% Text title : Vighneshvaravirachitam Shiva Stava % File name : shivastavaHvighneshvaravirachitaH.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 11| 26-47 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vighneshvaravirachitam Shiva Stava ..}## \itxtitle{.. vighneshvaravirachitaM shivastavaH ..}##\endtitles ## भवत्पदाम्भोजविलोकनाय पुनः पुनश्चित्तमिदं प्रवृत्तम् । नान्यत्र गन्तुं यतते महेश त्वमेव माता च पिता त्वमेव ॥ 1॥ यत्पादपद्मभ्रमरत्वमेतत् मनोऽभिवाञ्छत्यतिलालसं च । किमुत्तमं वस्तु विहाय याति पवित्रवृत्तिः सुखवृद्धिकामः ॥ 2॥ यन्न श्रुतं वेदवचः प्रपन्नं विचारविस्तारपरैरपारैः । तदद्य दृष्ट्वाऽपि विहाय याति चित्तं तपलब्धमिदं कथं वा ॥ 3॥ अतः परं ते मयि सत्कृपा चेत् नयामि कालं खलु कालकाल । त्वत्पादुकाराधनसेवनाभ्यामन्यत्र तावन्न रुचिर्ममाद्य ॥ 4॥ अम्बा समायास्यति चेदिदानीं त्वत्पादपद्मार्चनविघ्न एव । नूनं तदभ्यागमनं तदानीमविघ्नितं तत्त्वत्पदपूजनेन ॥ 5॥ योषा जारमिव प्रियं प्रियतमं त्वत्पादपद्मं ममा\- (प्रिया प्रियतमं) प्यालिङ्ग्याद्य मम प्रयाति न कथं स्वाभीष्टसिद्धिं विना । त्यक्तुं वाञ्च्छति जारमप्यतिधनं तद्वन्मनो मे प्रभो मच्चित्तभ्रमरो जहाति न भवत्पादाम्बुजं शङ्कर ॥ 6॥ अनन्तजनिसञ्चितैरमितपुण्यपूर्णार्णवैः इदं शिवपदाम्बुजं नयनगोचरं जायते । जगज्जनक शङ्कर त्रिदशनायकाव प्रभो भवत्पदसरोरुहभ्रमर एव चित्तं मम ॥ 7॥ भवन्तु बहवः सुराः त्रिपुरसूदनाराधकाः परन्तु न सुरैरिदं तव पदाम्बुजं दृश्यते । अपारगुणसागर प्रमथवीर गौरीपते चिरं मम मनः पदे तव विहारमन्विच्छति ॥ 8॥ अलं विमलयोगिहृत्कमलमध्यवासैश्चिरं शिवाङ्घ्रिकमलाधुना शरणदाऽग्रगण्यादरात् । वसस्व मम मानसे कुगतिभूरिभारालसे विचारगिरिगह्वरप्रकरभूतभूसाध्वसे ॥ 9॥ अनाथशरणागतासुरसुरैकरक्षामणे त्रियम्बक सदाशिव त्रिपुरमर्दनाऽऽशाम्बर । कृपासुरससागर स्मरहरान्धकारे हर प्रसीद भगवन्प्रभो भव भवाब्धिसंशोषक ॥ 10॥ यदि त्रिनयनाधुना तव पदाम्बुजं त्यज्यते मदीयमपि मानसभ्रमरमद्य सम्मूर्छितम् । क्षणेन हतमेव वा विगतजीवनं मन्महे न जीवनविवर्जितं क्वचन जीवजातं प्रभो ॥ 11॥ शिवैकशरणस्य मे शरणमन्यदस्तीति किं भ्रमोऽपि भवति प्रभो शिवपदाम्बुजाराधनम् । निधानमिति मे मतिः तदितरं निधानं न मे तदेव निधनेऽपि मे धनमनन्यलभ्यं धनम् ॥ 12॥ महेश्वर कदापि वा न च जिहास्यमास्या\- न्तरस्थितान्नमतिनिर्मलं शिवनिवेदितं सादरम् । अमूल्यसितशर्करामधुरमेव मीशाधुना भवत्पदमरोरुहं न मम मानसं त्यक्ष्यति ॥ 13॥ क्षणार्धमपि वा मनः स्मरहराङ्घ्रिपङ्केरुह प्रभूतमकरन्दजप्रमुधारया धीरया । सुधामपि विहाय तां विहर सादरं क्वादरः तवापि मम वा मनः शरणमिन्दुमौलिं व्रज ॥ 14॥ व्रज व्रज निरन्तरं व्रज महेशपादाम्बुजं भजाभयदमन्वहं भज भजाधुना वा भज । कथं न भजने रतिः शिवपदाम्बुजस्यान्यथा ज्वलज्ज्वलनतेजसा ज्वलतु ते स्वरूपं मुहुः ॥ 15॥ निधानमिदमेव मे सुकृतसिन्धुसङ्घार्जितं ममाद्य निधयो नव त्रिपुरवैरिपादाम्बुजम् । इदं खलु सुदुर्लभं न निधयस्तथा दुर्लभाः किमन्यदपि वाञ्छितं मम शिवाङ्घ्रिपद्मं विना ॥ 16॥ प्रयाति मरणे धनं न निधयः प्रयान्त्येव किं प्रयान्ति पशवः प्रियाः प्रियतमाः प्रयान्त्येव ताः । तदन्यदपि याति तत् हितसुपुत्रमित्रादिकं न याति सुकृतं परं पशुपतिप्रसादार्जितम् ॥ 17॥ न सातिशयमीदृशं पशुपतिप्रसादं विदुः स्मरारिचरणार्चनादधिकमस्ति किं वा फलम् । श्रुतिश्रुतमनेकधा शिवपदाम्बुजाराधनं प्रधानधनमित्यपि प्रथितमेव वेदेष्वपि ॥ 18॥ निरन्तरमुमापतिस्मरणकारणं दुर्लभं तपः फलमिदं मतं शिवपदाम्बुजानुग्रहात् । किमन्यदधिकं फलं शिव शपामि पादाम्बुजे किमस्ति भुवनत्रयेऽप्यधिकमेतदन्यत् तव ॥ 19॥ (शिव शिवेति वाचादरात्) यदङ्घ्रिकमलार्चनं जगति दुर्लभं देहिनां सुरासुरमुनीश्वरप्रवरखाञ्छितं तत्परम् । तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितं तदेव पुनरीप्सितं मम पुनस्तदेवेप्सितम् ॥ 20॥ इदं शिवपदाम्बुजं यदि विहाय मोहान्मुहुः प्रयाति मदनान्तकस्मरणहीनमेतन्मनः । प्रणश्यतु न तेन मे गिरिश कृत्यमस्ति प्रभो न चाहितमिहेप्सितं भवति याति सङ्ग्राह्यताम् ॥ 21॥ परात्परसरामरप्रवरशङ्कराधीरितां हराऽऽदरवशान्मम त्वमसि मे गतिः सर्वथा । अनन्यशरणं कथं हर विहातुमिच्छा तव प्रचोदय धियः प्रियाः सदय भर्ग नस्ते पदे ॥ 22॥ ॥ इति शिवरहस्यान्तर्गते विघ्नेश्वरविरचितं शिवस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 11| 26\-47 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 11. 26-47 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}