% Text title : ShivastotravalI by Utapaladeva % File name : shivastotrAvalIutapaladeva.itx % Category : shiva, kAshmIrashaivadarshanam % Location : doc\_shiva % Author : Utpaladeva % Transliterated by : Somadeva Vasudeva % Proofread by : Somadeva Vasudeva % Description-comments : 20 stotras for Shiva by Utpaladeva % Acknowledge-Permission: GRETIL, sanskritworld.in % Latest update : February 14, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Utpaladevavirachita Shivastotravali ..}## \itxtitle{.. उत्पलदेवविरचिता शिवस्तोत्रावलिः ..}##\endtitles ## \section{anukramaNikA} 1\. भक्तिविलासाख्यं प्रथमं स्तोत्रम् । 2\. सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् । 3\. प्रणयप्रसादाख्यं तृतीयं स्तोत्रम् । 4\. सुरसोद्बलाख्यं चतुर्थं स्तोत्रम् । 5\. स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् । 6\. अध्वविस्फुरणाख्यं ShaSThaM स्तोत्रम् । 7\. विधुरविजयनामधेयं सप्तमं स्तोत्रम् । 8\. अलौकिकोद्बलनाख्यमष्टमं स्तोत्रम् । 9\. स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् । 10\. अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् । 11\. औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् । 12\. रहस्यनिर्देशनाम द्वादशं स्तोत्रम् । 13\. सङ्ग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् । 14\. जयस्तोत्रनाम चतुर्दशं स्तोत्रम् । 15\. भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम् । 16\. पाशानुद्भेदनाम षोडशं स्तोत्रम् । 17\. दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् । 18\. आविष्कारनाम अष्टादशं स्तोत्रम् । 19\. उद्योतनाभिधानमेकोनविंशं स्तोत्रम् । 20\. चर्वणाभिधानं विंशं स्तोत्रम् । अथ शिवस्तोत्रावलिः ॥ OM तत्सत् । श्री विघ्नहर्त्रे नमः । श्रीगुरवे शिवाय नमः । \section{bhaktivilAsAkhyaM prathamaM stotram |} न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् । एवमेव शिवभासस्तं नुमो भक्तिशालिनम् ॥ 1\.1॥ आत्मा मम भवद्भक्तिसुधापानयुवापि सन् । लोकयात्रारजोरागात्पलितैरिव धूसरः ॥ 1\.2॥ लब्धतत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम् । सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया ॥ 1\.3॥ साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे । किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ॥ 1\.4॥ जयन्ति भक्तिपीयूषरसासववरोन्मदाः । अद्वितीया अपि सदा त्वद्वितीया अपि प्रभो ॥ 1\.5॥ अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते । तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः ॥ 1\.6॥ त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान् । इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः ॥ 1\.7॥ नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः । वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः ॥ 1\.8॥ अनन्तानन्दसरसी देवी प्रियतमा यथा । अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे ॥ 1\.9॥ सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो । संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः ॥ 1\.10॥ भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या । दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ 1\.11॥ भवद्भक्तिमहाविद्या येषामभ्यासमागता । विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः ॥ 1\.12॥ आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी । त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे ॥ 1\.13॥ शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते । त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम् ॥ 1\.14॥ भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः । तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा ॥ 1\.15॥ कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना । अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम् ॥ 1\.16॥ प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम् । योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः ॥ 1\.17॥ न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते । अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते ॥ 1\.18॥ सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम । प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु ॥ 1\.19॥ शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा । समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो ॥ 1\.20॥ शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ । अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते ॥ 1\.21॥ सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः । तादृशी भगवन् यस्या मोक्षाख्योऽनन्तरो रसः ॥ 1\.22॥ ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः । त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः ॥ 1\.23॥ भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः । ये न रागादि पङ्केऽस्मिंऌ लिप्यन्ते पतिता अपि ॥ 1\.24॥ अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा । भवद्भक्तेर्विपक्वाया लताया इव केषु चित् ॥ 1\.25॥ चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः । त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम् ॥ 1\.26॥ \section{सर्वात्मपरिभावनाख्यं द्वितीयं स्तोत्रम् |} अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम । स्वरूप बहुरूपाय नमः संविन्मयाय ते ॥ 2\.1॥ विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे । महानलाय भवते विश्वैकहविषे नमः ॥ 2\.2॥ परमामृतसान्द्राय शीतलाय शिवाग्नये । कस्मै चिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते ॥ 2\.3॥ महादेवाय रुद्राय शङ्कराय शिवाय ते । महेश्वरायापि नमः कस्मै चिन्मन्त्रमूर्तये ॥ 2\.4॥ नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा- वसेकविषमायापि मङ्गलाय शिवाग्नये ॥ 2\.5॥ समस्तलक्षनायोग एव यस्योपलक्षणम् । तस्मै नमोऽस्तु देवाय कस्मै चिदपि शम्भवे ॥ 2\.6॥ वेदागमविरुद्धाय वेदागमविधायिने । वेदागमसतत्त्वाय गुह्याय स्वामिने नमः ॥ 2\.7॥ संसारैकनिमित्ताय संसारैकविरोधिने । नमः संसाररूपाय निःसंसाराय शम्भवे ॥ 2\.8॥ मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये । क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे ॥ 2\.9॥ नमः सुकृतसम्भरविपाकः सकृदप्यसौ । यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते ॥ 2\.10॥ नमश्चराचराकारपरेतनिचयैः सदा । क्रीडते तुभ्यमेकस्मै चिन्मयाय कपालिने ॥ 2\.11॥ मायाविने विशुद्धाय गुह्याय प्रकटात्मने । सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे ॥ 2\.12॥ ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये । आश्चर्यकरणीयाय नमस्ते सर्वशक्तये ॥ 2\.13॥ तटेष्वेव परिभ्रान्तैः लब्धास्तास्ता विभूतयः । यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे ॥ 2\.14॥ मायामयजगत्सान्द्रपङ्कमध्याधिवासिने । अलेपाय नमः शम्भुशतपत्राय शोभिने ॥ 2\.15॥ मङ्गलाय पवित्राय निधये भूषणात्मने । प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः ॥ 2\.16॥ नमः सततबद्धाय नित्यनिर्मुक्तिभागिने । बन्धमोक्षविहीनाय कस्मै चि दपि शम्भवे ॥ 2\.17॥ उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये । तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने ॥ 2\.18॥ दक्षिणाचारसाराय वामाचाराभिलाषिणे । सर्वाचाराय शर्वाय निराचाराय ते नमः ॥ 2\.19॥ यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः । योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते ॥ 2\.20॥ मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे । नमो विततलावण्यवराय वरदाय ते ॥ 2\.21॥ सदा निरन्तरानन्दरसनिर्भरिताखिल- त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे ॥ 2\.22॥ सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत् । त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः ॥ 2\.23॥ मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः । आलिङ्गन्त्यपि यं तस्मै कस्मै चिद्भवते नमः ॥ 2\.24॥ परमामृतकोशाय परमामृतराशये । सर्वपारम्यपारम्यप्राप्याय भवते नमः ॥ 2\.25॥ महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम् । अपूर्वमोदसुभगं परामृतरसोल्वणम् ॥ 2\.26॥ स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे । चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम् ॥ 2\.27॥ सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा । सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः ॥ 2\.28॥ जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम् । जगतां परमेश्वरो भवान् परमेकः शरणागतोऽस्मि ते ॥ 2\.29॥ \section{praNayaprasAdAkhyaM tR^itIyaM stotram |} सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः । तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे ॥ 3\.1॥ आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये । स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः ॥ 3\.2॥ अशेषविश्वखचितभवद्वपुरनुस्मृतिः । येषां भवरुजामेकं भेषजं ते सुखासिनः ॥ 3\.3॥ सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः । चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः ॥ 3\.4॥ प्रकाशां शीतलामेकां शुद्धां शशिकलामिव । दृशं वितर मे नाथ कामप्यमृतवाहिनीम् ॥ 3\.5॥ त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः । इमाः कथं मे भगवन्नामृतास्वादसुन्दराः ॥ 3\.6॥ त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो । येषामहृदया एव तेऽवज्ञस्पदमीदृशाः ॥ 3\.7॥ प्रभुणा भवता यस्य जातं हृदयमेलनम् । प्राभवीणां विभूतीनां परमेकः स भाजनम् ॥ 3\.8॥ हर्षाणामथ शोकानां सर्वेषां प्लावकः समम् । भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव ॥ 3\.9॥ केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा । येषामात्माधिकेनेश न क्वापि विरहस्त्वया ॥ 3\.10॥ गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः । स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः ॥ 3\.11॥ नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत् । ज्ञानं स्यात्किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते ॥ 3\.12॥ दुर्जयानामनन्तानां दुःखानां सहसैव ते । हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः ॥ 3\.13॥ उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः । त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः ॥ 3\.14॥ जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो । संसारार्णव एवैष येषां क्रीडामहासरः ॥ 3\.15॥ आसतां तावदन्यानि दैन्यानीह भवज्जुषाम् । त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते ॥ 3\.16॥ मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः । तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित् ॥ 3\.17॥ सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो । त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः ॥ 3\.18॥ सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान् । अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे ॥ 3\.19॥ जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः । विभुर्मिते च येनासि तेन सर्वोत्तमो भवान् ॥ 3\.20॥ अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः । तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि ॥ 3\.21॥ \section{surasodbalAkhyaM chaturthaM stotram |} चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे । शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम् ॥ 4\.1॥ उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान् । आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि ॥ 4\.2॥ प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि । यावद्भवामि भगवंस्तव सपदि सदोदितो दासः ॥ 4\.3॥ शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम् । तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे ॥ 4\.4॥ तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति । ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति ॥ 4\.5॥ त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम् । तत्सदैव भगवन् परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः ॥ 4\.6॥ पादपङ्कजरसं तव के चिद्भेदपर्युषितवृत्तिमुपेताः । के चनापि रसयन्ति तु सध्यो भातमक्षतवपुर्द्वयशून्यम् ॥ 4\.7॥ नाथ विद्युदिव भाति विभाते या कदा चन ममामृतदिग्धा । सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत् ॥ 4\.8॥ सर्वमस्यपरमस्ति न किं चिद्वस्त्ववस्तु यदि वेति महत्या । प्रज्ञाय व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे ॥ 4\.9॥ स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव । तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किं चित् ॥ 4\.10॥ कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः । त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम् ॥ 4\.11॥ त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः । यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम् ॥ 4\.12॥ यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः । शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः ॥ 4\.13॥ ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः । यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम् ॥ 4\.14॥ परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः । तदपि नास्ति भवत्पुरार्गलकवाटविघट्टनमण्व पि ॥ 4\.15॥ सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः । किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः ॥ 4\.16॥ त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा । तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम् ॥ 4\.17॥ क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम् । भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत् ॥ 4\.18॥ न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः । तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे ॥ 4\.19॥ स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम् । सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत् ॥ 4\.20॥ किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया । शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो ॥ 4\.21॥ यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः प्रभृतिभिः सह सर्वैः । कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा ॥ 4\.22॥ अप्युपार्जितमहं त्रिषु लोकेष्वधिपत्यममरेश्वर मन्ये । नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम् ॥ 4\.23॥ बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः । यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि ॥ 4\.24॥ महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः । बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत् ॥ 4\.25॥ \section{स्वबलनिदेशनाख्यं पञ्चमं स्तोत्रम् |} त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम् । गलेपादिकया नाथ मां स्ववेश्म प्रवेशय ॥ 5\.1॥ भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः । अपाररभसारब्धनर्तनः स्यामहं कदा ॥ 5\.2॥ त्वदेकनाथो भगवन्नियदेवार्थये सदा । त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः ॥ 5\.3॥ अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन । अहो स्वादो विरूपक्षेत्येव नृत्येयमारटन् ॥ 