% Text title : Shiva Sahasranama Stotram from Shivarahasya Amsha 12 adhyAya 24 % File name : shivasahasranAmastotramshivarahasya24.itx % Category : shiva, sahasranAma, shivarahasya % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan, NA % Description-comments : shrIshivarahasyam | dvAdashAMshaH | adhyAyaH 24| 1-123 || See corresponding nAmavalI. % Source : Shivarahasya Amsha 12 Chapter 24 % Latest update : May 9, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shiva Sahasranama Stotra from Shivarahasya Adhyaya 24 ..}## \itxtitle{.. श्रीशिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् अध्याय 24 ..}##\endtitles ## शिवरहस्ये द्वादशांशे चतुर्विंशोऽध्यायः ॥ OM श्रीगणेशाय नमः । स्कन्द उवाच \- OM ओङ्कारकण्ठनिलयः ओङ्कारार्थप्रकाशकृत् । ओङ्कारबीजसुप्रीतः ओङ्कारस्वरमात्रकः ॥ 1॥ ओङ्कारार्थः ओमितीड्यो नानामन्त्रस्वरूपवान् । नादरूपो नाशिताघो नामरूपगुणातिगः ॥ 3॥ नागाजिनोत्तरासङ्गो नामप्रीतो नताखिलः । मायातीतो माधवेयो मार्गमाणो महेश्वरः ॥ 4॥ मांसादनो मातृमेयमानादिगुणवर्जितः । शिवः शिवतरोऽशीतः शीतांशुकृतभूषणः ॥ 5॥ शिवेतरहरः शम्भुः शिशिरर्तुप्रवर्तकः । वामदेवो वशी शान्तो वाद्यमोदोऽवसानकृत् ॥ 6॥ वामश्चक्रप्रदो वाग्मी वाय्वाहारोऽगदो वसुः । यामीनीशकलामौलिर्यातायानप्रियोयमी ॥ 7॥ यमप्रभथनो यष्टा यजमानो यतीश्वरः । सिन्धुनिषङ्गः सिंहेन्द्रः सिनीवालीस्तुतिप्रियः ॥ 8॥ सिन्धुसिंहासनासीनः सिन्धुराङ्गत्वगम्बरः । धनाधीशोऽन्धसां नाथ धर्माधर्मविचारकः ॥ 9॥ धौम्यो धाता धराधीशो धूर्जटिर्धर्मकेतनः । नमिताषेषदिक्पालो नरनारायणार्चितः ॥ 10॥ नतिप्रीतो नमस्कार्य नगधृङ् नगवासभूः । मयस्करो मन्त्ररूप मस्करी मस्तकाम्बुधृक् ॥ 11॥ मन्मथान्तकरो मन्युः मनस्वी मननातिगः । कपालपाणिः कालात्मा किष्कुः कीर्तिप्रदायकः ॥ 12॥ कुसुमार्चनसुप्रीतः कुशलः केकयेश्वरः । कैलासमौलिनिलयः कोपात्मा कौलमार्गवित् ॥ 13॥ कटाक्षपूज्यः कस्तुरीगन्धः वासैकमेदुरः । खण्डपर्शुः खाण्डवासः खिल्यः खीरप्रियः खुसः (खसः) ॥ 14॥ खण्डपः खेटधृक् खैरः खान्तकृत् स्वर्धुनीश्वरः । खण्डितारातिनिलयः खर्जूरवनमध्यगः ॥ 15॥ गयासुरहरो गार्ग्यो गिरीशो गीतिवर्धनः । गुरुर्गुर्जरगो गेयो गौरीभर्ताथ गैरिकः ॥ 16॥ गोवर्धनो गन्धवहो गन्ता गर्वप्रणाशकृत् । घण्टाध्वनिप्रियो घस्थो घनगर्भो घनाघनः ॥ 17॥ चन्द्रचूडश्चारुरूपश्चित्रकर्मा चितिप्रियः । चीनाजिनी चञ्चुचूडश्चैत्री चैत्ररथाश्रितः ॥ 18॥ चेतोऽच्युतोऽथ चण्डांशुः चमसोद्भेदवासकृत् । छत्रधृक् छान्दसश्छागवाहनः छद्मरूपधृक् ॥ 19॥ छेत्ता छेदकरोऽच्छादः छन्दोगश्छान्दसप्रियः । जयदो जागतो जिग्युर्जयदा जीवितप्रदः ॥ 20॥ जयकृत् जैत्रसञ्जेता जिष्णुर्जपपरायणः । जकुटाद्रिकृतावासो जटिलो जम्बुकेश्वरः ॥ 21॥ जननो जूतिगो जूटी जङ्गमाजङ्गमात्मकः । झञ्झावाद्यरतो झङ्कारवप्रीतोऽथ झर्झरी ॥ 22॥ झङ्कारकृत् झाङ्करिको झषकेतननाशनः । यमो यामप्रियो यन्ता यजमानो यमी यजुः ॥ 23॥ यशस्करो यत्नपरो यष्टा यज्ञेश्वरो यतिः । टङ्काप्रियष्टङ्ककरष्टक्कारष्टारवाहनः ॥ 24॥ नीलकण्ठः कालकालः कमेरः कश्मलापहा । वैकुण्ठपूजापीठस्थः द्विठान्तमनुमध्यगः ॥ 25॥ डाम्भिको डमरुप्रीतो डामरीतन्त्रपूरकः । दाडिमीफलसुप्रीतः डम्भो डम्भप्रियो जडः ॥ 26॥ ढक्कारवप्रियो ढक्काधरो ढक्कारिकाप्रियः । ढुण्ढो गूढो महाबाढो गूढपाद् वरभूषणः ॥ 27॥ णकारवाच्यो गणपः फणाधरवरप्रियः । वीणापाणिः शूलपाणिः कणपाद् कणभक्षणः ॥ 28॥ तस्करस्तीर्थकृत् तीर्थ्यस्तुर्यस्तूर्यरवप्रियः । तेजस्वी तेजसां नाथस्तोषणस्तौल्यलालितः ॥ 29॥ तन्तुस्तमालनीलाङ्गस्तारकस्ताम्रतारणः । धकारो (थकारो) मन्मथारातिः प्रमथेश कुथावृतः ॥ 30॥ कम्पाकोऽथ कथाप्रीतः कौथुमो गीतसुप्रियः । दमनो दान्तनिलयो दिनेशो दानवानलः ॥ 31॥ दुर्दान्तो दूतहरणो देशकालोऽथ दैववित् । दोषघ्नो दुर्गतिघ्नोऽथ दण्डपाणिर्दयापरः ॥ 32॥ धनदो धान्यदो धारो धुन्धुकौको धुरन्धरः । धेनुप्रियो धैर्यधनो धर्माधर्मविशारदः ॥ 33॥ नम्योऽनादिर्नीतिरतो नृत्तज्ञो नेत्रपालकः । नतार्तिशमनो नेताऽनन्तो नामविवर्जितः ॥ 34॥ पद्मनेत्रप्रपूज्याङ्घ्रिः पार्वतीशः प्रसादकृत् । पीयूषकः पीतवासाः पीनाङ्गः पालकः पविः ॥ 35॥ पोषणाः पैतृकः पोषः पन्नगाभरणाः परः । फणीश्वरधरः भालनयनः फल्गुकेश्वरः ॥ 36॥ फूत्कारकृद्युतशिराः फणितः फणिताकृतिः । बर्बरो बाहुमान् बिन्दुर्बिल्मिनिर्बुधवर्धनः ॥ 37॥ जम्बूप्रीतोऽम्बरगतो बैन्दवासनसंस्थितः । बोधदो बौद्धहृद्बन्धो बलप्रमथनी बली ॥ 38॥ भयहृद्भानुदृक् भिल्लो भीतिदो भूतिभूषणः । भेरीवाद्यप्रियो देवो भैरवो भोगभाग् भवः ॥ 39॥ भोज्यपूज्यो भण्डखण्ड भीमो भागविवर्जितः । मनोन्मनो माणवको मितिकृन्मीनलोचनः ॥ 