% Text title : shivasUtrANi % File name : shivasutra.itx % Category : सूत्र, शिव, स्वर, काश्मीरशैवदर्शनम् % Location : doc\_shiva % Proofread by : Ruma Dewan % Description-comments : 1 shaambhavopaaya 2 shaaktopaaya 3 aaNavopaaya % Latest update : 1999, September 15, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siva Sutras ..}## \itxtitle{.. shrIshivasUtrANi ..}##\endtitles ## || शिवसूत्राणि ॥ उन्मेष सूत्र क्रम\-सङ्ख्या 1 शाम्भवोपाय 1\-22 2 शाक्तोपाय 1\-10 3 आणवोपाय 1\-45 ॥ OM नमश्शम्भवे स्वात्मानन्दप्रकाशवपुषे ॥ अथ शिवसूत्राणि । \section{prathamonmeShaH shAmbhavopAyaH} चैतन्यमात्मा ॥ 1॥ (चैतन्यम् आत्मा) ज्ञानं बन्धः ॥ 2॥ (ज्ञानम् बन्धः) योनिवर्गः कलाशरीरम् ॥ 3॥ (योनि\-वर्गः कला\-शरीरम्) ज्ञानाधिष्ठानं मातृका॥ 4॥ (ज्ञान अधिष्ठानम् मातृका) उद्यमो भैरवः ॥ 5॥ (उद्यमः भैरवः) शक्तिचक्रसन्धाने विश्वसंहारः ॥ 6॥ (शक्ति\-चक्र\-सन्धाने विश्व\-संहारः) जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ 7॥ (जाग्रत् स्वप्न सुषुप्ति भेदे तुर्य आभोग सम्भवः) ज्ञानं जाग्रत् ॥ 8॥ (ज्ञानम् जाग्रत्) स्वप्नो विकल्पाः ॥ 9॥ (स्वप्नः विकल्पाः) अविवेको मायासौषुप्तम् ॥ 10॥ (अविवेकः माया सौषुप्तम्) त्रितयभोक्ता वीरेशः ॥ 11॥ (त्रितय\-भोक्ता वीरेशः) विस्मयो योगभूमिकाः ॥ 12॥ (विस्मयः योग\-भूमिकाः) इच्छाशक्तिरुमा कुमारी ॥ 13॥ (इच्छा\-शक्तिः उमा कुमारी) दृश्यं शरीरम् ॥ 14॥ (दृश्यम् शरीरम्) हृदये चित्तसङ्घट्टाद्दृश्यस्वापदर्शनम् ॥ 15॥ (हृदये चित्त\-सङ्घटात् दृश्य\-स्वाप\-दर्शनम्) शुद्धतत्त्वसन्धानाद्वाऽपशुशक्तिः ॥ 16॥ (शुद्ध\-तत्त्व सन्धानात् वा a\-पशु\-शक्तिः) वितर्क आत्मज्ञानम् ॥ 17॥ (वितर्क आत्म\-ज्ञानम्) लोकानन्दः समाधिसुखम् ॥ 18॥ (लोक\-आनन्दः समाधि\-सुखम्) शक्तिसन्धाने शरीरोत्पत्तिः ॥ 19॥ (शक्ति\-सन्धाने शरीर उत्पत्तिः) भूतसन्धानभूतपृथक्त्वविश्वसङ्घट्टाः ॥ 20॥ (भूत\-सन्धान भूत\-पृथक्त्व विश्व\-सङ्घट्टाः) शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ 21॥ (शुद्ध\-विद्या उदयात् चक्र\-ईशत्व\-सिद्धिः) महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ 22॥ (महा\-ह्रद अनुसन्धानात् मन्त्र\-वीर्य अनुभवः) इति शाम्भवोपायाख्ये प्रथमोन्मेषसूत्राणि । \section{dvitIyonmeShaH shAktopAyaH} चित्तं मन्त्रः ॥ 1॥ (चित्तम् मन्त्रः) प्रयत्नः साधकः ॥ 2॥ (प्रयत्नः साधकः) विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ 3॥ (विद्या\-शरीर\-सत्ता मन्त्र\-रहस्यम्) गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ 4॥ (गर्भे चित्त\-विकासः अविशिष्ट\-विद्या\-स्वप्नः) विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ 5॥ (विद्या\-समुत्थाने स्वा\-भाविके खेचरी शिव\-अवस्था) गुरुरुपायः ॥ 6॥ (गुरुः उपायः) मातृकाचक्रसम्बोधः ॥ 7॥ (मातृका\-चक्र\-सम्बोधः) शरीरं हविः ॥ 8॥ (शरीरम् हविः) ज्ञानमन्नम् ॥ 