5\.4॥ त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः । विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः ॥ 5\.5॥ चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा । निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा ॥ 5\.6॥ यत्र देवीसमेतस्त्वमासौधादा च गोपुरात् । बहुरूपः स्थितस्तस्मिन् वास्तव्यः स्यामहं पुरे ॥ 5\.7॥ समुल्लसन्तु भगवन् भवद्भानुमरीचयः । विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते ॥ 5\.8॥ प्रसीद भगवन् येन त्वत्पदे पतितं सदा । मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव ॥ 5\.9॥ प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि । बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो ॥ 5\.10॥ बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे । भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम् ॥ 5\.11॥ त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम् । कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा ॥ 5\.12॥ निवेदितमुपादत्स्व रागादि भगवन्मया । आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम् ॥ 5\.13॥ अशेषभुवनाहारनित्यतृप्तः सुखासनम् । स्वामिन् गृहाण दासेषु प्रसादालोकनक्षणम् ॥ 5\.14॥ अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः । नमो मह्यं शिवायेति पूजयं स्यां तृणान्यपि ॥ 5\.15॥ अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत् । पश्यन् भक्तिरसाभोगैर्भवेयमवियोजितः ॥ 5\.16॥ आकाम्क्षणीयमपरं येन नाथ न विद्यते । तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता ॥ 5\.17॥ हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते । पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम् ॥ 5\.18॥ तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम् । एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः ॥ 5\.19॥ क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम् । इत्थं विरोधरसिकं बोधय हितममर मे हृदयम् ॥ 5\.20॥ विचरन् योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि । त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम् ॥ 5\.21॥ वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु । सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः ॥ 5\.22॥ शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन् । आस्वादयन् भवेयं कमपि महारसमपुनरुक्तम् ॥ 5\.23॥ स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि । अगणितापरचिन्मयगण्डिके प्रविचरेयमहं भवतोऽर्चिता ॥ 5\.24॥ स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते । इति मतिः सुदृढा भवतात्परं मम भवच्चरणाब्जरजः शुचेः ॥ 5\.25॥ किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदङ्घ्रितलस्पृशाम् । गलति यत्र समस्तमिदं सुधासरसि विश्वमिदं दिश मे सदा ॥ 5\.26॥ \section{adhvavisphuraNAkhyaM ShaSThaM stotram |} क्षणमात्रमपीशान वियुक्तस्य त्वया मम । निबिडं तप्यमानस्य सदा भूया दृशः पदम् ॥ 6\.1॥ वियोगसारे संसारे प्रियेण प्रभुणा त्वया । अवियुक्तः सदैव स्यां जगतापि वियोजितः ॥ 6\.2॥ कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत् । इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा ॥ 6\.3॥ निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा । भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम ॥ 6\.4॥ भवदावेशतः पश्यन् भावं भावं भवन्मयम् । विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः ॥ 6\.5॥ भगवन्भवतः पूर्णं पश्येयमखिलं जगत् । तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे ॥ 6\.6॥ विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव । भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः ॥ 6\.7॥ स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः । सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः ॥ 6\.8॥ कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः । श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम् ॥ 6\.9॥ भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे । घटतामियति प्राप्ते किं नाथ न जितं मया ॥ 6\.10॥ प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः । कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे ॥ 6\.11॥ \section{विधुरविजयनामधेयं सप्तमं स्तोत्रम् |} त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः । परिहरतु सकृदियन्तं भेदाधीनं महानर्थम् ॥ 7\.1॥ एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले । नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः ॥ 7\.2॥ गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता । भगवन्नानन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः ॥ 7\.3॥ रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः । आप्याययतु रसैर्मां प्रवृद्धपक्षो यथा भवामि खगः ॥ 7\.4॥ त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम् । चित्तमिदं निःशेषितविषयविषासङ्गवासनावधि मे ॥ 7\.5॥ त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम् । चेतोमणिर्विमूञ्चतुरागादिकतप्तवह्निकणान् ॥ 7\.6॥ तस्मिन् पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः । हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते ॥ 7\.7॥ भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः । शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकलाः ॥ 7\.8॥ मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान् । सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम् ॥ 7\.9॥ \section{alaukikodbalanAkhyamaShTamaM stotram |} यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी । तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः ॥ 8\.1॥ त्वत्प्रभुत्वपरिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः । सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे ॥ 8\.2॥ लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः । केवलं तव शरीरतयैतान्+ लोकयेयमहमस्तविकल्पः ॥ 8\.3॥ देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते । संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः ॥ 8\.4॥ निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम । क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसम् ॥ 8\.5॥ लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन् । वपुरखिलपदार्थपद्धतेर्व्यवहारानतिवर्तयेय तान् ॥ 8\.6॥ विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम् । व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेऽप्यनुपाख्यताम् ॥ 8\.7॥ समुदियादपि तादृशतावकानन विलोक परामृतसम्प्लवः । मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम् ॥ 8\.8॥ अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा । सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम् ॥ 8\.9॥ सततमेव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे । उपरि मूलतलादपि चान्तरादुपनमत्वज भक्तिमृणालिका ॥ 8\.10॥ उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च । मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु ॥ 8\.11॥ परमेश्वर तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम् । न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसम्मदोऽपि यावत् ॥ 8\.12॥ भवदात्मनि विश्वमुम्भितं यद्भवतैवापि बहिः प्रकाश्यते तत् । इति यद्दृढनिश्चयोपजुष्टं तदिदानिं स्फुटमेव भासताम् ॥ 8\.13॥ \section{svAtantryavijayAkhyaM navamaM stotram |} कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम् । प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शने मनः ॥ 9\.1॥ त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः । कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥ 9\.2॥ गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा । पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष्यामि ॥ 9\.3॥ स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः । कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः ॥ 9\.4॥ कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः । यदालोकसुखानन्दी पृथङ्नामापि लप्स्यते ॥ 9\.5॥ ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानम् । सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि ॥ 9\.6॥ कदा कामपि तां नाथ तव वल्लभतामियाम् । यया मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥ 9\.7॥ तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् । दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो ॥ 9\.8॥ ज्ञानस्य परमा भूमिर्योगस्य परमा दशा । त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्तदर्थिता ॥ 9\.9॥ सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् । त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥ 9\.10॥ परितः प्रसरच्छुद्धत्वदालोकमयः कदा । स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ 9\.11॥ आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः । कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ 9\.12॥ नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् । महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥ 9\.13॥ अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः । शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा ॥ 9\.14॥ भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः । कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ 9\.15॥ आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः । हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप्स्यामि ॥ 9\.16॥ पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो । आस्वादयेय तावकभक्तोचितमात्मनो रूपम् ॥ 9\.17॥ लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः । त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय ॥ 9\.18॥ नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि । यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्तिः ॥ 9\.19॥ गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः । वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि ॥ 9\.20॥ \section{अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् |} न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् । माहेश्वराश्च लोकानामितरेषां समाश्च यत् ॥ 10\.1॥ ये सदैवानुरागेण भवत्पादानुगामिनः । यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ 10\.2॥ भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः । तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ 10\.3॥ क्षनमात्रसुखेनापि विभुर्येनासि लभ्यसे । तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ 10\.4॥ आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि । सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः ॥ 10\.5॥ बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो । अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे ॥ 10\.6॥ तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति । कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः ॥ 10\.7॥ येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव । आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम् ॥ 10\.8॥ त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम् । ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः ॥ 10\.9॥ आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत् । त्वद्दूषणकथा येषां त्वदृते नोपपद्यते ॥ 10\.10॥ बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः । त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते ॥ 10\.11॥ अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः । अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः ॥ 10\.12॥ अपीत्वापि भवद्भक्तिसुधामनवलोक्य च । त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः ॥ 10\.13॥ भृत्या वयं तव विभो तेन त्रिजगतां यथा । बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम् ॥ 10\.14॥ परानन्दामृतमये दृष्टोऽपि जगदात्मनि । त्वयि स्पर्शरसेऽत्यन्ततरसुत्कण्ठितो(?).अस्मि ते ॥ 10\.15॥ देव दुःखान्यशेषाणि यानि संसारिणामपि । घृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम् ॥ 10\.16॥ सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये । सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा ॥ 10\.17॥ त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि । नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा ॥ 10\.18॥ यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः । केन हीयेत जगतस्त्वदेकात्मतया प्रथा ॥ 10\.19॥ वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि । त्वत्कोपपावकस्पर्शपूता ये परमेश्वर ॥ 10\.20॥ महाप्रकाशवपुषि विस्पष्टे भवति स्थिते । सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम् ॥ 10\.21॥ अविभागो भवानेव स्वरूपममृतं मम । तथापि मर्त्यधर्माणामहमेवैकमास्पदम् ॥ 10\.22॥ महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम् । प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः ॥ 10\.23॥ सदसच्च भवानेव येन तेनाप्रयासतः । स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥ 10\.24॥ शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् । तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥ 10\.25॥ हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः । ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम् ॥ 10\.26॥ \section{औत्सुक्यविश्वसितनामैकादशं स्तोत्रम् |} जगदिदमथवा सुहृदो बन्धुजनो वा न भवति मम किमपि । त्वं पुनरेतत्सर्वं यदा तदा कोऽपरो मेऽस्तु ॥ 11\.1॥ स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति । वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव ॥ 11\.2॥ त्रिभुवनाधिपतित्वमपीह यत्तृणमिव प्रतिभाति भवज्जुषः । किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते ॥ 11\.3॥ येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्च । त्वद्विजृम्भितमतोऽद्भुतकर्मस्वप्युदेति न तव स्तुतिबन्धः ॥ 11\.4॥ त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम् । भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम् ॥ 11\.5॥ ये मनागपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः । तेषु विस्रमिव भवति समस्तं भोगजातममरैरपि मृग्यम् ॥ 11\.6॥ हृदि ते न तु विद्यतेऽन्यदन्यद्वचने कर्मणि चान्यदेव शम्भो । परमार्थसतोऽप्यनुग्रहो वा यदि वा निग्रह एक एव कार्यः ॥ 11\.7॥ मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोषभीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि शम्भो तथा कलय शीघ्रमुपैमि येन । सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ 11\.8॥ त्वत्कर्णदेशम धिशय्य महार्घभावमाक्रन्दितानि मम तुच्छतराणि यान्ति । वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ 11\.9॥ किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः शिशिरमयूखशेखर तथा कुरु येन मम । क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ 11\.10॥ शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु । विनाशयाशुभभरानाधत्स्वसिद्धिं पराम् ॥ 11\.11॥ तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः । संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम् ॥ 11\.12॥ यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे । भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे ॥ 11\.13॥ हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा । जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥ 11\.14॥ नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे । सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥ 11\.15॥ \section{rahasyanirdeshanAma dvAdashaM stotram |} सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृषि । भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे ॥ 12\.1॥ अपि भावगणादपीन्द्रियप्रचयादप्यवबोधमध्यतः । प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम् ॥ 12\.2॥ कथं ते जायेरन् कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः । पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्(?) विकिरसि ॥ 12\.3॥ साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः । उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ 12\.4॥ न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत् । तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा ॥ 12\.5॥ त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे । यद्विशेयमभिसन्धिमात्रतस्त्वत्सुधासदनमर्चनाय ते ॥ 12\.6॥ निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम् । उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम् ॥ 12\.7॥ भवन्भवदीयपादयोर्निवसन्नन्तर एव निर्भयः । भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः ॥ 12\.8॥ भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः । अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया ॥ 12\.9॥ यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः । तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ 12\.10॥ भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा । सुलभं सकलोपशायिनं प्रभुमातृप्ति पिबेयमस्मि किम् ॥ 12\.11॥ त्वया निराकृतं सर्वं हेयमेतत्तदेव तु । त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥ 12\.12॥ भवतोऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत् । भवतो बहिरप्यभावमात्रा कथमीशान् भवेत्समर्च्यते वा ॥ 12\.13॥ निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिशम् । क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः ॥ 12\.14॥ प्रकटय निजधाम देव यस्मिंस्त्वमसि सदा परमेश्वरीसमेतः । प्रभुचरणरजःसमानकक्ष्याः किमविश्वासपदं भान्ति भृत्याः ॥ 12\.15॥ दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य । क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः ॥ 12\.16॥ ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो । प्लावनात्परमभेदमानयंस्त्वां निजं च वपुराप्नुयां मुदम् ॥ 12\.17॥ अहमित्यमुतोऽवरुद्धलोकाद्भवदीयात्प्रतिपत्तिसारतो मे । अणुमात्रकमेव विश्वनिष्ठं घटतां येन भवेयमर्चिता ते ॥ 12\.18॥ अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् । त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ 12\.19॥ भवदङ्गगतं तमेव कस्मान्न मनः पर्यटतीष्टमर्थमर्थम् । प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव ॥ 12\.20॥ शतशः किल ते तवानुभावाद्भगवन् केऽप्यमुनैव चक्षुषा ये । अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे ॥ 12\.21॥ न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमथेतरद्भगवतैवमाचर्यते अतोऽस्मि भवदात्मको भुवि यथा । तथा सञ्चरन् स्थि तोऽनिशमबाधितत्वदमलङ्घ्रिपूजोत्सवः ॥ 12\.22॥ भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः । तदनुष्ठितशक्तिरप्यतस्तद्भवदर्चाव्यसनं च निर्विरामम् ॥ 12\.23॥ व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम् । भवतोऽवयवो यथा न तु स्वत एवादरणीयतां गतः ॥ 12\.24॥ मनसि स्वरसेन यत्र तत्र प्रचरत्यप्यहमस्य गोचरेषु । प्रसृतोऽप्यविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम् ॥ 12\.25॥ भगवन् भवदिच्छयैव दासस्तव जातोऽस्मि परस्य नात्र शक्तिः । कथमेष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रमेतत् ॥ 12\.26॥ समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति । तेषामहो किं तदुपस्थितं स्यात्किं साधनं वा फलितं भवेत्तत् ॥ 12\.27॥ भावा भावतया सन्तु भवद्भावेन मे भव । तथा न किञ्चिदप्यस्तु न किञ्चिद्भवतोऽन्यथा ॥ 12\.28॥ यन्न किञ्चिदपि तन्न किञ्चिदप्यस्तु किञ्चिदपि किञ्चिदेव मे । सर्वथा भवतु तावता भवान् सर्वतो भवति लब्धपूजितः ॥ 12\.29॥ \section{सङ्ग्रहस्तोत्रनाम त्रयोदशं स्तोत्रम् |} सङ्ग्रहेन सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो । सौख्यमेष भवता समागमः स्वामिना विरह एव दुःखिता ॥ 13\.1॥ अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे । तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय ॥ 13\.2॥ तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये । तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे ॥ 13\.3॥ ईश्वरोऽहमहमेव रूपवान् पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः । मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम् ॥ 13\.4॥ देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना । तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम् ॥ 13\.5॥ ध्यायते तदनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम् । यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतोऽनुभावतः ॥ 13\.6॥ यद्यथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश्च यः । युग्ममेतदितरेतराश्रयं भक्तिशालिषु सदा विजृम्भते ॥ 13\.7॥ तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम् । सर्वभावचषकेषु पूरितेष्वापिबन्नपि भवेयमुन्मदः ॥ 13\.8॥ अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते । यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः ॥ 13\.9॥ दासधाम्नि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया । दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणापि वा ॥ 13\.10॥ शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् । अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे ॥ 13\.11॥ तत्र तत्र विषये बहिर्विभात्यन्तरे च परमेश्वरीयुतम् । त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम् ॥ 13\.12॥ स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा । स्यां प्रसाद परमामृतासवापानकेलिपरिलब्धनिर्वृतिः ॥ 13\.13॥ यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम् । तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः ॥ 13\.14॥ स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् । यत्स्वयं निजरसेन घुर्णसे तत्समुल्लसति भावमण्डलम् ॥ 13\.15॥ योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ 13\.16॥ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे ॥ 13\.17॥ त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः । स्यामथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा ॥ 13\.18॥ ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे । दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा ॥ 13\.19॥ त्वामगाधमविकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम् । आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च ॥ 13\.20॥ \section{jayastotranAma chaturdashaM stotram |} जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः । जयोद्घोषणपीयूषरसमास्वादये क्षणम् ॥ 14\.1॥ जयैकरुद्रैकशिव महादेव महेश्वर । पार्वतीप्रणयिञ्शर्व सर्वगीर्वाणपूर्वज ॥ 14\.2॥ जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन । जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर ॥ 14\.3॥ जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर । जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज ॥ 