40॥ मुनिप्रियो मूकपालो मेनकाजनको मनुः । मैनाकवरदो मोचाफलप्रीतो मरुत्वकः ॥ 41॥ मौनिपूज्यो मन्थरको मस्करी मयशिल्पदः । यशोधनो यायजूको यज्ञकृत् यज्ञनाशनः ॥ 42॥ यात्रिको यन्त्रमध्यस्थो यशोदातनयार्चितः । रमणो रावणप्रीतो रतिदो रुग्विनाशकृत् ॥ 43॥ रेतस्वी रैभ्यवरदो रोदनोऽरातिनाशनः । रन्धनो रसपो रामो रतिदा रगणस्थितः ॥ 44॥ ललाटनयनो लीनो लिङ्गस्थोलिङ्गमस्तक । लुलायवाहहरणो ललुर्लयविवर्जितः ॥ 45॥ वसुदो वामदेवश्च विश्वनाथो विशालकृत् । वीतिहोत्रमहानेत्रो वेनो वैश्वानरो वटुः ॥ 46॥ वौषिट्कृत् वामदेव्योऽथ वामभागाङ्गनो वशी । षडध्वगः षडाधारः पाषण्डप्राणखण्डकः ॥ 47॥ उच्चैर्घोषो घोरवेषो भीषणो बहुभाषणः । शाङ्गः शान्तः शिवः शीतः शुनकः शुन्यकृत् छटः ॥ 48॥ शेषो विशेषणः शास्ता शतात्मा शौनकार्चितः । सनातनश्च सावित्रः सिन्धुजूटः सुनीथकः ॥ 49॥ सूतः सेतुः सौतिकरः सैकतः सन्नतिः समः । क्षपापतिकलाधारी क्षात्रकर्मा क्षितीरभः ॥ 50॥ क्षुद्रकर्मविनाशात्मा क्षुत्तृष्णादिविवर्जितः । हाहाहूहूहमुखस्तुत्यो हानि(ह्रास) वृद्धिविवर्जितः ॥ 51॥ हस्तिकृत्तिप्रियो हर्ता हरिकेशो हरो हनुः । हैयङ्गवीनहृदयो हरिदश्वान्तरस्थितः ॥ 52॥ हंसकाख्यमहानागो हंसकूटाद्रिवासकृत् । भुजङ्गभोगभूषाढ्यो भूतिभूषितविग्रहः ॥ 53॥ न्यङ्कुहस्तः शम्बरारिनिहन्ताऽथ महेश्वरः । अर्णवान्तःस्थितोयोगी भोगी रागविवर्जितः ॥ 54॥ कपालघृक् कालकालः कालातीतोऽक्षरः परः । पर्णशय्यो महावैद्य आद्योऽभेद्यो विशारदः ॥ 55॥ हिरण्यदशनोऽहार्यो मुञ्जिकेशो हरिद्युतिः । हव्यवाहाम्बको नित्यः स्तुत्यो वप्त्याप्रवर्तकः ॥ 56॥ गयास्तुतो गुणी गोप्ता निर्गुणस्त्रिगुणातिगः । विष्णुप्रीतिकरः शोणः शोणाक्षाः शोणतीरगः ॥ 57॥ शतावर्तः शाश्वतात्मा शमनान्तकरः शठः । उगणो भगणोऽधीशः प्रभुः सम्मुख ईश्वरः ॥ 58॥ सद्योजातो वामदेव ईशानोऽघोरपूरुषः । पञ्चब्रह्ममयः पञ्चमुखः पञ्चार्णमध्यगः ॥ 59॥ पञ्चाक्षरीमध्यगतः पञ्चकोशविवर्जितः । पादपः पवनः पाशः पशुपाशविवर्जितः ॥ 60॥ पथ्यः पद्मजपूज्याङ्घ्रिः प्रघसः पङ्कजेक्षणः । विश्वो विश्वाधिको नेता विश्वाक्षो विश्वतोमुखः ॥ 61॥ विष्णुपूज्यो विशां श्रेष्ठो विनायकवरप्रद; | गङ्गाधरोऽम्बिकाभर्ता धर्ता हर्ता जनेश्वरः ॥ 62॥ मेघवाहः प्रसन्नात्मा कङ्कालकवरो मधुः । वीतिहोत्रमहानेत्रः सत्रपात्रो दिगम्बरः ॥ 