शुक्रकृता शिवस्तुतिः

शुक्रकृता शिवस्तुतिः

शुक्र उवाच । नमोऽस्तुशितिकण्ठाय कनिष्ठाय सुवर्चसे । लेलिहानाय काव्याय वत्सरायान्धसः पते ॥ १॥ कपर्दिने करालाय हर्यक्ष्णे वरदाय च । संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥ २॥ उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे । वसुरेताय रुद्राय तपसे चित्रवाससे ॥ ३॥ ह्रस्वाय व्युप्तकेशाय सेनान्ये रोहिताय च । कवये राजवृक्षाय तक्षकक्रीडनाय च ॥ ४॥ सहस्रशिरसे चैव सहस्राक्षाय मीढुषे । वराय भव्यरूपाय श्वेताय पुरुषाय च ॥ ५॥ गिरशाय नमोऽर्काय बलिने आज्यपाय च । सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥ ६॥ निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ ७॥ महादेवाय शर्वाय विश्वरूपशिवाय च । हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥ ८॥ वास्तोष्पते पिनाकाय मुक्तये केवलाय च । मृगव्याधाय दक्षाय स्थाणवे भाषणाय च ॥ ९॥ बहुनेत्राय धुर्य्याय त्रिनेत्रायेश्वराय च । कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥ १०॥ बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । पिनाकिने चेषुमते चित्राय रोहिताय च ॥ ११॥ दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ १२॥ साङ्ख्याय चैव योगाय व्यापिने दीक्षिताय च । अनाहताय शर्वाय भव्येशाय यमाय च ॥ १३॥ रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये । चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥ १४॥ शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे । भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥ १५॥ क्रूरायाविकृतायैव भीषणाय शिवाय च । सौम्याय चैव मुख्याय धार्मिकाय शुभायच ॥ १६॥ अवध्यायामृतायैव नित्याय शाश्वताय च । व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥ १७॥ क्षेमाय सहमानाय सत्याय चामृताय च । कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥ १८॥ सोमपायाऽऽज्यपायैव धूमपायोष्मपाय च । शुचये परिधानाय सद्योजाताय मृत्यवे ॥ १९॥ पिशिताशाय सर्वाय मेघाय विद्युताय च । व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे ॥ २०॥ त्रिपुरघ्नाय तीर्थायावक्राय रोमशाय च । तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥ २१॥ रोचमानाय चण्डाय स्फीताय ऋषभायच । व्रतिने युङ्जमानाय शुचये चोर्ध्वरेतसे ॥ २२॥ असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च । कृशानवे प्रचेताय वह्नये निर्मलाय च ॥ २३॥ रक्षोघ्नाय पशुघ्नायाविघ्नाय श्वसिताय च । विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च ॥ २४॥ कृष्णाय च जयन्ताय लोकानामीश्वराय च । अनाश्रिताय वेध्याय समत्वाधिष्ठितायच ॥ २५॥ हिरण्यबाहवे चैव व्याप्ताय च महाय च । सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥ २६॥ क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च । कपिलाय पिशङ्गाय महादेवाय धीमते ॥ २७॥ महाकायाय दीप्ताय रोदनाय सहाय च । दृढधन्विने कवचिने रथिने च वरूथिने ॥ २८॥ भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे । अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥ २९॥ नमोऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे । पशूनां पतये तुभ्यं भूतानां पतये नमः ॥ ३०॥ प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च । वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः ॥ ३१॥ त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुः श्रोत्रमयाय च । भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥ ३२॥ वसवे चैव साध्याय रुद्रादित्यसुराय च । विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥ ३३॥ अग्नीष्टोमविधिज्ञाय पशुमन्त्रौषधाय च । स्वयम्भुवे ह्यजायैव अपूर्वप्रथमाय च । प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥ ३४॥ आत्मेशायात्मवश्याय सर्वेशातिशयाय च । सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥ ३५॥ निर्गुणाय गुणज्ञाय व्याकृतायामृताय च । निरुपाख्याय मित्राय तुभ्यं साङ्ख्यात्मने नमः ॥ ३६॥ पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ ३७॥ अव्यक्ताय च महते भूतादेरिन्द्रियाय च । आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः ॥ ३८॥ नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च । बुद्ध्याय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥ ३९॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु । सत्यान्तेषु महाद्येषु चतुर्षु च नमोऽस्तु ते ॥ ४०॥ नमः स्तोत्रे मया ह्यस्मिन् यदि न व्याहृतं भवेत् । मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि ॥ ४१॥ इति मत्स्यपुराणान्तर्गता शुक्रकृता शिवस्तुतिः समाप्ता । matsyapurANAntargataM adhyAya 47 sholkAH 128-168 Transliterated by Subrahmanyam Yvs yvspmp at gmail.com/ Proofread by Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shivastutiH 1 shukrakRitA
% File name             : shivastutishukra.itx
% itxtitle              : shivastutiH 01 (matsyapurANAntargataM shukrakRitA namo.astushitikaNThAya)
% engtitle              : shivastutiH 1
% Category              : shiva, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Subrahmanyam Yvs yvspmp at gmail.com
% Proofread by          : Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : matsyapurANa adhyAya 47 sholkAH 128-168
% Latest update         : July 21, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org