श्रीशिवस्तोत्रम् - स्वामी विवेकानन्दविरचितम्

श्रीशिवस्तोत्रम् - स्वामी विवेकानन्दविरचितम्

ॐ नमः शिवाय । निखिलभुवनजन्मस्थमभङ्गप्ररोहाः अकलितमहिमानः कल्पिता यत्र तस्मिन् । सुविमलगगनाभे ईशसंस्थेऽप्यनीशे मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ निहतनिखिलमोहेऽधीशता यत्र रूढा प्रकटितपरप्रेम्ना यो महादेव संज्ञः । अशिथिलपरिरम्भः प्रेमरूपस्य यस्य प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥ वहति विपुलवातः पूर्व संस्काररूपः प्रमथति बलवृंदं घूर्णितेवोर्मिमाला । प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतम् अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥ जनकजनितभावो वृत्तयः संस्कृताश्च अगणनबहुरूपा यत्र एको यथार्थः । शमितविकृतवाते यत्र नांतर्बहिश्च तमहह हरमौडे चित्तवृत्तेर्निरोधम् ॥ गलिततिमिरमालः शुभ्रतेजःप्रकाशः धवलकमलशोभः ज्ञानपुञ्जाट्टहासः । यमिजनहृदिगम्यः निष्कलं ध्यायमानः प्रणतमवतु मं सः मानसो राजहंसः ॥ दुरितदलनदक्षं दक्षजादत्तदोषम् कलितकलिकलङ्कं कम्रकल्हारकांतम् । परहितकरणाय प्राणविच्छेदसूत्कम् नतनयननियुक्तं नीलकंठं नमामः ॥ -- स्वामी विवेकानन्द Encoded and proofread by Sunder Hattangadi
% Text title            : shivastotra
% File name             : shivastotra.itx
% itxtitle              : shivastotram (svAmI vivekAnandavirachitam)
% engtitle              : shivastotra by Swami Vivekananda
% Category              : shiva, stotra, vivekAnanda
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Swami Vivekanand
% Language              : Sanskrit
% Subject               : Religious hymn
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Ramakrishna Stotramala
% Indexextra            : (Swami Vivekananda)
% Latest update         : December 28,1997
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org