% Text title : Shambhavakrita Shiva Stuti % File name : shivastutiHshAmbhavakRRitA.itx % Category : shiva, stuti, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 25| 32-70 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shambhavakrita Shiva Stuti ..}## \itxtitle{.. shAmbhavakR^itA shivastutiH ..}##\endtitles ## namo नमस्तेऽस्तु नमो नमस्ते नमो नमस्ते गिरिजासहाय । मृत्युञ्जयानामय मामवाव गतिस्त्वमेवासि ममेन्दुमौले ॥ 1॥ त्वं कालकूटादिविषोद्भवानि दुःखानि सर्वाणि सुरासुराणाम् । दूरीकरोषि त्रिजगञ्जनित्री गौरी तवार्धाङ्गमनङ्गशत्रो ॥ 2॥ यो मङ्गलामङ्गलसूत्रसङ्गः स शङ्ग भङ्गाय कदापि नासीत् । स तावदाशु स्मृत एव शम्भो शुभानि सूते सुतरां ततानि ॥ 3॥ सन्तानसङ्घातममूहवृद्धिः समृद्धिरीशान पदे स्मृते मे । सम्भाविता तात विमुक्तिरन्ते निरन्तरायासुरवृन्दवन्द्य ॥ 4॥ यत्ते महादेवपदारविन्दमानन्दधाराम्बुदसुन्दरं मे । आनन्दमत्यद्भुतमातनोति सन्दर्शनादेव पिनाकपाणिः ॥ 5॥ कल्याणराशिः समुदेति वृद्धिं नष्टो महापातकपर्वतोऽपि । आनन्दगङ्गावितरङ्गभङ्गसङ्गेन सिक्तं कुरुते मनो मे ॥ 6॥ अपारपुण्यानि फलोन्मुखानि तपांसि दानान्यमितानि तानि । आनन्दगङ्गा ववृधे समृद्धा मतेः प्रवृद्धा मम चन्द्रमौले ॥ 7॥ त्वत्पादपद्मस्मरणेन्दुधाराप्यानन्दधारा तनुते विचित्रा । त्रिनेत्र तत्पात्रमहं पवित्रं त्वन्नेत्रसंसर्गविधूततन्त्रम् ॥ 8॥ यत्पादसेवानिरताः कृतार्थाः सुरेन्द्रलोकादिपदार्थमात्रे । वाञ्छां न कुर्वन्ति सुमेरुहस्ताः हस्तेन किं वा यवसं विधत्ते ॥ 9॥ त्वत्सेवया केवलमिन्दुमौले लक्ष्मीः पुरो धावति वन्दिरूपा । वाणी च वाणीरमणं विहाय उमासहाय स्मरणानुरागा ॥ 10॥ यागैर्न योगैरपि सागरान्तमहीप्रदानैरपि गोप्रदानैः । सुखान्यपाराणि न चन्द्रमौले त्वत्पादुकाराधनहेतुकाभिः ॥ 11॥ अपारसंसारमहाम्बुराशिविशोषणाय स्मरणं तवैव । महाग्रिकल्पान्यतिपातकानि धारा धरत्येतदुमासहाय ॥ 12॥ मम त्वदीयश्चरणः प्रभूतमैश्वर्यमाकल्पमनन्यलभ्यम् । सम्पादयत्येव विमुक्तिमन्ते किमन्यदत्रापि वराय योग्यम् ॥ 13॥ यस्मादिहामुत्र सुखप्रवाहाः त्वत्पादपद्मानुविलोकनेन । अतः किमन्यद्वरणीयमद्य यद्यस्ति तन्मे वद सावधानम् ॥ 14॥ स्वर्गापवर्गप्रदमित्यवैमि निधानदानक्षममित्यवैमि । त्वत्पादुकाध्यानमतो महेश किं देयमप्यस्ति जगत्त्रयेऽपि ॥ 15॥ अतः परं केवलमिन्दुमौले त्वत्पादपद्मस्मरणानुरक्तिः । विरक्तिरप्यब्जजलोकवासेऽप्यस्तु स्मरारे स्मर मामनाथम् ॥ 16॥ अनाथनाथस्त्वमुमासहाय मामप्यनाथं शरणं गतं भो । प्रपन्नमन्दार हरामरेश त्वया सनाथं कुरु मामनाथम् ॥ 17॥ यत्ते पदाम्भोरुहमब्जजादिमनःसरोजासनसन्निविष्टम् । तत्कष्टनाशाय समर्थमेव स्मृतं कदाचिन्मरणक्षणे वा ॥ 18॥ अर्धेन्दुमौले मरणक्षणे मे विभूतिरुद्राक्षविभूषणस्य । त्वत्पादपद्मस्मरणानुरागो भवत्वयं तात तव प्रसादः ॥ 19॥ तातस्त्वमेवासि ममेन्दुमौले माता भवानी युवयोः प्रसादात् । महेश्वराराधकसन्ततिर्मे सदा प्रवृद्धाऽस्तु वरोऽयमेकः ॥ 20॥ मत्सन्ततिः शङ्करपूजनेन दिने दिने वृद्धिमुपेत्य नित्यम् । करोतु गौरीरमणाङ्घ्रिपूजां प्रजाधनप्राणनहेतुभूताम् ॥ 21॥ लोके महेशार्चकपादुकार्चा धनार्जनासक्तधियो महान्तः । सुखानि भुक्त्वा सुकृतैरुदारैः दारैः कुमारैरपि भाग्यवन्तः ॥ 