% Text title : Brahmakrita Shiva Stuti % File name : shivastutiHbrahmakRRitA.itx % Category : shiva, stuti % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : Kalikapurana Adhyaya 18 shloka 70-82 % Latest update : January 15, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmakrita Shiva Stuti ..}## \itxtitle{.. brahmakR^itA shivastutiH ..}##\endtitles ## brahmovAcha \- hiraNyabAho brahmA tvaM viShNustvaM jagataH patiH | sR^iShTisthitivinAshAnAM hetustvaM kevalaM hara || 70|| tvamaShTamUrtibhiH sarvaM jagadvyApya charAcharam | utpAdakaH sthApakashcha nAshakashchApi vishvakR^it || 71|| tvAmArAdhya mahAdeva muktiM yAtA mumukShavaH | rAgadveShAdibhistyaktAH saMsAravimukhA budhAH || 72|| (tR^itIyaM yadbhavennetraM lalATasthaM maheshvara | satataM bhrAjamAnaM tat chitryaM tejI mumukShubhiH || 72ka ||) vibhinnavAyvagnijalaughavarjitaM na dUrasaMsthaM ravichandrasaMyutam | trimArgamadhyasthamanuprakAshakaM tattvaM paraM shuddhamayaM maheshvara || 73|| yadaShTashAkhasya taroH prasUnaM chidambuvR^iddhasya samIpajasya | tapashChadaHsaMsthagishasya pInaM sUkShmopagaM te vashagaM sadaiva || 74|| adhaH samAdhAya samIraNasvanaM nirud.hdhya chorddhvaM nishi haMsamadhyataH | hR^itpadmamadhye sumukhIkR^itaM rajaH parantu tejastava sarvadekShyatAm || 75|| prANAyAmaiH pUrakaiH stambhakairvA riktaishchitraishchodanaM yatparAkhyam | dR^ishyAdR^ishyaM yogibhiste prapa~nchAH shuddhaM vR^iddhaM tattvataste.asti labdham || 76|| sUkShmaM jagadvyApi guNaughapInaM mR^igyambudheH sAdhanasAdhyarUpam | chaurairakShairnojjhitaM naiva nItaM vittaM tavAstyarthahInaM mahesha || 77|| na kopena na shokena na mAnena na dambhataH | upayojya tu tadvittamanyatheva vivardhate || 78|| mAyayA mohitaH shambho vismR^itaM te hR^idi sthitam | mAyAM bhinnaM parij~nAya dhArayA.a.atmAnamAtmanA || 79|| mAyAsmAbhiH stutA pUrvaM jagadarthe maheshvara | tayA dhyAnagataM chittaM bahuyatnaiH prasAdhitam || 80|| shokaH krodhashcha lobhashcha kAmo mohaH parAtmatA | IrShyAmAnau vichikitsA kR^ipAsUyA jugupsatA || 81|| dvAdashaite buddhinAshahetavo manaso malAH | na tvAdR^ishairniShevyante shokaM tyaja tato hara || 82|| iti kAlikApurANe aShTAdashAdhyAyAntargatA brahmakR^itA shivastutiH samAptA | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}