% Text title : Shivashankara Stuti by Parashuram % File name : shivashankarastutiHparashurAma.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : ब्रह्माण्डपुराणम्, मध्यभागः 3 उपोद्घातपादः । अध्याय: 25 – जाम्दग्नेयकृतशिवस्तुतिः । 5 – 31 ॥ % Latest update : March 8, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivashankara Stuti ..}## \itxtitle{.. shivasha~NkarastutiH ..}##\endtitles ## परशुराम उवाच \- नमस्ते देवदेवेश नमस्ते परमेश्वर । नमस्ते जगतो नाथ नमस्ते त्रिपुरान्तक ॥ 1॥ नमस्ते सकलाध्यक्ष नमस्ते भक्तवत्सल । नमस्ते सर्वभूतेश नमस्ते वृषभध्वज ॥ 2॥ नमस्ते सकलाधीश नमस्ते करुणाकर । नमस्ते सकलावास नमस्ते नीललोहित ॥ 3॥ नमः सकलदेवारिगणनाशाय शूलिने । कपालिने नमस्तुभ्यं सर्वलोकैकपालिने ॥ 4॥ श्मशानवासिने नित्यं नमः कैलासवासिने । नमोऽस्तु पाशिने तुभ्यं कालकूटविषाशिने ॥ 5॥ विभवेऽमरवन्द्याय प्रभवे ते स्वयम्भुवे । नमोऽखिलजगत्कर्मसाक्षिभूताय शम्भवे ॥ 6॥ नमस्त्रिपथगाफेनभासिगार्द्धन्दुमौलिने । महाभोगीन्द्रहाराय शिवाय परमात्मने ॥ 7॥ भस्मसंच्छन्नदेहाय नमोऽर्काग्नीन्दुचक्षुषे । कपर्दिने नमस्तुभ्यमन्धकासुरमर्द्दिने ॥ 8॥ त्रिपुरध्वंसिने दक्षयज्ञविध्वंसिने नमः । गिरिजाकुचकाश्मीरविरञ्जितमहोरसे ॥ 9॥ महादेवाय महते नमस्ते कृत्तिवाससे । योगिध्येयस्वरूपाय शिवायाचिन्त्यतेजसे ॥ 10॥ स्वभक्तहृदयाम्भोजकर्णिकामध्यवर्त्तिने । सकलागमसिद्धान्तसाररूपाय ते नमः ॥ 11॥ नमो निखिलयोगेन्द्रबोधनायामृतात्मने । शङ्करायाखिलव्याप्तमहिम्ने परमात्मने ॥ 12॥ नमः शर्वाय शान्ताय ब्रह्मणे विश्वरुपिणे । आदिमध्यान्तहीनाय नित्यायाव्यक्तमूर्त्तये ॥ 13॥ व्यक्ताव्यक्तस्वरूपाय स्थूलसूक्ष्मात्मने नमः । नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे ॥ 14॥ नमः सुरासुरश्रेणिमौलिपुष्पार्चिताङ्घ्रये । श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः ॥ 15॥ रजोगुणात्मने तुभ्यं विश्वसृष्टिविधायिने । हिरण्यगर्भरूपाय हराय जगदादये ॥ 16॥ नमो विश्वात्मने लोकस्थितिव्यापारकारिणे । सत्त्वविज्ञानरूपाय पराय प्रत्यगात्मने ॥17॥ तमोगुणविकाराय जगत्संहारकारिणे । कल्पान्ते रुद्ररूपाय परापरविदे नमः ॥ 18॥ अविकाराय नित्याय नमः सदसदात्मने । बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे ॥ 19॥ वस्वादित्यमरुद्भिश्च साध्यरुद्राश्विभेदतः । यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः ॥ 20॥ अविकारमजं नित्यं सूक्ष्मरूपमनौपमम् । तव यत्तन्न जानन्ति योगिनोऽपि सदाऽमलाः ॥ 21॥ त्वामविज्ञाय दुर्ज्ञेयं सम्यग्ब्रह्मादयोऽपि हि । संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम् ॥ 22॥ यावन्नोपैति चरणौ तवाज्ञानविघातिनः । तावद्भ्रमति संसारे पण्डितोऽचेतनोऽपि वा ॥ 23॥ स एव दक्षः स कृती स मुनिः स च पण्डितः । भवतश्चरणाम्भोजे येन बुद्धिः स्थिरीकृता ॥ 24॥ सुसूक्ष्मत्वेन गहनः सद्भावस्ते त्रयीमयः । विदुषामपि मूढेन स मया ज्ञायते कथम् ॥ 25॥ अशब्दगोचरत्वेन महिम्नस्तव साम्प्रतम् । स्तोतुमप्यनलं सम्यक्त्वामहं जडधीर्यतः ॥ 26॥ तस्मादज्ञानतो वापि मया भक्त्यैव संस्तुतः । प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः ॥ 27॥ ॥ इति ब्रह्माण्डपुराणान्तर्गता परशुरामप्रोक्ता शिवशङ्करस्तुतिः ॥ ब्रह्माण्डपुराणम् ॥ मध्यभागः 3 \- उपोद्घातपादः । अध्यायः 25 \- जाम्दग्नेयकृतशिवस्तुतिः । 5 \- 31 ॥ ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}