श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्

श्रीशिवसहस्रनामस्तोत्रं श्रीसौरपुराणान्तर्गतम्

(सौरपुरणे ४१-अध्यायान्तर्गतम् ।) ऋषयः ऊचुः - सुदर्शनाख्यं यच्चक्रं लब्धवांस्तत्कथं हरिः । महादेवाद्भगवतः सत्त तद्वक्तुमर्हसि ॥ १॥ सूत उवाच - देवासुराणामभवत्सङ्ग्रामोऽद्भुतदर्शनः । देवा विनिर्जिता दैत्यैर्विष्णुं शरणमागताः ॥ २॥ स्तुत्वा तं विविधैः स्तोत्रैः प्रणम्य पुरतः स्थिताः । भयभीताश्च ते सर्वे क्षताङ्गाः क्लेशिता भृशम् ॥ ३॥ तान्दृष्ट्वा प्राह भगवान्देवदेवो जनार्दनः । किमर्थमागता देवा वक्तुमर्हथ साम्प्रतम् ॥ ४॥ वचः श्रुत्वा हरेर्देवाः प्रणम्योचुः सुरोत्तमाः । निर्जिता दानवैः सर्वे शरणं त्वामिहाऽऽगताः ॥ ५॥ गतिस्त्वमेव देवानां त्राता त्वं पुरुषोत्तम । हन्तुमर्हसि ताञ्शीघ्रमवध्यान्वारिजेक्षण ॥ ६॥ जालन्धरवधार्थाय यच्चक्रं शूलपाणिनः । महादेववराल्लब्धं जहि तेन महाबलान् ॥ ७॥ तेषां तद्वचनं श्रुत्वा भगवान्वारिजेक्षणः । अहं देवास्तथा नूनं करिष्यामीति सुव्रताः ॥ ८॥ हिमवत्पर्वतं गत्वा पूजयामास शङ्करम् । लिङ्गं तत्र प्रतिष्ठाप्य स्नाप्य गन्धोदकैः शुभैः ॥ ९॥ त्वरिताख्येन रुद्रेण सम्पूज्य च महेश्वरम् । ततो नाम्नां सहस्रेण तुष्टाव परमेश्वरम् ॥ १०॥ प्रतिनाम च पद्मानि तैरिष्ट्वा वृषभध्वजम् । भवाद्यैर्नामभिर्भक्त्या स्तोतुं समुपचक्रमे ॥ ११॥ श्रीविष्णुरुवाच - ॐ भवः शिवो हरो रुद्रः पुष्कलो मुग्धलोचनः । अग्रगण्यः सदाचारः सर्वः शम्भुर्महेश्वरः ॥ १२॥ ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् । वरीयान्वरदो वन्द्यः शङ्करः परमेश्वरः ॥ १३॥ (वन्यः) गङ्गाधरः शूलधरः परार्थैकप्रयोजकः । सर्वज्ञः सर्वदेवादिर्गिरिधन्वा जटाधरः ॥ १४॥ चन्द्रापीडश्चन्द्रमौलिर्वेधा विश्वामरेश्वरः । वेदान्तसारसन्दोहः कपाली नीललोहितः ॥ १५॥ ध्यानाहारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥ १६॥ ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः । वामदेवो महादेवः पटुः परिवृढो दृढः ॥ १७॥ विश्वरूपो विरूपाक्षो वागीशः श्रुतिमन्त्रगः । सर्वप्रणवसंवादी वृषाङ्को वृषवाहनः ॥ १८॥ ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः । मनोमयो महायोगी स्थिरो ब्रह्माण्डधूर्जटी ॥ १९॥ कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । नागचूडः सुचक्षुष्यो दुर्वासाः पुरशासनः ॥ २०॥ दृगायुधः स्कन्दगुरुः परमेष्ठी परायणः । अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥ २१॥ कुबेरबन्धुः श्रीकण्ठो लोकवन्द्योत्तमो मृदुः । सामान्यो देवको दण्डी नीलकण्ठः परश्वधीः ॥ २२॥ विशालाक्षो महाव्याधः सुरेशः सूर्यतापनः । धर्मधामा क्षमाक्षेत्रं भगवान्भगनेत्रहा ॥ २३॥ उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रियंवदः । दाता दयाकरो दक्षः कपर्दी कामशासनः ॥ २४॥ (१००) श्मशाननिलयस्तिष्यः श्मशानस्थो महेश्वरः । लोककर्ता भूतपतिर्महाकर्ता महौषधिः ॥ २५॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः ॥ २५॥ सोमपोऽमृतपः सौम्यो महानीतिर्महास्मृतिः । अजातशत्रुरालोक्यः सम्भाव्यो हव्यवाहनः ॥ २७॥ लोककारो वेदकारः सूत्रकारः सनातनः । महर्षिः कपिलाचार्यो विश्वदीप्तिर्विलोचनः ॥ २८॥ पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदः सुधा । धात्रीधामा धामकरः सर्वगः सर्वगोचरः ॥ २९॥ ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः । शाखो विशाखो गोशाखः शिवो भिषगनुत्तमः ॥ ३०॥ गङ्गाप्लवोदको भव्यः पुष्कलः स्थपतिः स्थितः । विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥ ३१॥ सगणो गणकायश्च सुकीर्तिश्छिन्नसंशयः । कामदेवः कामकालो भस्मोद्धूलितविग्रहः ॥ ३२॥ भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः । समावृत्तो निवृत्तात्मा धर्मपुञ्जः सदाशिवः ॥ ३३॥ अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ ३४॥ अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः । शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः ॥ ३५॥ भस्मशुद्धिकरो मेरुस्तेजस्वी शुद्धविग्रहः । (२००) हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥ ३६॥ महाह्रदो महागर्तः सिद्धवृन्दारवन्दितः । व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥ ३७॥ अमृतात्माऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः । पञ्चविंशतितत्त्वस्थः पारिजातः परापरः ॥ ३८॥ सुलभः सुव्रतः शूरो वाग्मायैकनिधिर्निधिः । (वाङ्मायैकनिधिर्निधिः) वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥ ३९॥ आश्रमः क्षपणः क्षामो ज्ञानवानचलश्चलः । प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥ ४०॥ (दुर्जेयः) धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः । अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥ ४१॥ अविवाद्यो महाकायो विश्वकर्मा विशारदः । वीतरागो विनीतात्मा तपस्वी भूतवाहनः ॥ ४२॥ उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः । कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥ ४३॥ तपस्वी तारको धीमान्प्रधानप्रभुरव्ययः । लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥ ४४॥ वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः । राहुः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥ ४५॥ भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः । अद्रिद्रोणिकृतस्थानः पवनात्मा जगत्पतिः ॥ ४६॥ सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलप्रदः । महातपा दीर्घतपाः स्थविष्णुः स्थविरो ध्रुवः ॥ ४७॥ अहः संवत्सरो व्यालः प्रमाणं परमं तपः । (३०२) संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ ४८॥ अजः सर्वेश्वरः सिद्धो महारेता महाबलः । योगी योगो महादेवः सिद्धः सर्वादिरच्युतः ॥ ४९॥ वसुर्वसुमनाः सत्यः सर्वपापहरो हरः । अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥ ५०॥ कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥ ५१॥ अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाचलः ॥ ५२॥ महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥ ५३॥ अनिर्देश्यवपुः श्रीमान्सर्वाकर्षकरो मतः । बहुश्रुतो बहुमायो नियतात्माऽभयोद्भवः ॥ ५४॥ ओजस्तेजोद्युतिधरो नर्तकः सर्वनायकः । नित्यघण्टाप्रियो नित्यप्रकाशात्मा प्रतापनः ॥ ५५॥ ऋद्धः स्पष्टाक्षरो मन्त्रः सङ्ग्रामः शारदप्लवः । युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥ ५६॥ इष्टो विशिष्टः शिष्टेष्टः शरभः सरभो धनुः । अपां निधिरधिष्ठानं विजयो जयकालवित् ॥ ५७॥ प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः । विमोचनं सुरगणो विद्येशो विबुधाश्रयः ॥ ५८॥ बालरूपो बलोन्मायी विकर्ता गहनो गुहः । (बलोन्माथी?) करणं कारणं कर्ता सर्वबन्धप्रमोचनः ॥ ५९॥ (४०३) व्यवसायो व्यवस्थानः स्थानदो जनदादिजः । दुन्दुभो ललितो विश्वो भवात्माऽऽत्मनि संस्थितः ॥ ६०॥ राजराजप्रियो रामो राजचूडामणिः प्रभुः । वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ॥ ६१॥ वीरचूडामणेर्हर्ता तीव्रानन्दो नदीधरः । आत्माधारस्त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ६२॥ बालखिल्यो महाचारस्तिग्मांशुर्वारिधिः खगः । (वालखिल्यो) अभिरामः सुशरण्यः सुब्रह्मण्यः सुधापतिः ॥ ६३॥ मधुमान्कौशिको गोमान्विरामः सर्वसाधनः । ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥ ६४॥ अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी । परब्रह्मपदो हंसः शबरो व्याघ्रकोऽनलः ॥ ६५॥ (शवरो) रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः । रविर्विरोचनः स्कन्दः शास्ता वैवस्वतोऽर्जुनः ॥ ६६॥ मुक्तिरुन्नतकीर्तिश्च शान्तरामः पुरञ्जयः । कैलासपतिः कामारिः सविता रविलोचनः ॥ ६७॥ विद्वत्तमो वीतभयो विश्वकर्माऽनिवारितः । नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥ ६८॥ दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः । उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥ ६९॥ अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः । विश्वगोप्ता विश्वहर्ता सुवीरो रुचिराङ्गदी ॥ ७०॥ जननो जनजन्मादिः प्रीतिमान्नीतिमानथ । (५०२) वसिष्ठः कश्यपो भानुर्भीमो भीमपराक्रमः ॥ ७१॥ प्रणवः सत्पथाचारो महाकायो महाधनुः । जन्माधिपो महादेवः सकलागमपारगः ॥ ७२॥ तत्त्वं तत्त्वविदेकात्मा विभूतिर्भूतिभूषणः । ऋषिर्ब्राह्मणविद्विष्णुर्जन्ममृत्युजरातिगः ॥ ७३॥ यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः । महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥ ७४॥ पञ्चब्रह्मसमुत्पत्तिर्विश्वतो विमलोदयः । आत्मयोनिरनाद्यन्तः षट्त्रिंशो लोकभृत्कविः ॥ ७५॥ गायत्रीवल्लभः प्रांशुर्विश्वावासः सदाशिवः । शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ॥ ७६॥ अमेयोऽरिष्टमथनो मुकुन्दो विगतज्वरः । स्वयञ्ज्योतिरनुज्योतिरचलः परमेश्वरः ॥ ७७॥ पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः । ज्ञानस्कन्धो महाज्ञानी वीरोत्पत्तिरुपप्लवी ॥ ७८॥ भगो विवस्वानादित्यो योगाचारो दिवस्पतिः । उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥ ७९॥ नक्षत्रमाली नाकेशः स्वाधिष्ठानषडाश्रयः । पवित्रपादः पापारिर्मणिपूरो नभोगतिः ॥ ८०॥ हृत्पुण्डरीकमासीनः शुक्रेशानो वृषाकपिः । तुष्टो गृहपतिः कृष्णः समर्थोऽनर्थशासनः ॥ ८१॥ अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः । बृहद्भुजो ब्रह्मगर्भो धर्मधेनुर्धनागमः ॥ ८२॥ जगद्धितैषी सुगतः कुमारः कुशलागमः । (६०२) हिरण्यगर्भो ज्योतिष्मानुपेन्द्रस्तिमिरापहः ॥ ८३॥ अरोगस्तपनाध्यक्षो विश्वामित्रो द्विजेश्वरः । ब्रह्मज्योतिः सुबुद्धात्मा बृहज्ज्योतिरनुत्तमः ॥ ८४॥ मातामहो मातरिश्वा मनस्वी नागहारधृक् । पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥ ८५॥ निरावरणविज्ञानो विरञ्चो विष्टरश्रवाः । आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिर्महायशाः ॥ ८६॥ लोकचूडामणिर्वीरश्चन्द्रः सत्यपराक्रमः । व्यालकल्पो महाकल्पः कल्पवृक्षः कलानिधिः ॥ ८७॥ अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः । आशुः सप्तपतिर्वेगी प्लवनः शिखिसारथिः ॥ ८८॥ असन्तुष्टोऽतिथिः शुक्तः प्रमाथी पापशासनः । वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥ ८९॥ जयो जरारिशमनो लोहिताश्वस्तनूनपात् । पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ॥ ९०॥ निदाघस्तपनो मेघः पक्षः परपुरञ्जयः । सुखी नीलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥ ९१॥ वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः । मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ॥ ९२॥ जमदग्निर्जलनिधिर्विपाको विश्वकारकः । अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥ ९३॥ शैलो नाम तरुर्दाहो दानवारिररिन्दमः । (७००) चामुण्डी जनकश्चारुर्निःशल्यो लोकशल्यहृत् ॥ ९४॥ चतुर्वेदश्चतुर्भावश्चतुरश्चत्वरप्रियः । आम्नायोऽथ समाम्नायरस्तीर्थदेवः शिवालयः ॥ ९५॥ वज्ररूपो महादेवः सर्वरूपश्चराचरः । न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥ ९६॥ सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः । मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तरः ॥ ९७॥ पिङ्गलाक्षोऽथ हर्यश्वो नीलग्रीवो निरामयः । सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ॥ ९८॥ पद्मासनः परं ज्योतिः परावरः परं फलम् । पद्मगर्भो महागर्भो विश्वगर्भो विलक्षणः ॥ ९९॥ यज्ञभुग्वरदो देवो वरेशश्च महास्वनः । देवासुरगुरुर्देवः शङ्करो लोकसम्भवः ॥ १००॥ सर्ववेदमयोऽचिन्त्यो देवतासत्यसम्भवः । देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १०१॥ देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः । देवासुराणां वरदो देवासुरनमस्कृतः ॥ १०२॥ देवासुरमहामात्रो देवासुरमहाश्रयः । सर्वदेवमयोऽचिन्त्यो देवानामात्मसम्भवः ॥ १०३॥ ईड्योऽनीशः सुरव्याप्तो देवसिंहो दिवाकरः । विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०४॥ शिवध्यानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः । वज्रहस्तः प्रतिष्टम्भी विश्वज्ञानी निशाकरः ॥ १०५॥ ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः । नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥ १०६॥ लिङ्गाध्यक्षः सुराध्यक्षो धर्माध्यक्षो युगावहः । (८०१) स्ववशः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ १०७॥ बीजाध्यक्षो बीजकर्ता धर्मकृद्धर्मवर्धनः । दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ॥ १०८॥ श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः । (सेतुरपतिमाकृतिः) लोकोत्तरः स्फुटालोकस्त्र्यम्बको भक्तवत्सलः ॥ १०९॥ (नागभूषणः ।) अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । (मयद्वेशी) वीतदोषोऽक्षयगुणोऽन्तकारिः पूषदन्तभित् ॥ ११०॥ धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः । आकारः सकलाधारः पाण्डुरागो मृगो नटः ॥ १११॥ पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । सामगेयः प्रियः क्रूरः पूण्यकीर्तिरनामयः ॥ ११२॥ मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः । जीवितान्तकरोऽनन्तो वसुरेता वसुप्रदः ॥ ११३॥ सद्गतिः सत्कृतिः शान्तः कालकण्ठः कलाधरः । मानी मन्तुर्महाकालः सद्भूतिः सत्परायणः ॥ ११४॥ चन्द्रसञ्जीवनः शास्ता लोकरूढो महाधिपः । लोकबन्धुर्लोकनाथः कृतज्ञः कृतभूषणः ॥ ११५॥ अनपायोऽक्षरः शान्तः सर्वशस्त्रभृतां वरः । तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥ ११६॥ सुविस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः । ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥ ११७॥ तुम्बी वीणा महाशोको विशोकः शोकनाशनः । त्रिलोकेशस्त्रिलोकात्मा सिद्धिः शुद्धिरधोक्षजः ॥ ११८॥ अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः । वरशीलो वरगुणो गतो गव्ययनो मयः ॥ ११९॥ ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्मतः । वेधा विधाता स्रष्टा च कर्ता हर्ता चतुर्मुखः ॥ १२०॥ कैलासशिखरावासी सर्वावासी सदागतिः । हिरण्यगर्भो गगनः पुरुषः पूर्वजः पिता ॥ १२१॥ भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः । संयमो योगविद्भ्रष्टो ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२२॥ देवप्रियो देवनाथो दैवज्ञो देवचिन्तकः । विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥ १२३॥ निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः । (निरुपप्लवः) दर्पहा दर्पणो दृप्तः सर्वर्तुपरिवर्तकः ॥ १२४॥ सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः । भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥ १२५॥ अर्थोऽनर्थो महाकोशः परकायैकपण्डितः । (परकार्यैकपण्डितः) निष्कण्टकः कृतानन्दो निर्व्याजो व्याजदर्शनः ॥ १२६॥ सत्त्ववान्सात्त्विकः सत्यः कीर्तिस्तम्भः कृतागमः । अकम्पितो गुणग्राही नैकात्मा लोककर्मकृत् ॥ १२७॥ श्रीवल्लभः शिवारम्भः शान्तभद्रः समञ्जसः । भूशयो भूतिकृद्भूतिर्विभूतिर्भूतिवाहनः ॥ १२८॥ अकायो भूतकायस्थः कालज्ञानो महापटुः । सत्यव्रतो महात्याग इच्छाशान्तिपरायणः ॥ १२९॥ परार्थवृत्तिवरदो विविक्तः श्रुतिसागरः । (१०००) अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ १३०॥ स्वभावभद्रो मध्यस्थः शत्रुघ्नः शत्रुनाशनः । शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १३१॥ मेखली कञ्चुकी खड्गी मौली संसारसारथिः । (माली) अमृत्युः सर्वजित्सिंहस्तेजोराशिर्महामणिः ॥ १३२॥ असङ्ख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः । वेद्यो वैद्यो वियद्गोप्ता सप्तावरमुनीश्वरः ॥ १३३॥ अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः । सुरेशः शरणं शर्म सर्वः शब्दवतां गतिः ॥ १३४॥ कालः पक्षः करङ्कारिः कङ्कणीकृतवासुकिः । महेष्वासो महीभर्ता निष्कलङ्को विश‍ृङ्खलः ॥ १३५॥ द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः । विवृतः संवृतः शिल्पी व्यूढोरस्को महाभुजः ॥ १३६॥ एकज्योतिर्निरातङ्को नरनारायणप्रियः । निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ १३७॥ (निष्प्रपश्चात्मा) स्तव्यः स्तवप्रियः स्तोता व्योममूर्तिरनाकुलः । निरवेद्यपदोपायो विद्याराशिरकृत्रिमः ॥ १३८॥ प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः । ध्येयोऽग्रधुर्यो धात्रीशः साकल्यः शर्वरीपतिः ॥ १३९॥ परमार्थगुरुर्व्यापी शुचिराश्रितवत्सलः । रसो रसज्ञः सारज्ञः सर्वसत्त्वावलम्बनः ॥ १४०॥ (१०९१) एवं नाम्नां सहस्रेण तुष्टाव गिरिजापतिम् । सम्पूज्य परया भक्त्या पुण्डरीकैर्द्विजोत्तमाः ॥ १४१॥ जिज्ञासार्थं हरेर्भक्त्या कमलेषु शिवः स्वयम् । तत्रैकं गोपयामास कमलं मुनिपुङ्गवाः ॥ १४२॥ हृते पुष्पे तदा विष्णुश्चिन्तयन्किमिदं त्विति । ज्ञात्वाऽऽत्मनोऽक्षिमुद्धृत्य पूजयामास शङ्करम् ॥ १४३॥ अथ ज्ञात्वा महादेवो हरेर्भक्ति सुनिश्चलाम् । प्रादुर्भूतो महादेवो मण्डलात्तिग्मदीधितेः ॥ १४४॥ सूर्यकोटिप्रतीकाशस्त्रिनेत्रश्चन्द्रशेखरः । शूलटङ्कदगाचक्रकुन्तपाशधरो विभुः ॥ १४५॥ वरदाभयपाणिश्च सर्वाभरणभूषितः । तं दृष्ट्वा देवदेवेशं भगवान्कमलेक्षणः ॥ १४६॥ पुनर्ननाम चरणौ दण्डवच्छूलपाणिनः । दृष्ट्वा शम्भुं तदा देवा दुद्रुवुर्भयविह्वलाः ॥ १४७॥ चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा । अधश्चोर्ध्वं ततः प्रीते ददाह शतयोजनम् ॥ १४८॥ शम्भोर्भगवतस्तेजस्तद्दृष्ट्वा प्रहसञ्शिवः । अब्रवीच्छार्ङ्गिणं विप्राः कृताञ्जलिपुटं स्थितम् ॥ १४९॥ देवकार्यमिऽदं ज्ञातमिदानीं मधुसूदन । दिव्यं ददामि ते चक्रमद्भुतं तत्सुदर्शनम् ॥ १५०॥ हितार्थं सर्वदेवानां निर्मितं यन्मया पुरा । गृहीत्वा तद्गुणैर्दैत्याञ्जहि विष्णो ममाऽऽज्ञया ॥ १५१॥ एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् । लोकेषु पुण्डरीकाक्ष इति ख्यातिं गता हरिः ॥ १५२॥ पुनस्तमब्रवीच्छम्भुर्नारायणमनामयम् । वरानन्यान्सुरश्रेष्ठ वरयस्व यथेप्सितान् ॥ १५३॥ एवं शम्भोर्निगदितं श्रुत्वा देवो जनार्दनः । अब्रवीत्खण्डपरशुं प्राञ्जलिः प्रणयान्वितः ॥ १५४॥ श्रीविष्णुरुवाच - भगवन्देवदेवेश परमात्मञ्शिवाव्यय । निश्चला त्वयि मे भक्तिर्भवत्विति वरो मम ॥ १५५॥ ईश्वर उवाच - भक्तिर्मयि दृढा विष्णो भविष्यति तवानघ । अजेयस्त्रिषु लोकेषु मत्प्रसादाद्भविष्यसि ॥ १५६॥ सूत उवाच - एवं दत्त्वा वरं शम्भुर्विष्णवे प्रभविष्णवे । अन्तर्हितो द्विजश्रेष्ठा इति देवोऽब्रवीद्रविः ॥ १५७॥ नाम्नां सहस्रं यद्दिव्यं विष्णुना समुदीरितम् । यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥ १५८॥ अश्वमेधसहस्रस्य फलं प्राप्नोति निश्चितम् । पठतः सर्वभावेन विद्या वा महती भवे ॥ १५९॥ जायते महदैश्वर्यं शिवस्य दयितो भवेत् । दुस्तरे जलसङ्घाते यज्जलं स्थलतां व्रजेत् ॥ १६०॥ हारायन्ते महासर्पाः सिंहः क्रीडामृगायते । तस्मान्नाम्नां सहस्रेण स्तोतव्यो भगवाञ्शिवः ॥ १६१॥ प्रयच्छत्यखिलान्कामान्देहान्ते च परां गतिम् ॥ १६२॥ इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे (विष्णुचक्रप्राप्तिकथनं नामैकचत्वारिंशोऽध्यायः) श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by DPD Proofread by DPD, Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : shivasahasranAmastotra from Saurapurana
% File name             : shivasahasranAmastotrasaura.itx
% itxtitle              : shivasahasranAmastotram (saurapurANAntargatam bhavaH shivo haro rudraH puShkalo mugdhalochanaH)
% engtitle              : shivasahasranAmastotram from Saurapurana
% Category              : shiva, sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, Sivakumar Thyagarajan Iyer, PSA Easwaran
% Description/comments  : shrIbrahmapurANopapurANe shrIsaure sUtashaunakasaMvAde adhyAya 41
% Indexextra            : (Scan)
% Latest update         : December 11, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org