाङ्गदो दुष्टबृहद्वालविमर्दकः । बृहद्भुजबलोन्मत्तो बृहत्तुण्डो बृहद्वपुः ॥ १०७॥ बृहदैश्वर्ययुक्तस्च बृहदैश्वर्यदः स्वयम्। बृहत्सम्भोगसनुष्टो बृहदानन्ददायकः ॥ १०८॥ बृहज्जटाजूटधरो बृहन्माली बृहद्धनुः । इन्द्रियाधिष्ठितः सर्वलोकेन्द्रियविमोहकृत् ॥ १०९॥ सर्वेन्द्रियप्रवृत्तिकृत् सर्वेन्द्रियनिवृत्तिकृत्। प्रवृत्तिनायकः सर्वविपत्तिपरिनाशकः ॥ ११०॥ प्रवृत्तिमार्गनेता त्वं स्वतन्त्रेच्छामयः स्वयम् । सत्प्रवृत्तिरतो नित्यं दयानन्दशिवाधरः ॥ १११॥ क्षितिरूपस्तोयरूपी विश्वतृप्तिकरस्तथा । तर्पस्तर्पणसम्प्रीतस्तर्पकस्तर्पणात्मकः ॥ ११२॥ तृप्तिकारणभूतश्च सर्वतृप्तिप्रसाधकः । अभेदो भेदकोऽच्छिद्यच्छेदकोऽच्छेद्य एव हि ॥ ११३॥ अच्छिन्नधन्वाऽच्छिन्नेषुरच्छिन्नध्वजवाहनः । अदृष्टः समधृष्टास्त्रः समधृष्टो बलोन्नतः ॥ ११४॥ चित्रयोधी चित्रकर्मा विश्वसङ्कर्षकः स्वयम् । भक्तानामीप्सितकरः सर्वेप्सितफलप्रदः ॥ ११५॥ वाञ्छिताभीष्टफलदोऽभिन्नज्ञानप्रवर्तकः । बोधनात्मा बोधनार्थातिगः सर्वप्रबोधकृत् ॥ ११६॥ त्रिजटश्चैकजटिलश्चलज्जूटो भयानकः । जटाटीनो जटाजूटस्पृष्टावरवचः स्वयम् ॥ ११७॥ षाण्मातुरस्य जनकः शक्तिः प्रहरतां वरः । अनर्घास्त्रप्रहारी चानर्घधन्वा महार्घ्यपात् ॥ ११८॥ योनिमण्डलमध्यस्थो मुखयोनिरजृम्भणः । महाद्रिसदृशः श्वेतः श्वेतपुष्पस्रगन्वितः ॥ ११९॥ मकरन्दप्रियो नित्यं मासर्तुहायनात्मकः । नानापुष्पप्रसूर्नानापुष्पैरर्चितगात्रकः ॥ १२०॥ षडङ्गयोगनिरतः सदायोगार्द्रमानसः । सुरासुरनिषेव्याङ्घ्रिर्विलसत्पादपङ्कजः ॥ १२१॥ सुप्रकाशितवक्त्राब्जः सितेतरगलोज्ज्वलः । वैनतेयसमारूढः शरदिन्दुसहस्रवत् ॥ १२२॥ जाज्वल्यमानस्तेजोभिर्ज्वालपुञ्जो यमः स्वयम् । प्रज्वलद्विद्युदाभश्च साट्टहासभयङ्करः ॥ १२३॥ प्रलयानलरूपी च प्रलयाग्निरुचिः स्वयम् । जगतामेकपुरुषो जगतां प्रलयात्मकः ॥ १२४॥ प्रसीद त्वं जगन्नाथ जगद्योने नमोऽस्तु ते ॥ १२५॥ श्रीमहादेव उवाच- एवं नामसहस्रेण राज्ञा वै संस्तुतो हरः । प्रत्यक्षमगमत्तस्य सुप्रसन्नमुखाम्बुजः ॥ १२६॥ स तं विलोक्य त्रिदशैकनाथं पञ्चाननं श्वेतरुचिं प्रसन्नम् । वृषाधिरूढं भुजगाङ्गदैर्युतं ननर्त राजा धरणीभुजां वरः ॥ १२७॥ प्रोवाच चेदं परमेश्वराद्य मे एतानि सर्वाणि सुखार्थकानि । तपश्च होमश्च मनुष्यजन्म यत्त्वां प्रपश्यामि दृशा परेशम् ॥ १२८॥ मत्तो न धन्योस्ति महीतले वा स्वर्गे यतस्त्वं मम नेत्रगोचरः । सुरासुराणामपि दुर्लभेक्षणः परात्परः पूर्णमयो निरामयः ॥ १२९॥ ततस्तमेवं प्रतिभाषमाणं प्राह प्रपनार्तिहरो महेश्वरः । किं ते मनोवाञ्छितमेव विद्यते वृणुष्व तत्पुत्र ददामि तुभ्यम् ॥ १३०॥ सचाह पूर्वं कपिलस्य शापतः पातालरन्ध्रे मम पूर्ववंशजाः । भस्मीबभूवुः सगरस्य पुत्रा महाबला देवसमानविक्रमाः ॥ १३१॥ तेषां तु निस्तारणकाम्यया ह्यहं गङ्गां धरण्यामभिनेतुमीहे । सा तु त्वदीया परमा हि शक्तिः विनाज्ञया ते न हि याति पृथ्वीम् ॥ १३२॥ तदेतदिच्छामि समेत्य गङ्गा क्षितौ महावेगवती महानदी । प्रविश्य तस्मिन्विवरे महेश्वरी पुनातु सर्वान्सगरस्य पुत्रान् ॥ १३३॥ इत्येवमाकर्ण्य वचः परेश्वरः प्रोवाच वाक्यं क्षितिपालपुङ्गवम् । मनोरथस्तेऽयमवेहि पूर्णो मम प्रसादादचिराद्भविष्यति ॥ १३४॥ ये चापि मां भक्तित एव मर्त्याः स्तोत्रेण चानेन नृप स्तुवन्ति । तेषां तु पूर्णाः सकला मनोरथा ध्रुवं भविष्यन्ति मम प्रसादात् ॥ १३५॥ श्रीमहादेव उवाच- इत्येवं स वरं लब्ध्वा राजा हृष्टमनास्ततः । दण्डवत्प्रणिपत्याह धन्योऽहं त्वत्प्रसादतः ॥ १३६॥ ततश्चान्तर्दधे देवः क्षणादेव महामते । राजा निर्वृत्तचेताः स बभूव मुनिसत्तम ॥ १३७॥ राज्ञा कृतमिदं स्तोत्रं सहस्रनामसंज्ञकम् । यः पठेत्परया भक्त्या स कैवल्यमवाप्नुयात् ॥ १३८॥ न चेह दुःखं कुत्रापि जायते तस्य नारद । जायते परमैश्वर्यं प्रसादाच्च महेशितुः ॥ १३९॥ महापदि भये घोरे यः पठेत्स्तोत्रमुत्तमम् । शम्भोर्नामसहस्राख्यं सर्वमङ्गलवर्धनम् ॥ १४०॥ महाभयहरं सर्वसुखसम्पत्तिदायकम् । स मुच्यते महादेवप्रसादेन महाभयात् ॥ १४१॥ दुर्भिक्ष्ये लोकपीडायां देशोपद्रव एव वा । सम्पूज्य परमेशानं धूपदीपादिभिर्मुने ॥ १४२॥ यः पठेत्परया भक्त्या स्तोत्रं नामसहस्रकम् । न तस्य देशे दुर्भिक्षं न च लोकादिपीडनम् ॥ १४३॥ न चान्योपद्रवो वापि भवेदेतत्सुनिश्चितम् । पर्जन्योऽपि यथाकाले वृष्टिं तत्र करोति हि ॥ १४४॥ यत्रेदं पठ्यते स्तोत्रं सर्वपापप्रणाशनम् । सर्वसस्ययुता पृथ्वी तस्मिन्देशे भवेद्ध्रुवम् ॥ १४५॥ न दुष्टबुद्धिर्लोकानां तत्रस्थानां भवेदपि । नाकाले मरणं तत्र प्राणिनां जायते मुने ॥ १४६॥ न हिंस्रास्तत्र हिंसन्ति देवदेवप्रसादतः । धन्या देशाः प्रजा धन्या यत्र देशे महेश्वरम् ॥ १४७॥ सम्पूज्य पार्थिवं लिङ्गं पठेद्यत्रेदमुत्तमम् । चतुर्दश्यां तु कृष्णायां फाल्गुने मासि भक्तितः ॥ १४८॥ यः पठेत्परमेशस्य नाम्नां दशशताख्यकम् । स्तोत्रमत्यन्तसुखदं न पुनर्जन्मभाग्भवेत् ॥ १४९॥ वायुतुल्यबलो नूनं विहरेद्धरणीतले । धनेशतुल्यो धनवान्कन्दर्पसमरूपवान् ॥ १५०॥ विहरेद्देवतातुल्यो निग्रहानुग्रहे क्षमः । गङ्गायां वा कुरुक्षेत्रे प्रयागे वा महेश्वरम् । परिपूज्य पठेद्यस्तु स कैवल्यमवाप्नुयात् ॥ १५१॥ काश्यां यस्तु पठेदेतत्स्तोत्रं परममङ्गलम् । तस्य पुण्यं मुनिश्रेष्ठ किमहं कथयामि ते ॥ १५२॥ एतत्स्तोत्रप्रसादेन स जीवन्नेव मानवः । साक्षान्महेशतामेति मुक्तिरन्ते करस्थिता ॥ १५३॥ प्रत्यहं प्रपठेदेतद्बिल्वमूले नरोत्तमः । स सालोक्यमवाप्नोति देवदेवप्रसादतः ॥ १५४॥ यो ह्येतत्पाठयेत्स्तोत्रं सर्वपापनिबर्हणम् । स मुच्यते महापापात्सत्यं सत्यं वदामि ते ॥ १५५॥ न तस्य ग्रहपीडा स्यान्नापमृत्युभयं तथा । न तं द्विषन्ति राजानो न वा व्याधिभयं भवेत् ॥ १५६॥ पठेदेतद्धृदि ध्यात्वा देवदेवं सनातनम् । सर्वदेवमयं पूर्णं रजताद्रिसमप्रभम् ॥ १५७॥ प्रफुल्लपङ्कजास्यं च चारुरूपं वृषध्वजम्। जटाजूटज्वलत्कालकूटशोभितविग्रहम् ॥ १५८॥ त्रिशूलं डमरु चैव दधानं दक्षवामयोः । द्वीपिचर्माम्बरधरं शान्तं त्रैलोक्यमोहनम् ॥ १५९॥ एवं हृदि नरो भक्त्या विभाव्यैतत्पठेद्यदि । इह भुक्त्वा परं भोगं परत्र च महामते ॥ १६०॥ शम्भोः स्वरूपतां याति किमन्यत्कथयामि ते ॥ १६१॥ तत्रैव सद्भक्तियुतः पठेदिदं स्तोत्रं मम प्रीतिकरं परं मुने । मर्त्यो हि योऽन्यः खलु सोऽपि कृच्छ्रं जगत्पवित्रायत एव पापतः ॥ १६२॥ ॥ श्रीमहाभागवते उपपुराणे भगीरथप्रोक्तं शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by DPD, Nithesh Bharadwaj Sivakumar
% Text title            : shivasahasranAmastotra from devIbhAgavata
% File name             : shivasahasranAmastotradevIbhAgavata.itx
% itxtitle              : shivasahasranAmastotram (bhagIrathaproktam devIbhAgavatAntargatam namaste pArvatInAtha)
% engtitle              : shivasahasranAmastotram from devIbhAgavata
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Nithesh Bharadwaj Sivakumar
% Description/comments  : bhagIrathakRitam  shrImahAdevIbhAgavata upapurANe
% Indexextra            : (mahAdevIbhAgavata)
% Latest update         : March 31, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org