14\.4॥ जय शोभशतस्यन्दिलोकोत्तरवपुर्धर । जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥ 14\.5॥ जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन । जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥ 14\.6॥ जयाक्षयैकशीतांशुकलासदृशसंश्रय । जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन ॥ 14\.7॥ जयाधराङ्गसंस्पर्शपावनीकृतगोकुल । जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे ॥ 14\.8॥ जय स्वेच्छातपोदेशविप्रलम्भितबालिश । जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन ॥ 14\.9॥ जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट । जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित ॥ 14\.10॥ जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय । जयलोकेश्वरश्रेणिशिरोविधृतशासन ॥ 14\.11॥ जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव । जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥ 14\.12॥ जय त्रैलोक्यसर्गेच्छावसरासद्वितीयक । जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥ 14\.13॥ जयाक्रमसमाक्रान्तसमस्तभुवनत्रय । जयाविगीतमाबालगीयमानेश्वरध्वने ॥ 14\.14॥ जयानुकम्पादिगुणानपेक्षसहजोन्नते । जय भीष्ममहामृत्युघटनापूर्वभैरव ॥ 14\.15॥ जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक । जय श्रेयःशतगुणानुगनामानुकीर्तन ॥ 14\.16॥ जय हेलावितीर्नैतदमृताकरसागर । जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे ॥ 14\.17॥ जय मोहान्धकारान्धजीवलोकैकदीपक । जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥ 14\.18॥ जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक । जय सन्मानसव्योमविलासिवरसारस ॥ 14\.19॥ जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर । जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः ॥ 14\.20॥ जय कष्टतपःक्लिष्टमुनिदेवदुरासद । जय सर्वदशारूढभक्तिमल्लोकलोकित ॥ 14\.21॥ जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित । जय प्रपन्नजनतालालनैकप्रयोजन ॥ 14\.22॥ जय सर्गस्थितिध्वंसकारणैकावदानक । जय भक्तिमदालोललीलोत्पलमगोत्सव ॥ 14\.23॥ जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ jaya jaya jaya jaya jaya jaya jaya jaya jaya | jaya jaya jaya jaya त्र्यक्ष ॥ 14\.24॥ \section{bhaktistotranAma pa~nchadashaM stotram |} त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा । योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः ॥ 15\.1॥ मायीयकालनियतिरागाद्याहारतर्पिताः । चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥ 15\.2॥ रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी । भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥ 15\.3॥ न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः । भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥ 15\.4॥ बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति । त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम् ॥ 15\.5॥ धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा । सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो ॥ 15\.6॥ चराचरपितः स्वामिनप्यन्धा अपि कुष्ठिनः । शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥ 15\.7॥ शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो । भवद्भक्तिमहोष्मणो राजराजमपीशते ॥ 15\.8॥ सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा । चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः ॥ 15\.9॥ रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो । संसारदुर्गतिहरं भवद्भक्तिमहाधनम् ॥ 15\.10॥ नाथ ते भक्तजनता यद्यपि त्वयि रागिणी । तथापीर्ष्यां विहायास्यास्तुष्टास्तु स्वामिनी सदा ॥ 15\.11॥ भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे । लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता ॥ 15\.12॥ किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति । भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति ॥ 15\.13॥ मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम् । न निजानपि तनुते तानपौरुषेयान् स्वसम्पदुल्लासान् ॥ 15\.14॥ भक्तिर्भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः । किं त्वणिमादिकविरहात्सैव न पूर्णेति चिन्ता मे ॥ 15\.15॥ बाह्यतोऽन्तरपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः । वासयन्त्यपि विरुद्धवासनान् योगिनो निकटवासिनोऽखिलान् ॥ 15\.16॥ ज्योतिरस्ति कथयापि न किं चिद्विश्वमप्यतिसुषुप्तमशेषम् । यत्र नाथ शिवरात्रिपदेऽस्मिन्नित्यमर्चयति भक्तजनस्त्वाम् ॥ 15\.17॥ सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भताम् । शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा ॥ 15\.18॥ संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु नन्नो चिराय इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्ग\- स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥ 15\.19॥ \section{pAshAnudbhedanAma ShoDashaM stotram |} न किञ्चिदेव लोकानां भवदावरणं प्रति वर्यत्किं चिदेव भूतानांएं चित्णरेस्वरपरीक्सा । न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥ 16\.1॥ अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः । भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥ 16\.2॥ जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च । भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो ॥ 16\.3॥ शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु । स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः ॥ 16\.4॥ यथैवज्ञातपूर्वोऽयं भवद्भक्तिरसो मम । घटितस्तद्वदीशान स एव परिपुष्यतु ॥ 16\.5॥ सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे । केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा ॥ 16\.6॥ भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च । तथा हसेयमुद्यां च रटेयं च शिवेत्यलम् ॥ 16\.7॥ विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि । गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो ॥ 16\.8॥ भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः । चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥ 16\.9॥ भक्ता निन्दानुकरेऽपि तवामृतकणैरिव । हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥ 16\.10॥ दुःखापि वेदना भक्तिमतां भोगाय कल्पते । येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी ॥ 16\.11॥ यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे । निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम् ॥ 16\.12॥ तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् । विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम् ॥ 16\.13॥ भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता । निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे ॥ 16\.14॥ मानावमानरागादिनिष्पाकविमलं मनः । यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत् ॥ 16\.15॥ रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः । तेषां महीयसामग्रे कतमे ज्ञानशालिनः ॥ 16\.16॥ यस्य भक्तिसुधास्नानपानादिविधिसाधनम् । तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥ 16\.17॥ कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् । भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥ 16\.18॥ मुक्तिसंज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो । तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥ 16\.19॥ दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः । त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥ 16\.20॥ त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् । तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥ 16\.21॥ साकारो वा निराकरो वान्तर्वा बहिरेव वा । भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥ 16\.22॥ अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति । हर्षप्रकाशनफलमन्यदेव जगत्स्थितम् ॥ 16\.23॥ गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे । त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो ॥ 16\.24॥ भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा । तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥ 16\.25॥ यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत् । त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम् ॥ 16\.26॥ आवेदकादा च वेद्याद्येषां संवेदनाध्वनि । भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः ॥ 16\.27॥ संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे । स्वामिन् परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः ॥ 16\.28॥ पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया । प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे ॥ 16\.29॥ परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या । अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति ॥ 16\.30॥ \section{दिव्यक्रीडाबहुमाननाम सप्तदशं स्तोत्रम् |} अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः । यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम् ॥ 17\.1॥ व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः । भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते ॥ 17\.2॥ सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम् । त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः ॥ 17\.3॥ ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः । पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे ॥ 17\.4॥ भक्तानां समतासारविषुवत्समयः सदा । त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम् ॥ 17\.5॥ यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो । पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम् ॥ 17\.6॥ ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः । येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः ॥ 17\.7॥ जपतां जुह्वतां स्नातां ध्यायतां न च केवलम् । भक्तानां भवदभ्यर्चामहो यावद्यदा तदा ॥ 17\.8॥ भवत्पूजासुधास्वादसम्भोगसुखिनः सदा । इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः ॥ 17\.9॥ जगत्क्षोभैकजनके भवत्पूजामहोत्सवे । यत्प्राप्यं प्राप्यते किञ्चिद्भक्ता एव विदन्ति तत् ॥ 17\.10॥ त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः । कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो ॥ 17\.11॥ भवत्पूजामयासङ्गसम्भोगसुखिनो मम । प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये ॥ 17\.12॥ भवत्पूजामृतरसाभोगलम्पटत विभो । विवर्धतामनुदिनं सदा च फलतां मम ॥ 17\.13॥ जगद्विलयसञ्जातसुधैकरसनिर्भरे । त्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा ॥ 17\.14॥ अशेषवासनाग्रन्थिविच्छेदसरलं सदा । मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव ॥ 17\.15॥ अधिष्ठायैव विषयानिमाः करणवृत्तयः । भक्तानां प्रेषयन्ति स्वत्पूजार्थममृतासवम् ॥ 17\.16॥ भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम् । कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात् ॥ 17\.17॥ सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः । त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम् ॥ 17\.18॥ अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम् । भवत्पूजामृतापानमदास्वादमहामुदम् ॥ 17\.19॥ दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः । तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते ॥ 17\.20॥ यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः । तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः ॥ 17\.21॥ भक्तानां विषयन्वेषाभासायासाद्विनैव सा । अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते ॥ 17\.22॥ न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम् । केवलं विचरन्त्येते भवत्पूजामदोन्मदाः ॥ 17\.23॥ अहो भक्तिभरोदारचेतसां वरद त्वयि । स्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलङ्कितः ॥ 17\.24॥ का न शोभा न को ह्लादः का समृद्धिर्न वापरा । को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते ॥ 17\.25॥ अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम् । भवत्पूजोपयोगाय शरीरमिदमस्तु मे ॥ 17\.26॥ त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो । भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः ॥ 17\.27॥ त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो । जायते शीतलस्वादु भवत्पूजामहासरः ॥ 17\.28॥ यथा त्वमेव जगतः पूजासम्भोगभाजनम् । तथेश भक्तिमानेव पूजासम्भोगभाजनम् ॥ 17\.29॥ कोऽप्यसौ जयति स्वामिन् भवत्पूजामहोत्सवः । षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् ॥ 17\.30॥ नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा । पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि ॥ 17\.31॥ पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम् । स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित् ॥ 17\.32॥ राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे । सुधासवेन सकला जगती संविभज्यते ॥ 17\.33॥ पूजामृतापानमयो येषां भोगः प्रतिक्षणम् । किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः ॥ 17\.34॥ पूजोपकरणीभूतविश्ववेशेन गौरवम् । अहो किमपि भक्तानां किमप्येव च लाघवम् ॥ 17\.35॥ पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः । भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम् ॥ 17\.36॥ पूजां के चन मन्यन्ते धेनुं कामदुघामिव । सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे ॥ 17\.37॥ भक्तानामक्षविक्षेपोऽप्येष संसारसम्मतः । उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम् ॥ 17\.38॥ भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि । चित्रं दैन्याय नो यावद्दीनतायाः परं फलम् ॥ 17\.39॥ उपचारपदं पूजा केषां चित्त्वत्पदाप्तये । भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः ॥ 17\.40॥ अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः । वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि ॥ 17\.41॥ स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम् । शम्भो त्वमेव ललितः पूजानां किल भाजनम् ॥ 17\.42॥ परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च । भवत्पूजाविधौ नाथ साधनानि भवन्तु मे ॥ 17\.43॥ अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो । अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते ॥ 17\.44॥ एषा पेशलिमा नाथ तवैव किल दृश्यते । विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे ॥ 17\.45॥ सदामुर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः । उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः ॥ 17\.46॥ कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा । येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि तत्त्वतः ॥ 17\.47॥ जयत्येष भवद्भक्तिभाजां पूजाविधिः परः । यस्तृणैः क्रियमानोऽपि रत्नैरेवोपकल्पते ॥ 17\.48॥ \section{AviShkAranAma aShTAdashaM stotram |} जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते । जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित् ॥ 18\.1॥ क्वचिदेव भवान् क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना । परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः ॥ 18\.2॥ नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः । चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि ॥ 18\.3॥ भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः । न भोजनाच्छादनमप्यजस्रमपेक्षते यस्तमहं नतोऽस्मि ॥ 18\.4॥ सदा भवद्देहनिवासस्वस्थोऽप्यन्तः परं दह्यत एष लोकः । तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम् ॥ 18\.5॥ स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः । सकार्थचयेष्वहं भवेयं सुखसंस्पर्शनमात्रलोकयात्रः ॥ 18\.6॥ सकलव्यवहारगोचरे स्फुटमन्तः स्पुरति त्वयि प्रभो । उपयान्त्यपयान्ति चानिशं मम वस्तूनि विभान्तु सर्वदा ॥ 18\.7॥ सततमेव तवैव पुरेऽथवाप्यरहितो विचरेयमहं त्वया । क्षणलवोऽप्यथ मा स्म भवेत्स मे न विजये ननु यत्र भवन्मयः ॥ 18\.8॥ भवदङ्गपरिस्रवत्सुशीतामृतपूरैर्भरिते समन्ततोऽपि । भवदर्चनसम्पदेह भक्तास्तव संसारसरोऽन्तरे चरन्ति ॥ 18\.9॥ महामन्त्रतरुच्छायाशीतले त्वन्महावने । निजात्मनि सदा नाथ वसेयं तव पूजकः ॥ 18\.10॥ प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा । मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः ॥ 18\.11॥ अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात् । परितोषगतः कदा भवान्मम सर्वत्र भवेद्दृशः पदम् ॥ 18\.12॥ निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः । सकलं जनवृत्तमाचरेयं रसयन् सर्वत एव किञ्चनापि ॥ 18\.13॥ भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे । इदमेव हि नामरूपचेष्टाद्यसमं ते हरते हरोऽसि यस्मात् ॥ 18\.14॥ शान्तये न सुखलिप्सुता मनाग्भक्तिसम्भृतमदेषु तैः प्रभोः । मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः ॥ 18\.15॥ जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः । भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः ॥ 18\.16॥ आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः । त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम् ॥ 18\.17॥ न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र न निर्मितम् । अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते ॥ 18\.18॥ खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे । दलितदुर्जयसंशयवैरिणस्त्वदवलोकनमस्तु निरन्तरम् ॥ 18\.19॥ स्फुटमविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात् । रभसेन वपुस्तवैव साक्षात्परमासत्तिगतः समर्चयेयम् ॥ 18\.20॥ त्वयि न स्तुतिशक्तिरस्ति कस्याप्यथवास्त्येव यतोऽतिसुन्दरोऽसि । सततं पुनरर्थितं ममैतद्यदविश्रान्ति विलोकयेयमीशम् ॥ 18\.21॥ \section{udyotanAbhidhAnamekonaviMshaM stotram |} प्रार्थनाभूमिकातीतविचित्रफलदायकः । जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः ॥ 19\.1॥ सर्ववस्तुनि च यैकनिधानात्स्वात्मनस्त्वदखिलं किल लभ्यम् । अस्य मे पुनरसौ निजा आत्मा न त्वमेव घटसे परमास्ताम् ॥ 19\.2॥ ज्ञानकर्ममयचिद्वपुरात्मा सर्वथैष परमेश्वर एव । स्याद्वपुस्तु निखिलेषु पदार्थेष्वेषु नाम न भवेत्किमुतान्यत् ॥ 19\.3॥ विषमार्तिमुषानेन फलेन त्वद्दृगात्मना । अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः ॥ 19\.4॥ भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः । सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः ॥ 19\.5॥ कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि । यत्स्रवत्यमृतपूरमपूर्वं यो निमज्जयति विश्वमशेषम् ॥ 19\.6॥ ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः । पूरयेत्त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे ॥ 19\.7॥ त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम् । नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः ॥ 19\.8॥ मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा । तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे ॥ 19\.9॥ नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः । यावत्कायमनस्तापतमोभिः परिलुप्यताम् ॥ 19\.10॥ देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः । परमार्थमुषो वश्या भूयासुर्गुणतस्कराः ॥ 19\.11॥ त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो । यावदिमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा ॥ 19\.12॥ मोक्षदशायां भक्तिस्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा । राजति ततोऽनुरूपामारोपय सिद्धिभूमिकामज माम् ॥ 19\.13॥ सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः । क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः ॥ 19\.14॥ दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे । दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः ॥ 19\.15॥ त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम् । मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम् ॥ 19\.16॥ अस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी । न द्वितीय इह कोऽपि ममास्तीत्येव निर्वृततमो विचरेयम् ॥ 19\.17॥ \section{charvaNAbhidhAnaM viMshaM stotram |} नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् । उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥ 20\.1॥ नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम् । विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम् ॥ 20\.2॥ वन्दे तान् दैवतं येषां हरश्चेष्टा हरोचिताः । हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम् ॥ 20\.3॥ क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत् । इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि ॥ 20\.4॥ त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति । तव नाथ कियान् भूयान्नानन्दरससम्भवः ॥ 20\.5॥ कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः । हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः ॥ 20\.6॥ ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम् । संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः ॥ 20\.7॥ भक्तिकण्डूसमुल्लासावसरे परमेश्वर । महानिकषपाषाणस्थूणा पूजैव जायते ॥ 20\.8॥ सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने । सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥ 20\.9॥ न क्वापि गत्वा हित्वापि न किञ्चिदिदमेव ये । भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः ॥ 20\.10॥ भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् । एतया वा दरिद्रणां किमन्यदुपयाचितम् ॥ 20\.11॥ दुःखान्यपि सुखायन्ते विषमप्यमृतायते । मोक्षायते च संसारो यत्र मार्गः स शङ्करः ॥ 20\.12॥ मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषाम् । तथापि वयमीशान सीदामः कथमुच्यताम् ॥ 20\.13॥ ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति । प्रकाशः स्वैरिणामिव भवान् भक्तिमतां प्रभो ॥ 20\.14॥ भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव । तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे ॥ 20\.15॥ सर्वाभासावभासो यो विमर्शवलितोऽखिलम् । अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते ॥ 20\.16॥ वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः । ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥ 20\.17॥ सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा । एवमेवोद्यते नाथ त्वया संहारलीलया ॥ 20\.18॥ ध्यातमात्मुपतिष्ठत एव त्वद्वपुर्वरद भक्तिधनानाम् । अप्यचिन्त्यमखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते ॥ 20\.19॥ तावकभक्तिरसासवसेकादिव सुखितमर्ममण्डलस्फुरितैः । नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः ॥ 20\.20॥ आरब्धा भवदभिनुतिरमुना येनाङ्गकेन मम शम्भो । तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट ॥ 20\.21॥ इति उत्पलदेवविरचिता शिवस्तोत्रावलिः सम्पूर्णा । ## Encoded and proofread by Somadeva Vasudeva \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}