63॥ महास्मशाननिलय ईशानोऽथ गराशनः । महाग्रासो महाभीमो विद्युत्यः शुक्ल ईश्वरः ॥ 64॥ कन्दर्पदर्पहा कान्तः कपर्दी नीललोहितः । पिनाकपाणिः कालात्मा गोपतिर्वृषवाहनः ॥ 65॥ सुरमन्दारमालाढ्यः कन्धरोऽनन्तविक्रमः । क्षयद्वीरो मारहारो हरः शीतांशुशेखरः ॥ 66॥ शताङ्गवरदो होता यजमानो यशस्करः । मयस्करः शङ्करश्च शिपिविष्टः प्रतिष्ठितः ॥ 67॥ प्रजापतिः पशुपतिः यतीनां प्रतिरग्निभूः । सामगानप्रियः शुद्धः प्रशान्तात्मा स्थिरः प्रभुः ॥ 68॥ विभुर्विभासकोऽनन्तो रुद्र उग्रो महेश्वरः । जागर्तको जाङ्गलेशो जङ्गमाऽजङ्गमात्मकः ॥ 69॥ जातुकर्णप्रियो ज्येष्ठः कनिष्ठः श्रेष्ठ उत्तमः । प्रतिष्ठा परमं धाम परमात्मा ऋतं महत् ॥ 70॥ यन्त्रात्मा मन्त्ररूपात्मा मन्त्ररूपः सदाशिवः । निगमागमसंसेव्यः सुराद्यः प्रतितामहः ॥ 71॥ सुरासुरगणाध्यक्षः त्र्यक्षो दक्षमखान्तकः । महोक्षवाह उक्षेड्य भगाक्षिहरणोऽक्षतः ॥ 72॥ अनल्पकल्पः शिल्पादिः सुशीलः कौलपूजितः । स्तव्यो नव्यो भव्यरूपो हव्यकव्यभुगव्ययः ॥ 73॥ महाबलो महोत्साहो महादेवो महाङ्गधृक् । शतावर्तः शान्तमनाः सहमानः स्तुतिप्रियः ॥ 74॥ सनातनो वामदेवो मनस्वी मानवर्जितः । गतिदो नतपो वाग्मी उज्वैर्घोषो महाहनुः ॥ 75॥ त्रिपुण्ड्रफालो भस्माङ्गः पुण्डरीकत्वगम्बरः । गायत्रीमध्यनिलयो मित्ररूपो जगत्प्रभुः ॥ 76॥ प्रसेनजित्कक्षवासो नरसिंहनिपातनः । कोलदंष्टाधरो भूतो भूतनाथो रतिप्लुतः ॥ 77॥ कूर्माम्रेडितपादाब्जश्चन्द्रचूडः स्थिरो मृडः । गुढपाद्वरहाराढ्य आढ्यो मौढ्यविनाशकः ॥ 78॥ दण्डी कुण्डी तण्डुपूज्यो मुण्डी पाषण्डवर्जितः । अलिङ्गो लिङ्गनिलयः स्फुलिङ्गसदृषेक्षणः ॥ 79॥ बिल्वपूज्यो बिल्मिनिश्च बिलेशयफणाधरः । बाणालिङ्गार्चनप्रीतो वडवानलससम्भवः ॥ 80॥ बलारातिभुजस्तम्भो भूपतिर्विप्रपूजितः । अन्धकान्तकरो भर्गो गोवृषाङ्क उमाधवः ॥ 81॥ धनञ्जयाक्षः कञ्चाक्षपूज्यपादाम्बुजद्वयः । वीतरागः सान्द्रसुखो वङ्कशङ्कुशरो हरः ॥ 82॥ हयग्रीवार्चितो हेतिधरो भिक्षाटनप्रियः । (भिक्षाटनप्रियः\- मांसादनप्रियः इति मातृकायां पाठः । भगवतः सर्वात्मकतया सर्वविशेषण विशिष्टत्वमस्त्येव । निषाद व्याध भक्तैरपि पूज्य मानत्वात् तदुपहृतमांसभक्ष्यादनत्वं तद्दृष्ट्या युज्यत एव |) अत्र युक्ता \-युक्त्व \-निर्णयः पाठकविद्वदधीनः । त्रिमधुस्त्रिसुपर्णात्मा पर्णशायी महेश्वरः ॥ 83॥ अञ्जनाक्षः खञ्जनात्मा रञ्जनो रङ्गनृत्यकृत् । वायुरायुःप्रदो मध्यो गह्वरेष्टोऽन्तकान्तकः ॥ 84॥ शर्वः सर्वगतः स्थाणुः स्थविष्ठः सुप्रसन्नवाक् । शब्दः स्पर्शो रसो रूपं गन्धश्चन्द्रो विभावसुः ॥ 85॥ सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः । सर्वेषां प्रभुरीशानः सर्वेषां शरणं सुहृत् ॥ 86॥ सीमा भूमा महानात्मा प्रतिष्ठा पुरुषः परः । पुच्छं ब्रह्म ऋतं सत्यं हरो वैष्णवपिङगलः ॥ 87॥ ऊर्ध्वरेता विरूपाक्षः क्षितीशः क्षान्तिवर्धनः । सविशेषो निर्विशेषः शेषाहिकटकोज्जलः ॥ 88॥ रस आनन्द आतार्यः शष्पः फेन्यः सिकत्यकः । प्रवाह्यो गेह्यवाह्यश्च प्रसाद्यः प्रमथाधिपः ॥ 89॥ ज्ञानदो धनदो धीरो दुन्दुभ्यो भीतिनाशकृत् । मयस्करो मस्करी च तस्करो भास्करेक्षणः ॥ 90॥ यशस्करः कुलुञ्चेशो भिषजामधिपो युवा । वर्णी वन्यो गृहस्थश्च सन्यासी न्यासमध्यगः ॥ 91॥ भीमः सोमः प्रशान्तात्मा धाम धूमसवर्णभृत् । कामदः काममथनः क्रथनः कनकाम्बरः ॥ 92॥ समो निः सीममहिमा वनेशः क्षेत्रनायकः । कैलासशैलनिलयो विलयो लयवर्जितः ॥ 93॥ रक्षाकरो राक्षसघ्नो लास्यप्रीतो रतिप्रदः । प्रदोषताण्डवपरः सर्वदोषहरो हरिः ॥ 94॥ आखण्डलमुखस्तुत्यो मेरुकोदण्डधृग्वरः । वेदघोटः पाटिताशोह्यहिज्यो ब्रह्मसारथिः ॥ 95॥ सूर्यचन्द्रमहाचक्रो हरिबाणोऽम्बरावृतः । क्ष्मारथस्त्रिपुरारातिः कण्वपूज्यो विचारकः ॥ 96॥ शूली हली लाङ्गली च मुसली कुशली बली । गदी शङ्खी वशी चक्री कवची चान्धसां पतिः ॥ 97॥ निषङ्गसागरः शम्भुः शान्तः सङ्गविवर्जितः । धीरोदात्त उदात्तश्च स्वरितः प्रचयस्वरः ॥ 98॥ प्रणवः प्राणदः शोणः कणादः फणिकङ्कणः । मौनी मानी जितारातिः रीति धातुमयो महान् ॥ 99॥ अणोरणीयान् सुभगो महतोऽपि महत्तरः । स्वराट् सम्राट् विराड् धाता विधातो सर्वतोमुखः ॥ 100॥ मेधाधिपो गाधिपूज्योह्याधिव्याधिविनाशनः । गाधाधिपो व्याधिनीशः कलधौतप्रभोऽबलः ॥ 101॥ वेदगर्भो नीलकण्ठः कुण्ठिताघः कृपाकरः । जगदम्बापतिः साम्बस्त्र्यम्बको रविबिम्बगः ॥ 102॥ सुधासागरमध्यस्थो मणिद्वीपनिकेतनः । कदम्बवनमध्यस्थः नीपवापीप्रपान्तरः ॥ 103॥ पापतापहरो गोप्ता शम्बरारिनिषूदनः । त्रियम्बको वरनटो जटाजूटविभूषितः ॥ 104॥ काट्यो नीप्यश्च सूद्यश्च सरस्यो मेध्य वैद्युतः । ईध्य्र आतप्य आतार्य आलाद्यश्चन्द्रशेखरः ॥ 105॥ रेष्म्यो रस्यश्च वैशन्तोऽनाद्यः कूप्यो वटोद्भवः । आहनन्यश्च दुन्दुभ्यः सिकत्यः फेन्यवन्यकः ॥ 