% Text title : Shri Shivashatakam 02 04 % File name : shivashatakam1.itx % Category : shiva, shataka % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-04 % Latest update : July 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shivashatakam ..}## \itxtitle{.. shrIshivashatakam 1 ..}##\endtitles ## शिवं गौरीश्लिष्टं सुरविटपिमूलस्थितमहं सुवर्णाभं पद्मासनसहितमर्धेन्दुशिरसम् । कुठारत्रासानुग्रहवरगदालङ्कृतकरं त्रिणेत्रं संसेवे गुहगजमुखोत्सङ्गमनिशम् ॥ 1॥ मनोभूसन्दोहादपि सुवपुषं मन्दहसित\- प्रभास्तोमस्थेमद्विगुणितमुखाम्भोजसुषमम् । वृषारूढं प्रौढामरनिकरकोटीरविलस\- त्पदद्वन्द्वं सेवे परमशिवमार्यासहचरम् ॥ 2॥ शिवं शाणोल्लीढस्फटिकमणिशोभं शशिकला\- शुभोत्तंसं हंसादृतपदयुगं श्यामलगलम् । उमाश्यामार्धाङ्गं भुजगपतिभूषं सुवपुषं जटाजूटक्रोडभ्रमदमरगङ्गं शुभवृषम् ॥ 3॥ निरीहं निर्मायं निरवधिसुखं निर्मलतरं निरासङ्गं नीरागनियमिनिषेव्यं निरुपमम् । निरातङ्कं नित्यं निखिलगुणनिर्मुक्तमगदं निराधारं नीडं निखिलजगतां तद्भज मनः ॥ 4॥ तव स्तोतुं शम्भो गुणमगणनीयं सुरगणाः स्वतोभातश्रुत्याद्यखिलवचनार्था न कृतिनः । ममास्मिन्नज्ञस्याधिकृतिरहह क्वाच्युतसरो\- भवापत्याभ्यामप्यविदितपदाम्भोजमकुट ॥ 5॥ तथापि त्वां स्तोतुं सपदि यतते शर्व रसना मदीया नेदीयस्सरसिरुहजन्मप्रणयिनीम् । प्रसाद्य प्राग्जन्माचरितसुकृतालेपसरसां निरासाय त्रासाद्यखिलविपदां मृत्युविजयिन् ॥ 6॥ कथं ते वाग्गुम्भः कथमपि च वाणीचरणयोः प्रसादः प्राचीनव्रतिजनतपोराशिसुलभः । भवेदित्थं प्रश्नस्तव यदि वदाम्युत्तरमहं भवत्पादद्वन्द्वस्मरणमघहारिन् हृदि न किम् ॥ 7॥ तव भ्रान्ता जन्मान्तरकृतसरूपोदयजुषः\- प्रगल्भन्ते शम्भो परमसुखसाम्राज्यविमुखाः । न विज्ञातुं द्रष्टुं भुवि कथयितुं श्रोतुमपि वा जनाः सर्वे यत्किञ्चिदपि महिमाम्भोनिधिकणम् ॥ 8॥ अविद्यावैशद्यप्रकटनपराभूतमतयो विरिञ्चादीनञ्चन्त्यहह शिव सृष्ट्या त्वयि विभो । प्रपञ्चान् किञ्चित्त्वां स्मरणपदवीं चापि न जडा नयन्ति त्वां हित्वा तरतु भवमेषां कथय कः ॥ 9॥ न जानेऽहं शम्भो सकृदपि भवन्तं श्रुतिगिरा\- मभूमिं संसारभ्रमणविधिना मोहितमनाः । अथाप्यद्यास्तिक्यं मम बहु समीक्ष्य प्रभुमणे प्रसीद क्षिप्रं मे निरवधिककारुण्यनिलय ॥ 10॥ स्वकर्माद्यैः शम्भो दुरवगमतामर्थमनसां नराणां सर्वेषां शिव तव निशम्यैव यतयः । निरासङ्गास्तुङ्गं श्रुतिशिखरिणां शृङ्गमभितो गवेषन्ते त्वां ते कलुषधिषणोऽहं भुवि कियान् ॥ 11॥ कथञ्चित् कामारे कलुषमतयः केचन विभो विभूतीर्भावत्का विधिशतमखाद्या मृतिजुषः । उपास्यैव प्रायः शिथिलितमहामोहकणिका भवन्तं वेदान्ताध्वनि समधिगन्तुं सुकुशलाः ॥ 12॥ पुरारे कर्माणि प्रतिजनि शतं प्राकृतजनाः\- श्रमात् कारङ्कारं कथमपि भुवश्चादिवमिमे । समुद्गम्यापत्याथ भुवमपि वा क्लेशजलधौ निमज्जन्ति त्यागात्तव पदसमालम्बनविधेः ॥ 13॥ त्वदानन्दं लब्धुं त्रिपुरहर कर्माधदिममिदं (धिकमिदं) निदानं तज्ज्ञात्वासुकरमिति सर्वेऽपि विजहुः । बहुश्रद्धाभक्तिद्रविणविरहात्तेऽपि भवतः पदाम्भोजं स्मृत्वा सकृदिह सुखं भूरि दधते ॥ 14॥ निषिद्धस्य ज्ञानं भवति विहितस्यापि च न हि श्रुतिस्मृत्यज्ञानान्मम पुनरपीषत् पशुपते । कथं तत्र श्रद्धा यतनमपि वा प्रत्युत कृति\- र्घटिष्यत्यत्यन्तं शरणमहह त्वं जडमतेः ॥ 15॥ पुलिन्दः किं विद्वानुत विहितकर्माचरणवा\- नुतस्विद्वेदादिप्रकटितनिषेधादुपरतः । स तावद्भक्तानां प्रथमपदवीं त्वत्करुणया प्रणीतस्तस्मादप्यहमिह भवन्तं शिव भजे ॥ 16॥ कलाहीनं दीनं कलुषहृदयं कामसचिवं शशाङ्कं निःशङ्कं शिरसि च परं गूढवपुषम् । विधत्से यत्तस्मादविहितविधानप्रणयिनो ममापीश श्रीशस्तुत शरणमेकः पशुपते ॥ 17॥ यया लोकाः शोकाद्यखिलभवपीडापरिभवं सहन्तो विभ्रान्ताः पुनरपि पुनः फल्गुविषये । रसभ्रान्त्या श्वानो विगतरुधिरक्रव्यशकले विमुह्यन्तीवास्थिन्यहह हर मायां पशुपते ॥ 28॥ प्रसीद त्वं प्राह्वेतनतपनभानुव्यतिकर\- स्फुटाम्भोजउपम्यं वहति हृदये मे पशुपते । यथा रूढं नान्यद्भवति भवदङ्घ्र्यम्बुजमृते तथा धूतद्वैतप्रचुरतरदुर्वासनमिह ॥ 19॥ निरासङ्गेऽद्वैते त्वयि विरचितं शङ्कर विभा\- वनीशैर्ब्रह्माद्यैर्जगदखिलमारोप्य कुधिया । महास्वप्ने सृष्ट्वा भुजगमिव भीत्याद्यनुभवाः प्रलभ्यन्ते लोकैर्हृदयगतदुर्वासनतया ॥ 20॥ दुरालोकं लोकैरविकलहृषीकैर्नियमिभिः कियान् द्रष्टुं श्रोतुं कथयितुमहं शङ्कर विभो । भवन्तं पीयूषद्युतिममरपीतं च पुनर\- प्युदीतं को वान्यो रसयितुमधीशोऽत्र सकलम् ॥ 21॥ मृकण्डोः सत्पुत्रं चरमसमयत्रस्तमनसं\- कृतान्ताज्ञाचीटीं शिरसि विदधानैः पटुभटैः । द्रुतं संरक्ष्यान्यानवितुमिव भूयोऽपि चरणं समुद्यम्याद्यापि प्रहतशमनं भर्ग जयसि ॥ 22॥ सुधादिभ्यः शम्भो रुचिरतरमाम्नायजलधेः समुत्पन्नं नामामृतमखिलपेयं तव विभो । पुरारे कालारे कुसुमविशिखारे नियमिनः पिबन्त्युर्व्यां भावज्वरभरनिरासप्रणयिनः ॥ 23॥ महामूढः किं वा विगलति दृगादीन्द्रियगणे कफाविद्धे कण्ठे चरमपवने चोज्जिगमिषौ । वपुःक्लेशे सत्यप्यहह गहने चाप्यवसरे करिष्यत्यद्यैव व्रजतु शरणं भर्गचरणम् ॥ 24॥ सुराणां प्राथम्यं वहसि यदनङ्गाहित विभो ततस्ते दुग्धाब्धेः प्रथमभवमस्तु ध्रुवमिति । करालं सद्योऽपाययदसुरहन्ता स भगवान् महाश्वेलं तापग्लपितनिखिलस्वान्तकमलम् ॥ 25॥ शिवत्वात्ते शम्भो भवदुपनतानामशिवता कुतः सर्वज्ञत्वादपि कुश(कृश)तराज्ञानमपि वा । मृडत्वाच्चासौख्यं शमनशमनत्वाच्च शमनात् भयं दारिद्र्यं वा धनपतिसखत्वाच्च भगवन् ॥ 26॥ त्वदाख्यायामुग्र स्मृतिमुपगतायां विषमही\- ruhoM.ahassa~NghAkhyaH सपदि परितो म्लायतितराम् । गलाग्रं श्लिष्यन्त्यां ज्वलति सममामूलमचिरात् रसज्ञां प्राप्तायामपि भुवि नृणां शाम्यतितराम् ॥ 27॥ मया ते यत्किञ्चित् कृतमपि सपर्यादिकरणं बहु ज्ञात्वा विप्रब्रुवमिममवाद्यैव कृपया । कुबेरस्निग्ध त्वं किमवसि न च स्माऽऽस्यगलितं फलं तोयं धृत्वा शिरसि च पुलिन्दं वनभुवि ॥ 28॥ महत्त्वं कीदृक् ते मदनमथन क्षोणिपतयो धनाद्यं यत् किञ्चित् शतधृतिमहेन्द्रप्रभृतयः । पदं स्वीयं शम्भो भवदुपकृतास्त्वच्चरणयोः कृतासङ्गाः सन्तः सपदि ददते मुक्तिमपि ते ॥ 29॥ क्रियासु श्रौतीषु स्मृतिसमुदितासु त्वदभिधां गृणन्तः सेवन्ते शतधृतिपदं च प्रतिपदम् । समुद्यद्वैकल्यक्षपणविधिहेतोः शिव विभो किमु त्वत्सायुज्यं सपदि भगवन्नाम भजतः ॥ 30॥ दुराशान्धो जीवो जठरतलमन्धोरिव विशन् महामोहाख्यस्य भ्रमति नतबन्धो यमरिपो । परिक्रन्दन्नित्याः सपदि भवतो नैव करुणा भवेच्चेल्लोकोऽयं तरतु कथमार्तीः सुमहतीः ॥ 31॥ यदालम्बादम्बा त्रिभिरपि गुणैः स्थावरचरं प्रपञ्चं सृष्ट्वास्मिन् पशुसुतकलत्रादिवशताम् । प्रणीय प्रायस्तद्विषयगतदुःखानुभवतो मनुष्यादीन् जन्तून् ग्लपयति स मेऽस्त्वत्र शरणम् ॥ 32॥ गिरीश स्वामिंस्ते त्रिगुणगुणिते दामनि महाऽ\- विवेकाख्ये बद्धाः पशव इव मर्त्याश्च विषयान् । तृणस्तम्बान् भुक्त्वा जहति सुखमात्यन्तिकमहो प्रमत्ता आयत्ताः कुधनमदिरोन्मत्तमनसाम् ॥ 33॥ हृषीकाणि प्रायो विषयवशगानि प्रतिपदं विधाय स्वान्तस्स्थं गिरिश मृगयन्ते जडधियः । बहिस्त्वामज्ञानस्तबकितमहामोहतिमिराः समन्तादालम्ब्य त्वहह गलचामीकरनयम् ॥ 34॥ इदं जन्म ब्राह्मं कथमपि समासाद्य भगवन् महामोहैरेव व्यवहितमनाः पश्चिमदिने । भवान् ध्येयो मत्वेत्यनुपदमसून् मुञ्चति जनः कदा वा सन्तीर्णो भवति भवसिन्धुर्जनिमता ॥ 35॥ त्वदाविर्भावेन त्रिपुरमथन स्वान्तविषये जरीजृम्भन्तेऽमी शममुखगुणाः सम्प्रति सताम् । विभो शम्भो कामप्रभृतिरिपवो धिक्कृतबलाः पलायन्ते चिन्ताद्यखिलपरिवारैः क्वचिदिमे ॥ 36॥ पिशाचोऽहङ्कारो हृदयतरुमासाद्य ममता\- पिशाचीसंश्लिष्टो विषयरुधिरान्मोहनिशि च । निपीयेमं जीवं जनिषु बहुधाद्यापि कलयन् त्वयि प्राप्ते चित्तं त्रिपुरहर धावत्यहह सः ॥ 37॥ प्रसादात्ते सत्त्वः प्रभवति गुणः शङ्कर भव\- त्यनेनास्मिञ्जीवः कथमपि विमुक्तः पशुपते । अविद्याकाराया विगलितसमीहाख्यनिगलो हृषीकैः स स्वान्तैरमृतविषयस्तोमकबलः ॥ 38॥ विधिर्वा शक्रो वा विविधमपि भाग्यं दिशतु मे महारोग्यं वान्तःकरणगतमोहस्तु भवता । महादेव क्षय्यस्तिमिरनिकरस्तिग्ममहसा निवार्यो निश्शेषं पिहितशशिनक्षत्रमहसा ॥ 39॥ पुरारे कालारे कुसुमविशिखारे त्वदितरे सुराः सर्वे स्वर्वासिन इह समुद्धर्तुमधिनम् । यदीत्थं जायन्ते तदिदममितध्वान्तहरणं कुहूरात्र्या खद्योतकिरणसहस्त्रैः प्रसृमरैः ॥ 40॥ महेश त्र्यक्ष त्वच्चरणशरणा वीक्षणकणैः कृपासान्द्रैरिच्छां प्रणतजनतायाः फलवतीम् । प्रकुर्वाणाः स्रष्टुत्त्रिभुवनपतेर्जङ्गजयिनो महीपालस्यापि प्रतिभटपटुत्वं विदधते ॥ 41॥ अभिव्याप्य त्रैलोक्यमपि वसतस्ते शिव विभो शिरो धाता द्रष्टुं कथमपि समारुह्य भगवन् । दिवं क्षीणाटोपोऽरहयदलघुत्वं हि तरसा कुतो वाहङ्कारी न भजति पराभूतिमधिकात् ॥ 42॥ पुरस्तिस्रो लक्ष्यं शरधिरुदधिर्माधव इषु\- र्महामेरुश्चापः क्षितिरपि रथः सारथिरभूत् । विधिर्वेदव्यूहो हयवरसमूहः स भगवान् पिनाकी मे भूयात् सपदि विपदां भङ्गविधये ॥ 43॥ पदान्ते शोभन्ते परिणतशुभानां पशुपते किरीटानि ब्रह्माद्यखिलसुमनोबाहुजनुषाम् । विपद्भङ्गायैव ह्ययमपि तवाग्रे शरणमि\- त्यजस्रं साष्टाङ्गं सदय शतकृत्वः प्रणमति ॥ 44॥ स्मितं ते नीहाराचलपरसुतानायक विभो शरज्योत्स्नापूरप्रसृमरमहापाण्डिमसमम् । अहो सन्तापघ्नं शिशिरतरमेकान्तमनसां कथं वाभ्रव्यापि त्रिपुरमदहत् क्षिप्रमहह ॥ 45॥ विना यं वा लोको गुणिनमवनीपं स च शची\- पतिं हस्तोदस्तस्वरुमपि विना सोऽपि च विना । विधिं दैत्यत्रासापनयघटकं सोऽपि न लसे\- द्विना त्वामीशानाखिलभुवनजन्मादिकरणे ॥ 46॥ चरित्रं ते चित्रं पुरहर पवित्रं नियमिनां प्रवेकः सत्रादौ कलहजनिरुद्गायति सदा । महत्या सञ्जातोत्पुलकमुकुलालीकखचित\- स्वकीयाङ्गं बाष्पस्तबकितदृगम्भोजयुगलम् ॥ 47॥ पिनाकिन्नद्यापि प्रकटयसि किं विक्रमरमां त्वदीयं स्थानं मे हृदयमरयो निर्दयमिमे । समाक्रम्यैधन्ते सरभसहृषीकालिपृतना\- गृहीतप्रस्त्यायद्विषयकबला हर्षशबलाः ॥ 48॥ भवद्भक्त्या शम्भो कबलितमहामोहतिमिर\- स्तपस्वी यं पूर्वं विषयसमुदायं सुखकरम् । विजानीते स्मेमं गरलमधुना तत्त्रिभुवनं ससत्यं चासत्यं तदपरमिवात्मानमपि च ॥ 49॥ द्विजोत्तंसश्रीमद्धनदधनदामोघकरुण त्रिणेत्र त्वां को वा विरहयतु भावश्रमभरः । द्विजन्मापि भ्रान्त्वा भुवनमभितः श्रान्तहदयः श्रुतिस्मृत्याद्यर्थावगतिनिपुणः प्राणिषु महान् ॥ 50॥ विनाङ्घ्रिं जङ्घालो दृशमपि विना दर्शनपटु\- र्विना वाचं वक्ता श्रुतिमपि विना श्रोतृनिपुणः । विना पाणिं सर्वग्रहणनिपुणो घ्राणरहितः समाघ्राता शम्भुर्मम हृदयसौधे विहरताम् ॥ 51॥ सुराणां सर्वेषां निरवधिकमाहात्म्यविषये तव स्थाणो शम्भो न किमपि मनाक् संशयपदम् । यतः कालानङ्गत्रिपुरगरला दुस्सहतराः पराभूतास्त्राता द्रुहिणमुखदेवाश्च भवता ॥ 52॥ त्वया दत्तं तेजः सरसिरुहबन्धुः प्रतिदिनं भ्रमन् मेरोः सानौ घटयति पटुत्वं जनदृशाम् । ततश्चन्द्रस्तारागणहुतभुजौ रात्रिषु महो गृहीत्वा लोकानां त्रयमपि सचक्षुर्विदधते ॥ 53॥ पदाम्भोजं शम्भो यदि मनसि मे पुण्यपुरुषा\- धिरूढप्रौढिम्ना किमु विभवलाभेन करयोः । सकृत्किञ्चिन्मुद्रा यदि च विषया से नयनयो\- श्चिदा(ता) किं शूली चेन्मम किमु विवस्वत्सुतजयैः ॥ 54॥ अहम्भावः शम्भो यदि सुमनसां त्वत्परतरा इति ब्रह्मादीनां वयमिह मृकण्डोः प्रियसुतम् । ररक्षुः किं कालात् कुसुमविशिखं वा किमजयन् पुरस्तिस्रो हासैर्युधि किमहरन्नैव भगवन् ॥ 55॥ स्मितेन द्वैगुण्यं गिरिश तव शोभा श्रितवती दधाना देवाद्यैर्मथितकलशाम्भोधिजनुषाम् । श्रियं डिण्डीराणामपि झटिति साक्षान्नयतु मे पुराजातेदानीन्तनदुरितपङ्कं पशुपते ॥ 56॥ तवैवेच्छा हेतुः सकलकरणे सर्वहरणे समस्तत्राणे वा यदभजत सर्वं च करणम् । पुरां दाहे शैलद्रढिमगुणभाजामपि शुचि\- स्मितं त्यक्त्वेतरदिषुमुखस्येड्यपदवीम् ॥ 57॥ मनोऽरण्ये भ्रान्ताः प्रसृमररजोधूसरतराः परित्रस्यज्जीवा विगलितविवेकाः पृथुतराः । महेनोमत्तेभा भवथ विजिताः सम्प्रति मया यतो मे पञ्चास्यो हृदि विहरते पिङ्गनयनः ॥ 58॥ कृपावानप्युग्रो धनदधनदो वीतवसनः सुमेषुप्रद्वेषी वपुषि धृतयोषिच्छुभगुणः । महास्तेयी शुद्धः शशिविधिशिरोभूषितवपुः शिव त्वद्वैरूप्यं सुखमिह परत्रापि दिशतु ॥ 59॥ पुरा जन्मस्वेनः कृतमनुभवामीह जनने विदित्वापि प्रायः पिहित इव पापानि कुरुते । यथायं मे भिन्त्तां द्रुततरमहन्तां सविषया\- मशान्तां संहन्ता स सपदि पुराणामपि विभुः ॥ 60॥ शरः शेते सिन्धौ शरधिरपि भक्तेन तरसा निपीतश्चापाग्रे वसति सुमनोवृन्दमखिलम् । शताङ्गे सन्दोहो नरतरुमुखानामसुमतां वसत्यास्तां यस्य त्रिपुरविजयी मे स हृदये ॥ 61॥ सहायीकृत्यास्मान् कुसुमशरहा चाट्टहसितै\- रसौ भस्मीचक्रे त्रयमपि पुराणामिति हरिः । ह्रिया शेते निद्राण इव निगमान्ताभिनिरतो विरक्तो वा ब्रह्मा विदधति सुराः शैलवसतिम् ॥ 62॥ मनोजन्माऽनङ्गाः कृत इति ललाटाक्ष भवता दिवा गच्छन् सिन्धौ निशि चरति भीत्या स्मरसखः । नभस्येवाम्भोजं पयसि तदिषुर्मज्जतितरां समूहो मेर्वग्रे परिचरति तत्प्रेरणकृताम् ॥ 63॥ गजस्कन्धारूढो हरिरपि वृषारूढ नमति प्रणौति श्रीदोऽपि प्रवणहृदयो दिक्पटवर । तपस्वी निध्यायत्यपि विधिशिरश्छेदनपटो महत्त्वं को ज्ञास्यत्यहह भगवन्नीदृशमिति ॥ 64॥ महात्मानः शम्भो तव चरणदासाः कृतदिवा\- करापत्यानीकिन्यधिपमकुटीभङ्गविधयः । न मां दासं त्यक्ष्यन्त्यशरणशरण्या न च तथा यदि प्रायस्तेऽपि श्रुतिरपि भवद्भागनृतगीः ॥ 65॥ अधीता नाम्नायाः सकृदपि तदर्था न विदिता न कर्माणि स्वीयान्यपि विरचितानि क्षितितले । तथाप्यन्ते शम्भो मनुजपशुनोच्चार्य भगवन् तवाख्यामुत्तीर्णो भवसरिदधीशो भवति हि ॥ 66॥ अहो पञ्चास्य त्वं कथमिभमुखं लालयसि वा पिशाचानां नाथ त्वमवसि कुमारं कथमिव । श्मशानावासी त्वं नियमिजनतां पावयसि च प्रपन्नानां कामान् वितरसि कथं कामविजयिन् ॥ 67॥ तपस्तप्त्वा घोरं चिरमसुकरं भूधरसुता महान्तं भर्तारं रमयितुमहो गोत्रविकलम् । अतातं तं स्थाणुं स्थविरतरदोषाकरधरं भवन्तं सम्प्राप्ता कथमिह भुजङ्गैर्वलयितम् ॥ 68॥ विरिञ्चाद्याः सर्वे harasadR^ishatAM.vA~nChatha यदि प्रकामं दुग्धाब्धिं पुनरपि विमथ्याद्य पिबत । महाश्वेलं चन्द्रं धरत भजतापीषदुपमा\- श्रियं नो चेत् क्वासौ क्व नु खलु भवन्तः पशुसमाः ॥ 69॥ तवोपान्ते शम्भो सरसिरुहपीठोऽनृतमुखः शिरोदेशालोके स्वयमनुभवन् गर्हणदशाम् । अनर्हत्वं लोकेष्वपि भजति को वा धुरि सतां मृषावादी सौख्यं क्व नु भजतु वेदान्तविदपि ॥ 70॥ भुजङ्गालङ्काराम्बुजभवशिरोमण्डिततनो कपालिन्नेकोक्षाश्रय गरलपायिन् सुमनसाम् । प्रणेतारस्ते त्वां शरणमुपसङ्गम्य च दिशा\- मधीशत्वं प्राप्ता जगति विजयन्ते हरिमुखाः ॥ 71॥ गिरीश त्वज्जायावदनसमताभावनभव\- न्मनश्शल्यस्तुल्याधिकविरहिताहानिजरुजः । सुधांशुः सौरीभिर्द्युत्रिभिररुणाभिर्हृदि कृत प्रतापोत्थं लक्ष्मावहति हरिणाधीश कपटात् ॥ 72॥ चिराधीताम्नायश्रवणमननाद्यैरुपचितै\- र्भवज्ज्ञानैः शम्भो विघटिततमःसत्त्वरजसाम् । मुनीनां सन्दर्शः कथमिति भवेन्मे जडमतेः प्रसीदादायाद्य प्रणतिमसकृन्मे पशुपते ॥ 73॥ शरीरं कल्पान्तस्थमिति परमात्मानमिति च (परमात्मेति च मुधा) प्रविज्ञायापत्याद्यखिलममताबन्धयमिताः । मनोराज्यं जीवाः प्रतिपदविपत्सङ्कुलहृदः शिव त्वां सेवन्ते सकृदपि न चाहो यमरिपो ॥ 74॥ पुरा देहं चात्मेत्युपचयदशायां पशुपते शरीरं तत्पश्चादपचयदशायां विगणयन् । अपीषत्तस्मिंश्चाध्यसनमधुनाप्युज्झति यया न चायं मायां तां परिहर सुखं प्रापय च माम् ॥ 5॥ त्वया शम्भो भक्ताः शमनदमन प्राकृतगुणै\- र्विमुक्ता भासन्ते त्वमपि भगवन् राजसितराम् । विना (सङ्गं) सर्वान्नानाविधबहुलसङ्कल्परहितैः सदा तैरापन्नार्तिहर इति चात्मा विभुरिति ॥ 76॥ श्रुतीनां तात्पर्यं पुरहर भवन्तं नृपशवः परिज्ञातुं भक्त्यौपनिषदविचारौ हि करणम् । तथा सत्यज्ञानान्नयमुखमहाशास्त्रनिचयं म्रियन्तेऽधीयाना विदधति च कर्माण्यपि सदा ॥ 77॥ न कर्तुं किञ्चिद्वा विहितमपि कर्म प्रभुरहं समस्तस्वाध्यायाध्ययनतदनुष्ठानविषये । कियान् किञ्चित् किञ्चित् सकृदपि तथापीश्वर विभो त्वदाख्यां सञ्जल्पाम्यथ भवदधीनं मदवनम् ॥ 78॥ कलत्रापत्याभ्यां स्वजनसमवायेन च मुहु\- र्ज्वाराद्यै रोगैश्च व्यथितमनसो दुर्गतमणेः । ऋते त्वां मर्त्यस्याः क इह शरणं यक्षनृपति\- (मर्त्यस्य AH इति च्छेदः |) प्रियास्तापस्मारासुर शमितवैवस्वतमद ॥ 79॥ अकुर्वन् सत्कर्माविहितमपि कुर्वन्ननुपदं समुद्यद्दारिद्र्यान्तकभयनिरासैकहृदय । कथङ्कारं शम्भो तव चरणदासोऽत्र भगवन् भविष्यामि त्वं वेत्स्यहमपि कुपावत्परिबृढ ॥ 80॥ महाघोरः कालः कटुरटितवाचाटितहरि\- द्भटव्यूहाटोपप्रकटितनिजाटीकन इह । कथङ्कारं पश्येत् पशुमपि दृशोरञ्चलरुचा मृकण्डूत्पन्नत्रायक धृतिमिति प्राप्य विहरे ॥ 81॥ कुटुम्बी पार्वत्या गुहगजमुखाभ्यां तनयवान् भुजङ्गैर्भूषावान् सितमणिकिरीटीन्दुकलया । भवेन्मे जङ्घालो धवलवृषभेणान्तकजय\- श्रियायुष्मान् सोऽयं यमभयनिरासाय भगवान् ॥ 82॥ पुरा मारम्मारं जननमतिमात्रं श्रितवता मया किं किं पूर्वं कृतमिति न जाने यमरिपो । इदानीं वारभ्यामृतरुचिकलोत्तंस भगवन् भवत्पादाम्भोजस्मरणनिपुणं मां विरचय ॥ 83॥ यथार्हं वा चित्ते यमरिपुमनाराध्य कुमते महासंसाराब्धिभ्रमणपरिखिन्न क्षणमपि । किमर्थं यागं वा सततमुपवासादिनियमं करोषि ग्रावाग्रे विपिनभुवि वेश्मन्यपि च वा ॥ 84॥ सुरापं ब्रह्मघ्नं गुरुजनकलत्रस्पृशमपि प्रकामं स्वर्णस्तेयिनमपि स्वर्णं त्वमथ वा । यतश्चण्डालं वा नयसि हर निर्वाणपदवीं समालम्बे साम्बाविरतमविलम्बं यमरिपो ॥ 85॥ जगत्संहारिन् संहर मम पुराण्यद्य कृपया (तथा)न्ते संहर्तुं ह्रियमतितरां मा गम इह । महाकामक्रोधप्रभृतिपरिपूर्णं त्रयमतः पुराणां किं भस्मप्रचयमकरोर्नाट्टहसितैः ॥ 86॥ चरित्रं श्रोत्राभ्यां त्रिपुरहर पीत्वाहमनिशं न चालम्बे साम्ब श्रुतिचयपुराणस्मृतिगतम् । यतो गङ्गाचन्द्रोरगभसितचर्माब्जजशिर\- स्समावेशोऽयं ते वदति महिमानं गुरुतरम् ॥ 87॥ प्रयाणारम्भेषु त्रिपुरहर मे प्राणमरुतां भजन्तां कर्णौ त्वद्वृषभगलघण्टामणिरवाः । कृतान्तप्राग्भागप्रसृमरविनर्दद्भटघटा\- पिशाचानामुच्चाटनपटुतरश्रौतमनवः ॥ 88॥ निजावासं शैलं भुजपरिघदण्डैश्चलयतः पुरा पौलस्त्यस्य स्तुतिभिरमितैः सामभिरपि । स्वयं तुष्टस्तस्मै प्रमथगणवर्यत्वमदिशो जवात्त्वं कारुण्यान्मम निरपराधस्य किमुत ॥ 89॥ अनाराध्येषत्त्वां कुजनिषु पुराणे यमरिपो कलत्रेणापीहाधिकमवमतः किं नु कुरुताम् । इति क्रन्दत्यस्मिन्ननतिसुलभां दीर्घकरुणां निवेश्य त्वं त्रायस्व यमभयतो दुर्गतिभयात् ॥ 90॥ भवद्भक्तिं त्यक्त्वा भवभयनिरासप्रणयिनीं जडाः शम्भो कुम्भोद्भवशमधनोद्गीतमहिमन् । क्रतुं भूयो भूयो जनिमृतिनिदानं विदधते भवद्भक्तिं त्यक्त्वा भवभयनिरासप्रणायिनीम् ॥ 91॥ स्मरारे सक्लेशं गुरुजनमुखादागममुखाः । अधीत्येमे विद्या बत कुधनिनां कुट्टिमतले कुटुम्बत्राणाय प्रकटितरदा बिभ्रतिशुचम् ॥ 92॥ श्रुतीनां तात्पर्यं शिव तव महिम्नीति कतिचित् विदित्वापि त्वामीषदपि दधते नैव मनसि । इति त्वं मा कुप्येस्त्रिपुरहर मे याति समतां (?) परिज्ञायाख्यान्ते जडमतिरहं सोऽपि कथये ॥ 93॥ भवद्भक्तिर्ह्येका यदि दृढतरा साम्ब भगवन् भवाम्भोधिं तर्तुं किमिह करणैश्चापि बहुभिः । महादारिद्र्याब्धिं बहुलदुरितक्ष्वेलकलिलं परिज्ञाय प्रायस्तव चरणमेवर्च्छति मनः ॥ 94॥ सुषुप्तौ स्वप्ने वा शिव तव च जाग्रत्यहमिह ब्रवीम्युच्चैर्नाम प्रशमसमुपेतैर्मुनिगणैः । प्रगीतं सर्वाघक्षरणकरणं सङ्गरतले जितारातेर्भेरीनिनदमिव धात्रीबलरिपोः ॥ 95॥ सुतौ तावुत्सङ्गे गुहगजमुखाख्यौ वपुषि च प्रियां गौरीं गङ्गामपि शिरसि पार्श्वे परिचरान् । विधायातिस्निग्धं शुभवृषभमारुह्य भगवान् पिनाकी रक्षायै मम भवतु भीतस्य यमतः ॥ 96॥ जगन्नाथश्रीशप्रभृतिसुरसेव्य त्रिपुरजित् स्मरारे कालारे श्वशुरमखहारिन् पशुपते । गजारे भूतेश प्रमथगणनाथाद्य भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ 97॥ सुधाभानूत्तंसस्मितमुखशरच्चन्द्रवदन प्रणम्रापद्भङ्गप्रवणहृदयाम्भोजनयन । मृड श्रीश स्निग्धालिकनयन शुभ्राङ्ग भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ 98॥ नगाधीश त्र्यक्षाखिलशुभद गङ्गाधर विभो शिव क्ष्वेलग्रीव द्युमणिशशभृद्वह्निनयन । महादेव स्वच्छस्फटिकमणिसच्छाय भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ 99॥ निरासङ्ग श्रीमन् निरवधिककारुण्यनिलय प्रणामप्रीतान्तःकरणमुनिवृन्दैकशरण । वृषारूढ प्रौढप्रमथगणनाथाद्य भगवन् इतीह क्रन्दन्तं परमकृपया पालय विभो ॥ 100॥ भूयोभूयः शरणं भूतेशोऽसौ भवाब्धिमग्ननस्य । अवलम्बहीनमनसो हा हेति क्रोशतो ममेदानीम् ॥ 101॥ दुर्गाधीश ममेदं दौर्गत्यं दूरतो निरस्यैव । तव नामकीर्तनं मे तारकमेकं सदा दिशानन्दम् ॥ 102॥ सहजमहाराजपुरग्रामनिवासी विवेकिमूर्धन्यः । श्रीवीरराघवाख्यः सङ्ख्यावान् स्तोत्रमेतदतनिष्ट ॥ 103॥ ॥ इति श्रीशिवशतकं सम्पूर्णम् ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}