% Text title : shivastavaH 3 devIkRRitaH % File name : shivastavaHdevIkRRita.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Latest update : October 17, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devikrita ShivastavaH ..}## \itxtitle{.. devIkR^itashivastavaH ..}##\endtitles ## श्री देव्युवाच \- दीनबन्धो ! दयासिन्धो ! प्रभो ! शङ्कर ! भो हर ! | श्रोतुमिच्छामि ! देवेश ज्ञानदः शङ्करो यतः ॥ 1॥ देवदेव ! महादेव ! नमस्तुभ्यं सदाशिव ! | नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ! ॥ 2॥ विश्वेश्वर ! जगद्बन्धो ! नीलकण्ठ ! नमोऽस्तु ते । ज्ञानेश ! ज्ञानदानन्ददायक ! ज्ञानवर्द्धक ! ॥ 3॥ ज्ञानाधीश ! ज्ञानपते ! नमः कोचवधूपते ! | नमस्ते परमानन्द ! नमस्ते भक्तवत्सल ! ॥ 4॥ नमस्ते पार्वतीनाथ ! गङ्गाधर ! नमोऽस्तु ते । विश्वेश्वर ! जगद्बन्धो ! जगदीश ! सदाशिव ! ॥ 5॥ नमस्तेऽस्तु महादेव ! त्रिलोकेश ! महेश्वर ! | नमस्ते योगतन्त्रज्ञ ! नमः कालीपते नमः ॥ 6॥ नमस्तारापते ! तुभ्यं नमस्ते भैरवीपते ! | गौरीपते ! जगन्नाथ ! नमस्ते चण्डिकापते ! ॥ 7॥ गुरुरूपतरोर्बीज\-फलरूप ! फलप्रद ! | नमस्ते सर्वबीजज्ञ ! बीजाधार ! नमोऽस्तु ते ॥ 8॥ उमापते ! नमस्तुभ्यं नमस्तुभ्यं त्रिलोचन ! | पञ्चानन ! नमस्तुभ्यं नमस्ते शशिशेखर ! ॥ 9॥ शम्भो ! महेश्वर ! विभो ! विरूपाक्ष ! चतुर्भुज ! | नमस्ते पर्वतात्मजा\-पते ! चण्डीपते ! नमः ॥ 10॥ त्रिलोकेश ! दयासिन्धो ! करुणामय ! शङ्कर ! | भक्त\-वत्सल ! देवेश ! नीलकण्ठ ! सदाशिव ! ॥ 11॥ नमः काशीपते ! तुभ्यं नमस्ते चन्द्रशेखर ! | नमश्चण्डीपते तुभ्यं नमस्ते मुक्तिद ! प्रभो ! ॥ 12॥ नमस्ते जगदाधार! चतुरानन ! वत्सल ! | नमः क्रियापते ! तुभ्यं नमस्ते मुक्तिद ! प्रभो ! ॥ 13॥ अहमेवाऽबला बाला कथं जानामि ! शङ्कर ! | निर्गुणं सगुणं ज्ञातुं न समर्था कथञ्चन ॥ 14॥ श्री शिव उवाच \- निर्गुणा प्रकृतिः सत्यमहमेव च निर्गुणः । यदैव सगुणा त्वं हि सुगुणो हि सदाशिवः ॥ 15॥ सत्यञ्च निर्गुणा देवी सत्यं सत्यं हि निर्गुणः । उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः ॥ 16॥ नानातन्त्रमतं देवि ! नानायत्नात् प्रकाशितम् । ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले ॥ 17॥ नानामार्गे विधावन्ति पशवो हतबुद्धयः । श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् ॥ 18॥ सत्यं वाच्मि दृढ वच्मि हितं पथ्यं पुनः पुनः । न भुक्तिश्च न मुक्तिश्च विना दुर्गा\-निषेवनात् ॥ 19॥ देवि ! दुर्गा परं ब्रह्म श्रुतं काली\-श्रुतौ त्वया । तारा\-श्रुतौ श्रुतं देवि! श्रुता ब्रह्मविचारणा ॥ 20॥ ब्रह्मा विष्णुश्च रुद्रश्च वासवश्च दिवौकसः । त्वत्पाद\-सेवनाद् देवि ! वयं वै साधकोत्तमाः ॥ 21॥ न देवेशो गणपतिर्नो ब्रह्मा नो हरो हरिः । हरिर्हरिरहं देवि! सर्वे पादाब्ज\-भावुकाः ॥ 22॥ त्वत्\-प्रसादान्महेशानि ! ब्रह्मा सृष्टिं करोत्यसौ । तत्प्रसादाद्धरिः पाता हरो हर्ता महीतले ॥ 23॥ वासवश्चामराधीशोऽमरा देवताः स्मृताः । ते सर्वे निर्जरा देवि ! त्वत्\-प्रसादान्महेश्वरि ! ॥ 24॥ त्वत्पाद\-पद्मसम्पर्का देव देवोऽपि शङ्करः । अतस्त्वं जगदीशान\-दयिता ! भक्तवत्सले ! ॥ 25॥ दृष्टिं कुरु महामाये ! नमस्तेस्यै नमो नमः । त्वञ्च काली त्वञ्च तारा षोडशी त्वं वरानने ! ॥ 26॥ त्वं देवि ! भुवना बाला छिन्ना धूमा महेश्वरि ! | त्वं देवि बगला भीमा कमला त्वं महेश्वरि ! ॥ 27॥ मातङ्गी त्वन्नपूर्णा त्वं धनदा त्वं शिव प्रिये ! | दुर्गा त्वं विश्वजननी दशाष्टादशरूपिणी ॥ 28॥ सप्तकोटि\-महाविद्या उपविद्या\-स्वरूपिणी । कुमारी रमणी\-रूपा सुरूपा नगनन्दिनी ॥ 29॥ शिवपूज्या शिवाराध्या ब्रह्मपूज्या सुरेश्वरी । शिवो भिन्नः शिवाभिन्ना न जीवो वामलोचना । इति जानामि विश्वेशि ! सत्यं सत्यं न संशयः ॥ 30॥ श्री पार्वत्युवाच \- सत्यं मे कथितं नाथ नित्यरूपोऽसि शङ्कर !| अहञ्च त्रिषु लोकेषु पार्वतीश्वरी शङ्कर !| विशेषं देवदेवेश! सर्वज्ञ! कथयस्व मे ॥ 31॥ श्री शिव उवाच \- विशेषं न च जानामि कथयस्व वरानने ! | सर्वज्ञासि महेशानि ! यतः सर्वज्ञ वल्लभा ॥ 32॥ श्री पार्वत्युवाच \- गोलोके चैव राधाऽहं वैकुण्ठे कमलात्मिका । ब्रह्मलोके च सावित्री भारती वाक्\-स्वरूपिणी ॥ 33॥ कैलासे पार्वती देवी मिथिलायाञ्च जानकी । द्वारकायां रूक्मिणी च द्रौपदी पाण्डवालये ॥ 34॥ गायत्री वेद\-जननी सन्ध्याऽहञ्च द्विजन्मनाम् । ज्योतिर्मध्ये पुषाऽहञ्च पुष्पे कृष्णा पराजिता ॥ 35॥ पत्रे मालूरपत्रं हि पीठे योनि\-स्वरूपिणी । हरिहरात्मिका विद्या ब्रह्म\-विष्णु\-शिवार्चिता ॥ 36॥ विशेषानुग्रहेणैव विज्ञेया शङ्कर ! प्रभो ! | यत्र कुत्र स्थले नाथ ! शक्तिस्तिष्ठति गच्छति । तत्रैवाऽहं महादेव ! निश्चितं मतमुत्तमम् ॥ 37॥ शक्तिमार्गं परित्यज्य योऽन्यमार्गं विधावति । करस्थं स मणिं त्यक्त्वा भूति\-भावं विधावति ॥ 38॥ इत्येवञ्च महादेव ! मयोक्तं जगदीश्वर ! | अतः परतरं नास्ति नास्ति नास्ति सदाशिव ! ॥ 39॥ इति मुण्डमालातन्त्रे पार्वतीश्वर\-संवादे सप्तमः पटलान्तर्गतः देवीकृतशिवस्तवः सम्पूर्णः ॥ 7॥ श्लोकानि 42\-80 ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}