% Text title : Rudraganakrita Shiva Stuti % File name : shivastutiHrudragaNakRRitA.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 31 - prAkAravarNane rudragaNArchanam | vAvRittashlokAH || % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rudraganakrita Shiva Stuti ..}## \itxtitle{.. rudragaNakR^itA shivastutiH ..}##\endtitles ## skandaH \- maNirudreshvaraM nAmnA chintAmaNigaNakShaye | prodyatkumbhaikavasatA pUjitaM taM gaNeshvaraiH || 12|| saMstutaM parayA bhaktyA chAntirikShe gaNaistadA || 13|| rudrAH \- saMsAratApajamahArujamAshu chesha sadyo vinAshaya maheshvara chArudR^iShTyA | rudro bhavAn shrutishikhAmalagItakIrte pAhIsha vedavachanairbhiShajAM tvamIshaH || 14|| skandaH \- evaM stuvanti taM devaM maNibhadreshvaraM gaNAH | taddakShiNe.api prAkAraM muktAratnavinirmitam || 15|| tanmadhyagopuravaraM maNimANikyanirmitam | mahAmaNishikhAkIlakalitaM shekharAnvitaM || 16|| rudrAvatAracharitairvR^iShabhaishchasamanvitam | ekAdashasahasraM vai tomarAsivarAyudhAH || 17|| mahAbalAmahotsAhA divyAstatra gaNAshshubhAH | jaTAmukuTashobhADhyAstArAnAthakalAdharAH || 18|| shivAj~nAkAriNassarve yauvanonmattavigrahAH | tatra sampUjayantyeva divyarudreshvaraM hi te || 19|| maNidhAmni mahAli~NgaM sampUjya stuvantIshvaram || 20|| rudragaNAH \- divyeshvara tridashavargajajAtaduHkhasantApavR^indapuranAshana te vinItam | devesha te varadayArasapAtramIsha tvasmAntsadAshiva sadaiva surakShatAnnaH || 21|| skandaH \- evaM stuvanti te rudrA divyarudreshvaraM tadA | gopuraM tachcha prAkAraM rakShanti satataM gaNAH || 22|| tatpashchAnmaNisa~NkLLiptaprAkAraM maNigopuram | rudrAvatAracharitairlalAmavR^iShashekharaiH || 23|| raumyA nAma gaNashreShThA mattamAta~NgavikramAH | tatra te pUjayantyeva raumyeshaM maNidhAmagam || 27|| pUjayanti stuvantyeva raumyAnAma gaNAshshivam || 28|| raumyAH \- tvadromajAtavidhayo haraviShNusa~NghA rakShanti deva jagatAM sthitinAshake.api | tvatpAdapa~NkajarajashshirasA vahantaH pAhIsha no.adya kR^ipayA sarasArdradR^iShTyA || 29|| skandaH \- itthaM stuvantite raumyA maheshaM bhaktibhAvitAH | uttare bhaumakAnAma gaNAshshambhormahAtmanaH || 30|| shivAj~nAkAriNo bhaumA balavIryaparAkramAH | tatottare cha prAkAre maNisAlojvalaprabhe || 34|| tanmadhyagopure chApi rudrakrIDAvR^iShairyute | maNirAjanmahAkumbhe ra~njite bhAnuprabhe || 35|| tiShThanti te cha rakShanti prAkAraM tachcha gopuram | taishcha bhaumeshvaraM nAmnA maNidhAmagato.architaH || 36|| saMstutaH parayAbhaktyAli~NgasaMsthomaheshvaraH || 37|| bhaumAH\- bhaumesha bhImarathata~NgarathA~NgadAne sammodito hariharAmbujalochanena | bhUmAtigAkhilagate paripAhi somadhAmottamA~Nga lalanA~nchitachArudeha || 38|| skandaH\- iti stuvanti te bhaumA mahAdevaM ghR^iNAnidhim | viMshatsahasraM paritaH prAkAramaNigopuraiH || 39|| || iti shivarahasyAntargate mAheshvarAkhye rudragaNakR^itA shivastutiH || \- || shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 31 \- prAkAravarNane rudragaNArchanam | vAvR^ittashlokAH || ## - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 31 - prAkAravarNane rudragaNArchanam . vAvRRittashlokAH .. Notes: Skanda ##skanda ## outlines the eulogies to Śiva ##shiva##, recited by the multitudes of Rudragaṇa-s ##rudragaNAH ## who guard and serve Śiva ##shiva ## at Mount Kailāsa ##kailAsa shaila##; and worship the respective Śivaliṅga-s ##shivali~Nga ## at their residences in the four cardinal directions around the Peak of Mount Kailāsa ##kailAsa mauli ## (viz. Cintāmaṇigaṇāḥ ##chintAmaNigaNAH ## in the East worship Maṇibhadreśvaram ##maNibhadreshvaram##, Rudrāḥ ##rudrAH ## in the South worship Divyarudreśvaram ##divyarudreshvaram##, Raumyāḥ ##raumyAH ## in the West worship Raumyeśam ##raumyesham##, Bhaumaka ##bhaumaka ## in the North worship Bhaumeśvaram ##bhaumeshvaram##) being ever-ready to execute the commands of Śiva ##shiva ## (Śivājñā ##shivAj~nA##).## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}