% Text title : Shiva Stuti by Mankanaka and Siddheshvaralinga Varnanam % File name : shivastutiHsiddheshvaralingavarNAnammankaNakakRRitA.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भर्गाख्यः पन्चमांशः । अध्यायः 34॥ - % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shiva Stuti by Mankanaka and Siddheshvaralinga Varnanam ..}## \itxtitle{.. मङ्कणककृता शिवस्तुतिरेवं सिद्धेश्वरलिङ्गवर्णानम् ..}##\endtitles ## ईश्वरः \- तत्प्रतीच्यां महादेवि प्रभासं नाम विश्रुतम् । प्रभासे वेनिका नाम नदी पुण्यप्रदा शुभा ॥ 1॥ तत्र शैववरा नित्यं भसितोद्धूलने रताः । त्रिपुण्ड्रभालाः सततमन्यपुण्ड्रविवर्जिताः ॥ 2॥ रुद्राक्षकवचाः सर्वे पञ्चाक्षरपरायणाः । रुद्राध्यायार्थकथनप्रवणाः शरणा मयि ॥ 3॥ मम लिङ्गार्चकाः सर्वे बिल्वपत्रादिसाधनैः । तैः शिवानर्पितं वारि फलं वा नोपभुज्यते ॥ 4॥ षट्सहस्रं मुनीन्द्राणां प्रभासे समवस्थितम् । तत्र मङ्कणको नाम पुरा सिद्धोऽभवन्मुनिः ॥ 5॥ तेन सिद्धेश्वरं लिङ्गं त्रिकालेषु समर्चितम् । बिल्वपत्रैश्च कल्हारैर्नीलैर्नीलोत्पलैरपि ॥ 6॥ नैवेद्यैः फलमूलादिकल्पितैः परमेश्वरि । सदा ममाराधनकृत् स मां तुष्टाव शङ्करि ॥ 7॥ सिद्धेशं सर्वसिद्धीनामाकरं भुवनेश्वरि ॥ \-\-\- मङ्कणकः \- सिद्धेश सिद्धगणपूज्यपदाब्जयुग्ममद्यैतदेकमनिशं दयया ददस्व । मुग्धेन्दुचूड मयि सिद्धिगणं त्वदीयैः (?) सिद्धोऽस्मि मोचय महाघसुपाशबद्धम् ॥ 8॥ बुद्धिं प्रसारय महेश सुखाय शम्भो त्वत्पादपूजनविधौ दृढभक्तियुक्ताम् । सक्तां सुदारतनयादिधनादिकेषु धान्येषु गोषु गृहवर्णगणेषु मुक्तिम् ॥ 9॥ देहि प्रसीद परमेश्वर पञ्चवक्त्र लोकेशमेति निखिलं सहभूतवर्गैः । वैमानिकाश्च सकलाः ससुराश्च लोकाः कालस्त्वमीश वडवामुखसन्निभोऽब्धौ ॥ 10॥ क्षेत्रोत्तमं मुनिवरैः सेवितं शाम्भवोत्तमैः । तत्र सिद्धेश्वरं नाम्ना लिङ्गं मुक्तिप्रदं मम ॥ 11॥ मद्भासनाकर्षणेन प्रभासमिति विश्रुतम् । हरिब्रह्मरुद्रेन्द्रसाम्राज्यजालं निकृष्टं तदुत्कृष्टकष्टैकनिष्ठम् । ममेशानलिङ्गार्चनध्यानतुष्टस्य लक्षस्थलिक्षायिता देववर्गाः ॥ 12॥ \-\-\- ईश्वरः \- इति मङ्कणकेनेशि संस्तुतोऽहं मुदा तदा । तमाहूय मुनिं सिद्धं सिद्धयस्तेऽभवंस्त्वयि ॥ 13॥ इति मत्तो वरं लब्ध्वा स तु मङ्कणको द्विजः । स्वकरात्पयसो धारां निःसृतां ददृशेऽम्बिके ॥ 14॥ सिद्धिः प्राप्तेसि च मया तस्य हर्षोऽजनि दुतम् । ननर्त सिद्धलिङ्गाग्रे करतालैः स शाम्भवः ॥ 15॥ \-\-\- मङ्कणकः \- स्वामिन्नन्नपते धनाधिपपते हे शैलकन्यापते हे कामान्तक हे पुरान्तक महादेवेश मां पालय । हे विश्वेश्वर भर्ग देव भगवन् हे चारुचामीकर\- स्फाराकारशशीरशोभित महासिद्धेश सिद्धिप्रद ॥ 16॥ हे भीमामरनायकाखिलमहापापेरुतापं हर रुद्रोग्रामितशङ्कर त्रिपुरजापारव्यथां संहर । हे कालान्तक कालकाल भवहन् कालाद्भयं संहार हे गङ्गोत्तमसङ्गरङ्गितजटाभारार्धचन्द्रस्फुर ॥ 17॥ कर्पूरोज्वलभूतिभूष भगवन् मां सर्वदा पालय हे भोगीश्वरकङ्कण प्रमथयानाथे प्रसीदाधुना । हे विश्वान्तक विश्वमेतदधुना त्वत्तो विभो निःसृतं पाहि त्वं परमेश्वरेश कृपया त्वन्मायया कल्पितम् ॥ 