22॥ अनन्तकल्याणपरम्पराणां निदानमीशस्मरणं वरेण्यम् । तदेव तावन्मम सर्वदाऽस्तु मत्प्रार्थनीयं च तदेव शम्भो ॥ 23॥ शम्भो भवानीरमण प्रभो मां त्वद्दासदासादिपरम्परायाम् । विलोक्य वा पाहि कृपानिधान गतिस्त्वमेवासि ममेन्दुमौले ॥ 24॥ त्वमेव माताऽसि जगञ्जनित्री प्रिये महेशस्य पिता त्वमेव । महेश तस्मादव दीनबन्धो दयारसार्द्राक्षितटप्रसादैः ॥ 25॥ अपारपापप्रलयानलस्त्वं त्वत्पादपद्मस्मरणं क्षणं वा । अक्षीणपुण्याभरणेन लभ्यः त्वमीश ते पादमनुस्मरामि ॥ 26॥ श्रीकालकालहृदये कलयाप्नि नित्यं त्वां कालकालमहिले कलयेऽनुवेलम् । मच्चित्तमस्तु युवयोश्चरणारविन्दे वन्दे मुहुर्मुहुरहं विजहामि शोकम् ॥ 27॥ हे भूतनाथ भगवन् गिरिजासहाय हे गौरि देवि गिरिजे शिववल्लभे माम् । पाहि स्मरान्तक यमान्तक चन्द्रमौले पाहि स्मृताऽपि मधुकैटभहन्त्रि धात्रि ॥ 28॥ पाहि प्रभो भवभयापह मोहशत्रो पाहि त्रिलोचन सुरासुरसार्वभौम । पाहि प्रबोधजननि प्रलयावसान श्रीभललोचन विहारविनोदलीले ॥ 29॥ पाहि प्रपन्नसुरलोकविलोकनेन कृत्वा सुरारिविलयं करुणानिधाने । पाहि स्मरारिकरचारुविचारिताङ्गि श्रीमङ्गले सकलमङ्गलदानलोले ॥ 30॥ पाहि प्रसीद शिवभक्तमनन्यधन्य मान्यं मदन्यमपि धन्यमनन्यचित्तम् । पाहि प्रसादसुमुखैः करुणाकटाक्षैः दाक्षायणि प्रणतपापविनाशदक्षे ॥ 31॥ पाहि त्वमेव गतिरित्यनुवारमीश त्वत्पादपद्मभजने करवाणि वाणीः । सैषा मम स्फुरतु पाहि शिवे भवानि त्वत्पादपद्मभजने रतिरस्तु नित्यम् ॥ 32॥ पाहि स्मरामि हर ते चरणारविन्दं मन्दारकुन्दनवबिल्वदलादिपूज्यम् । पाहि स्मरामि गिरिराजसुते त्वदीय पादाम्बुजं त्रिदशचित्तकलत्रपात्रम् ॥ 33॥ वन्दे सर्वसुरासुरप्रभुमुमाकान्तं प्रशान्तं मुहुः सन्तानद्रुमपुण्यमण्टपमहासिंहासनाधिष्ठितम् । आनम्रामरवृन्दमौलिविलसत्कोटीरदिव्यप्रभा\- पुञ्जव्यञ्जितपादुके तव भजे मृत्युञ्जयावाव माम् ॥ 34॥ त्वामाराध्यतमं वदन्ति मुनयः सोमावतंसं प्रभुं वेदान्ता अपि संस्तुवन्ति भगवंस्त्वत्पादपद्मं मुहुः । त्वद्रूपं विदितं न योगिनिकरैः यागैश्च दानैस्तथा दीनानामवनैश्च निश्चितमिदं सर्वात्मना शङ्कर ॥ 35॥ शर्वाणीकुचहेमकुम्भविलसत्काश्मीररेणुपूरा\- पूरितदिव्यकान्तिरुचिरत्वत्पादपद्मं मुदा । वन्दे सुन्दरम द्रिजाकर तलालङ्कारसाराकरं वारं वारमनुस्मरामि सकलाभीष्टप्रदानाकरम् ॥ 36॥ कारुण्यामृतसागरामरवरापारानतिव्यत्यय\- व्यत्यस्तोन्नतपादकामितमणिश्रीरञ्जितं मां कुरु । त्वामेवाहमुपागतः शरणमित्यर्धेन्दुमौले स्मर स्मर्तव्येष्वहमेक एव भगवन् किं नावशिष्टः प्रभो ॥ 37॥ कल्याणानि तनोति मे तव पदाम्भोजं विपत्सन्ततिं दूरीकृत्य महाघसागरमहाकल्लोलमाला अपि । लीला ते खलु कालकाल जगतां सृष्टिस्थितिध्वंसना\- न्यायासोऽपि न तत्र तैलततमप्येतत्तव क्रीडनम् ॥ 38॥ मामा मुञ्च महेश मामकधिया मद्भागधेयं प्रियं शम्भो त्वच्चरणारविन्दभजनं तन्मे निधिः तद्धनम् । तन्मे सौख्यमहाम्बुधिश्च तरणोपायोप्यपायाम्बुधेः आनन्दाम्बुधिवीचिकादिरचना चातुर्यमर्यादभूः ॥ 39॥ ॥ इति शिवरहस्यान्तर्गते शाम्भवकृता शिवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 25| 32\-70 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 25. 32-70 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}