106॥ प्रवाह्यश्च सिकत्यश्च प्रवाह्यो गेह्य एव च । (सिकत्यश्च \- नामसाहस्रेऽस्मिन् पौनरुक्त्यं दृश्यते |) हिरण्यतल्प आताम्रो भवो रुद्रः पितामहः ॥ 107॥ संसारवैद्यो विश्वात्मा गजश्चक्रप्रवर्तकः । मेरुः पिता स्विषुः पाता गरिष्ठो गह्वरस्तरुः ॥ 108॥ हिरण्यबाहुराशास्यः सेनानीर्गिरिशो मृडः । सुधन्वा बिल्वपत्रार्च्यो गोनर्दोऽथ वृषाकपिः ॥ 109॥ उरुगायः कल्पवृक्षो ज्योतिर्हेतिर्विभावसुः । सुतिथिः कौशिको धूर्तो धुत्तूरकुसुमप्रियः ॥ 110॥ उमाधवो माधवार्च्यो भस्मरुद्राक्षभूषितः । गङ्गातुङ्गजटामौलिर्नर्मदाशर्मदायकः ॥ 111॥ तमालमालासुगलः करवाललसत्करः । अट्टाट्टहासो विकटो दंष्ट्राकुटिलवक्त्रकः ॥ 112॥ रक्तवृत्तेक्षणः सुभ्रूः श्वभ्रो हर्ता कवीश्वरः । फुल्लनीलोत्पलस्रग्वी शम्याकार्च्यो विरोधहा ॥ 113॥ आर्यः सूर्यप्रभः शास्ता सुहस्तो बस्तचर्मधृक् । क्षेत्रेशो जन्महा चात्मा अमोघश्चाद्रिजापतिः ॥ 114॥ शाणचीरधरोऽघोर बर्बरो भैरवः सखा । उष्णीषवसनच्छन्न उपानत्पात्प्लवः शिवः ॥ 115॥ वृक्षपल्लवसन्मौलिः शुनाम्पतिरपां पतिः । जघन्यो बुघ्नियश्छन्दोऽप्यरुणो भगणेन्द्रधृक् ॥ 116॥ कुमारजनको वेत्ता परिवीतोपवीतधृक् । बभ्रुः सुचेता मीढ्वांश्च आषढो द्रापिरुत्तमः(?) ॥ 117॥ एकाक्षो नैकपात् सुभ्रूः अधिपो मित्रपः शिवः । क्षेत्रपः स्वपतिर्देवो धनपः शत्रुनाशकृत् ॥ 118॥ अन्नेषुश्चैव वातेषुस्तीर्थेषुप्रपथां पतिः । आयुर्दो धनदो धीरो रसः शिवतरो भृगुः ॥ 119॥ एवं नामसहस्रेण तुष्टावाष्टाकृतिं हरम् । स्कन्दनन्दितमन्दारवृन्दारकगणानतः ॥ 120॥ शृण्वन् पठन् शिवं चार्चन् बिल्वैः पर्वणि सर्वथा । ज्योक् स जीवति वंशेन सर्वसम्पदमश्नुते ॥ 121॥ आम्नायसर्वार्थसहस्रनाम्नां भूम्नां च सीमान्तमहिम्ननाम्नाम् । लेशेऽप्यशेषांशविशेषशब्दवित् किं वास्य शेषः स मुखेन वक्ति ॥ 122॥ नाम्नां सहस्रं प्रचपन्नधघ्नं ब्रध्नः प्रभो जायत एव सत्यम् । अहो न कोऽपीह नहीनपुण्य\- महीनवंश्यो लभतेऽस्य किं गुणम् ॥ 123॥ इति श्रीशिवरहस्ये द्वादशांशे स्कन्दकृत शिवसहस्रनामस्तुतिर्नाम चतुर्विंशोऽध्यायः ॥ - ॥ श्रीशिवरहस्यम् । द्वादशांशः । अध्यायः 24| 1\-123 ॥ ## - .. श्रीशिवरहस्यम् . द्वादशांशः . अध्यायः 24. 1-123 .. Encoded and proofread by Sivakumar Thyagarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}