18॥ हे लिङ्गार्चनजातनन्दितनिजानन्दैकमोदप्रद हे । बिल्वादिदलोत्तमाङ्ग भगवन् मत्सिद्धिदातार्चने ॥ 19॥ \-\-\- ईश्वरः \- इत्थं ननर्त स मुनिः सिद्धिविस्मापितस्तदा । तेन वृत्तेन सकलं जगन्नृत्तपरं भवत् ॥ 20॥ सोद्विग्नास्त्रिदशाः सर्वे मुनिं ते ददृशुस्तदा । निमीलिताक्षं ध्यायन्तं सानन्दजललोचनम् ॥ 21॥ ब्रह्मोपेन्द्रेन्द्रविबुधान्नैवापश्यत्तदाऽम्बिके । सिद्धेश्वराग्रतः सर्वे स्तुवन्तं मां सुरास्तदा ॥ 22॥ सदा सब्रह्मकाः सर्वे सिद्धेशं मां प्रणम्य च । बिल्वैः सम्पूज्य मां सर्वे प्रार्थयन्ति तदा सुराः ॥ 23॥ \-\-\- देवाः \- भो शम्भो त्रिपुरान्तकान्तक महादेवेश विश्वाधिक विश्वाशास्य दयानिधे त्रिजगतां नाथ प्रसीदाव नः । भो भर्गामरधीर वीर भगवन् पाहीन्दुमौळे सुरान् नृत्ये तेन मुनीश्वरेण भुवनं नृत्यन्विनम्येद्ध्रुवम् ॥ 24॥ अयं मङ्कणकः सिद्धः सिद्धेश तव दर्शनात् । सिद्धिं परमिकां प्राप्तस्तेन नृत्यानि मोहितः ॥ 25॥ तं निवारय लोकेश लोकानां स्थितिहेतवे । तद्ब्रह्मणो वचः श्रुत्वा सिद्धरूप्यहमागतः ॥ 26॥ \-\-\- ईश्वरः \- जटामण्डलशोभाढ्यस्त्रिपुण्ड्रनिटिलोल्लसन् । रुद्राक्षहारवलयः कङ्कणाद्यैश्च शोभितः ॥ 27॥ भसितोद्धूलितवपुः स्वर्णवेत्रलसत्करः । शङ्खखड्गादिकलितकुण्डलैः शोभिवक्त्रकः ॥ 28॥ पादुकाविलसत्पादो मेखलां पादलम्बिनीम् । दधड्डमरुकं देवि नादयन्डरबरोऽम्बरम् ॥ 29॥ पादकङ्कणभूतस्य फणिनः श्वासफूत्कृतैः । वैनतेयमहापक्षकृतपीडो महेश्वरि ॥ 30॥ तस्याग्रतः स्थितो देवि सिद्धेशोऽहं मुनेस्तदा । स मुनिर्विस्मयाविष्टो मां प्रणम्य तदा स्थितः ॥ 31॥ पश्यतस्तस्य मेऽङ्गुष्ठो देवि सन्ताडितो मया । तस्माच्च भस्मनो राशिरुदभूत पर्वतोपमः ॥ 32॥ देवा मङ्कणकः शैवा अद्भुतं ददृशुस्तदा । नृत्तादुपारमद्विप्रो मया प्रोक्तः स मङ्कणः ॥ 33॥ गच्छ मङ्कण सिद्धिस्ते मत्प्रसादात्परा तव । मैव ते विस्मयो भूयादेतल्लिङ्गं हि सिद्धिदम् ॥ 34॥ प्रभासे पावने क्षेत्रे यो वा को वाऽपि मानवः । नियतः संवसेदत्र तस्य सिद्धिः परा भवेत् ॥ 35॥ सिद्धिप्रदमिदं लिङ्गं सिद्धेशाख्यं तु कामदम् । दर्शनादस्य लिङ्गस्य सर्वाः सिद्ध्यन्ति सिद्ध्यः ॥ 36॥ प्रभासे मत्प्रसादेन सिद्धलिङ्गमुदीक्ष्य च । मत्सायुज्यमवाप्नोति देवि सत्यं वदामि ते ॥ 37॥ ॥ इति शिवरहस्यान्तर्गते प्रभासक्षेत्रमाहात्म्ये मङ्कणककृता शिवस्तुतिरेवं सिद्धेश्वरलिङ्गवर्णानम् ॥ \- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः 34॥ \- ## - .. श्रीशिवरहस्यम् . भर्गाख्यः पन्चमांशः . अध्यायः 34.. - Notes: Prabhas Shiva Kshetra, is abode to Siddheshwara (Siddhesha) Linga and is located on the banks of River Venika (Vena). The story of Siddha Muni Mankanaka is narrated here; whereby, Shiva granted that worship at Siddheshwara Linga in Prabhas Kshetra would result in prompt acquisition of Siddhies and benefit of Shiva-Sayujya. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}