% Text title : Shiva Stuti by Matsarasura % File name : shivastutiHmatsarAsurakRRitA.itx % Category : shiva % Location : doc\_shiva % Transliterated by : NA % Proofread by : NA % Description/comments : Mudgalapurana, Khanda 1, Adhyaya 24 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiva Stuti by Matsarasura ..}## \itxtitle{.. shivastutiH matsarAsurakR^itA ..}##\endtitles ## श्रीगणेशाय नमः । मत्सरासुर उवाच । नमस्ते त्रिदशेशाय शङ्कराय शिवाय च । निर्गुणाय गुणानां चेशाय सर्वगुणाय ते ॥ 12॥ अपाराय महादेव पिनाकधर ते नमः । नमो नमो महेशाय सर्वाधिपतये नमः ॥ 13॥ उमाकान्त नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय सर्पहाराय ते नमः ॥ 14॥ वृषध्वजाय नन्दीशवाहनाय त्रिशूलिने । भस्माङ्गरागधाराय व्याघ्राम्बरधराय ते ॥ 15॥ भालचन्द्र नमस्तुभ्यं पञ्चव्क्त्राय शम्भवे । दशबाहुधरायैव त्रिनेत्राय कपालिने ॥ 16॥ जटाजूटधरायैव नमो गङ्गाधराय ते । गिरिशाय नमस्तुभ्यं गजचर्मधराय ते ॥ 17॥ सदा ब्रह्ममयायैव नमो ब्रह्मप्रदायिने । निराधाराय नित्याय सुयोगिपतये नमः ॥ 18॥ अपारगुणधाराय रुद्राय तु नमो नमः ॥ किं स्तौमि त्वां महादेव यत्र वेदा विकुण्ठिताः ॥ 19॥ इति स्तुत्वा महेशानं मत्सरः प्रणनाम तम् । उत्थितं तं शिवः प्राह वरं वरय सुव्रत ॥ 20॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिविवर्धनम् । पठते शृण्वते सर्वकामदं प्रभविष्यति ॥ 21॥ विद्यामायुः सुखं राज्यं पुत्रपौत्रादिकं च यत् । भुक्तिं मुक्ति प्रदास्यामि स्तोत्रेण स्तुवतेऽसुर ॥ 22॥ श्रुत्वा शिववचो रम्यं प्रहृष्टो मत्सरोऽब्रवीत् । विनयावनतो भूत्वा शिव भक्तवरप्रदम् ॥ 23॥ मत्सर उवाच । यदि देवेश तुष्टोऽसि यदि दास्यसि मे वरान् । तदाऽभयं ते सर्वत्र भक्तिं देहि सदाशिव ॥ 24॥ पञ्चभूतात्मकं सर्वं त्रिगुणैः सुविराजितम् । तस्मान्मे मरणं शम्भो न कदाचिद्भवेदिह ॥ 25॥ आरोग्यादिसमायुक्तमैश्वर्यं देहि शाश्वतम् । ब्रह्माण्डस्य च राज्यं मे देहि देहि सदाशिव ॥ 26॥ मुद्गल उवाच । तस्यैतद्वचनं श्रुत्वा शिवो विस्मितमानसः । देवाः सर्षिगणाः सर्वे विस्मिताः प्राभवन् तदा ॥ 27॥ किमुक्तं मत्सरेणैवं का गतिर्वा भविष्यति । तपसोग्रेण सन्तुष्टः शिवस्तं प्रत्युवाच ह ॥ 28॥ शिव उवाच । यत्त्वया प्रार्थितं दैत्य तत्सर्वं ते भविष्यति । उग्रेण तपसा तुभ्यं मया दत्तं सुदुर्लभम् ॥ 29॥ इति मत्सरासुरकृता शिवस्तुतिः समाप्ता । 1\.24 ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}