% Text title : Brahmakritam Shiva Stotram % File name : shivastotrambrahmakRRitaM.itx % Category : shiva, stotra % Location : doc\_shiva % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description/comments : From Saurapurana % Latest update : December 11, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmakritam Shiva Stotram ..}## \itxtitle{.. brahmakR^itaM shivastotram ..}##\endtitles ## (saurapurANe trayoviMshatyadhyAyAntargatam) brahmovAcha\- namaste.astu mahAdeva namaste parameshvara | namaH shivAya devAya namaste brahmarUpiNe || 20|| yasya dyaurabhavanmUrdhA pAdau pR^ithvI disho bhujAH | AkAshamudaraM tasmai virAje praNamAmyaham || 34|| santApayati yo nityaM svabhAbhirbhAsayandishaH | brahmatejomayaM vishvaM tasmai sUryAtmane namaH || 35|| havyaM vahati yo nityaM rodrI tejomayI tanuH | kavyaM pitR^igaNAnAM cha tasmai vahnyAtmane namaH || 36|| ApyAyayati yo nityaM svadhAmnA sakalaM jagat | pIyate devatAsandhaistasmai chandrAtmane namaH || 37|| bibhartyasheShabhUtAni yo.antashcharati sarvadA | shaktirmAheshvarI tubhyaM tasmai vAyvAtmane namaH || 38|| sR^ijatyasheShamevedaM yaH svakarmAnurUpataH || svAtmanyavasthitastasmai chaturvaktrAtmane namaH || 39|| yaH shete sheShashayane vishvamAvR^itya mAyayA | AtmAnubhUtiyogena tasmai vishvAtmane namaH || 40|| bibharti shirasA nityaM dvisaptabhuvanAtmakam | brahmANDaM yo.akhilAdhAraM tasmai sheShAtmane namaH || 41|| yaH parAnte parAnandaM pItvA divyaikasAkShiNam | nR^ityatyanantamahimA tasmai rudrAtmane namaH || 42|| yo.antarA sarvabhUtAnAM niyantA tiShThatIshvaraH | taM sarvasAkShiNaM devaM namaste paramAtmane || 43|| yasya kesheShu jImUtA nadyaH sarvA~NgasandhiShu | kukShau samudrAshchatvArastasmai vyomAtmane namaH || 44|| yaM vinidrA yatashvAsAH santuShTAH samadarshinaH || jyotiH pashyanti yu~njAnAstasmai yogAtmane namaH || 45| yasya bhAsA vibhAtIdaM tadahaM tamasaH param | tattvaM sadA nirAkAraM chidrUpaM pArameshvaram || 46|| yayA santarate mAyAM yogI sa~NkShINakalmaShaH | aparAntAmaparyantAM tasmai vidyAtmane namaH || 47|| nityAnandaM nirAdhAraM niShkalaM paramaM shivam | prapadye paramAtmAnaM bhavantaM parameshvaram || 48|| evaM stutvA mahAdevaM brahmA tadbhAvabhAvitaH | prA~njaliH praNatastasthau gR^iNanbrahma sanAtanam || 49|| tatastatya mahAdevo nityayogamanuttamam | aishvaryaM brahmasadbhAvaM vairAgyaM cha dado haraH || 50|| iti saurapurANe trayoviMshatyadhyAyAntargataM brahmakR^itaM shivastotraM sampUrNam | ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}