% Text title : Brahmadidevaih Kritam Shiva Stotram % File name : shivastotrambrahmAdidevaiHkRRitaM.itx % Category : shiva, stotra % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 46 shloka 29-41 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmadidevaih Kritam Shiva Stotram ..}## \itxtitle{.. brahmAdidevaiH kR^itaM shivastotram ..}##\endtitles ## devA UchuH \- prItaye yasya na ratirna kAmo yanmanobhavaH | na yasya janmano hetustasmai tubhyaM namo namaH || 29|| yasya lokahitAyaiva jAto jAyAparigrahaH | tryambakAya namastasmai sa shivo naH prasIdatu || 39|| yanmanmathaM vinA devaM shR^i~NgArAdyA vishanti cha | svabalenaiva taM devaM tvAM vayaM praNatA haram || 31|| hiraNyaretAH svarNAbho yo hiraNyabhujAhvayaH | sa tvaM sargaharo devo nityaM no.abhiprasIdatu || 32|| jaganmayI yoganidrA viShNumAyA balIyasI | tasyAbhavatsvayaM jAyA tasmai tubhyaM namo namaH || 33|| pa~nchabhUtamayaM yasya pa~nchashIrShaM virAjate | taM pa~nchavadanaM devaM bhaktyA tvAM praNamAmahe || 34|| sadyojAtamaghoraM cha vAmadevamumApatim | IshAnaM praNamAmo.adya yaM tatpuruShamAha vai || 35|| yo.asatAmashivo nityaM yo vA bhaktimatAM shivaH | shivAshivasvarUpAya namastasmai shivAya te || 36|| rUpaistribhiryaH sthitisR^iShTinAshaM viShNvAtmabhiH shambhuriti prasiddhaiH | karoti shashvajjagatAM numastaM shivaM virUpAkShamamuM shivesham || 37|| aH shUlakhaTvA~NgamR^igA~NkadhArI yo godhvajaH shaktimAn pa~ncharUpI | tasmai tubhyaM jAtavedaH prabhAya bhUyo bhUyo namo namaH sha~NkarAya || 38|| brahmArchiShmAn bhogabhR^iddaityahantA yantA yoddhA vItagarbho jagatyAH | sa tvaM stuto naH prasIdatvananto nityodrekI uktarUpaH pradhAnaH || 39|| parabrahmarUpI niyataikamuktaH para~njyotirUpI niyatastvanantaH | paraH pArarUpI niyatAtmabhAgI A no bhargarUpI girisho.astu bhUtyai || 40|| umApatiM mahAmAyaM mahAdevaM jagatpatim | shivaM shivakaraM shAntaM namAmaH sa prasIdatu || 41|| iti kAlikApurANe ShaTchatvAriMshAdhyAyAntargataM brahmAdidevaiH kR^itaM shivastotraM sampUrNam | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}