9॥ (ज्ञानम् अन्नम्) विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ 10॥ (विद्या\-संहारे तत्\-उत्थ स्वप्न\-दर्शनम्) इति शाक्तोपायाख्ये द्वितीयोन्मेषसूत्राणि । \section{tR^itIyonmeShaH ANavopAyaH} आत्मा चित्तम् ॥ 1॥ (आत्मा चित्तम्) ज्ञानं बन्धः ॥ 2॥ (ज्ञानम् बन्धः) कलादीनां तत्त्वानामविवेको माया ॥ 3॥ (कला\-आदिनाम् तत्त्वानाम् अविवेको माया) शरीरे संहारः कलानाम् ॥ 4॥ (शरीरे संहारः कलानाम्) नाडीसंहारभूतजयभूतकैवल्यभूतपृथक्त्वानि ॥ 5॥ (नाडी\-संहार भूतजय\-भूतकैवल्य\-भूतपृथक्त्वानि) मोहावरणात्सिद्धिः ॥ 6॥ (मोह+आवरणात् सिद्धिः) मोहजयादनन्ताभोगात्सहजविद्याजयः ॥ 7॥ (मोह\-जयात् अनन्त आभोगात् सहज\-विद्या\-जयः) जाग्रद्द्वितीयकरः ॥ 8॥ (जाग्रत् द्वितीय करः) नर्तक आत्मा ॥ 9॥ (नर्तक आत्मा) रङ्गोऽन्तरात्मा ॥ 10॥ (रङ्गः अन्तरात्मा) प्रेक्षकाणीन्द्रियाणि ॥ 11॥ (प्रेक्षकाणि इन्द्रियाणि) धीवशात्सत्त्वसिद्धिः ॥ 12॥ (धी\-वशात् सत्त्व\-सिद्धिः) सिद्धः स्वतन्त्रभावः ॥ 13॥ (सिद्धः स्वतन्त्र\-भावः) यथा तत्र तथान्यत्र ॥ 14॥ (यथा तत्र तथा अन्यत्र) बीजावधानम् ॥ 15॥ (बीज अवधानम्) आसनस्थः सुखं ह्रदे निमज्जति ॥ 16॥ (आसनस्थः सुखम् ह्रदे निमज्जति) स्वमात्रानिर्माणमापादयति ॥ 17॥ (स्व\-मात्रा निर्माणम् आपादयति) विद्याऽविनाशे जन्मविनाशः ॥ 18॥ (विद्या अविनाशे जन्म\-विनाशः) कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ 19॥ (क\-वर्ग आदिषु माहेश्वरी आद्याः पशु\-मातरः) त्रिषु चतुर्थं तैलवदासेच्यम् ॥ 20॥ (त्रिषु चतुर्थम् तैलवत् आसेच्यम्) मग्नः स्वचित्तेन प्रविशेत् ॥ 21॥ (मग्नः स्वचित्तेन प्रविशेत्) प्राणसमाचारे समदर्शनम् ॥ 22॥ (प्राण\-समाचरे सम\-दर्शनम्) मध्येऽवरप्रसवः ॥ 23॥ (मध्ये अवर प्रसवः) मात्रास्वप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम्॥ 24॥ (मात्रा\-स्वप्रत्यय\-सन्धाने नष्टस्य पुनः उत्थानम्) शिवतुल्यो जायते ॥ 25॥ (शिव तुल्यो जायते) शरीरवृत्तिर्व्रतम् ॥ 26॥ (शरीर\-वृत्तिः व्रतम्) कथा जपः ॥ 27॥ (कथा जपः) दानमात्मज्ञानम् ॥ 28॥ (दानम् आत्मज्ञानम्) योऽविपस्थो ज्ञाहेतुश्च ॥ 29॥ (यो अविपस्थः ज्ञा\-हेतुः च) स्वशक्तिप्रचयोऽस्य विश्वम् ॥ 30॥ (स्व\-शक्ति प्रचयो अस्य विश्वम्) स्थितिलयौ ॥ 31॥ (स्थिति\-लयौ) तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥ 32॥ (तत् प्रवृत्तौ अपि अनिरासः संवेतृ\-भावात्) सुखदुःखयोर्बहिर्मननम् ॥ 33॥ (सुख\-दुःखयोः बहिः मननम्) तद्विमुक्तस्तु केवली ॥ 34॥ (तत् विमुक्तः तु केवली) मोहप्रतिसंहतस्तु कर्मात्मा ॥ 35॥ (मोह\-प्रतिसंहतः तु कर्म आत्मा) भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ 36॥ (भेद\-तिरस्कारे सर्ग अन्तर कर्मत्वम्) करणशक्तिः स्वतोऽनुभवात् ॥ 37॥ (करण\-शक्तिः स्वतः अनुभवात्) त्रिपदाद्यनुप्राणनम् ॥ 38॥ (त्रिपद\-आदि अनुप्राणनम्) चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ 39॥ (चित्त\-स्थिति\-वत् शरीर\-करण\-बाह्येषु) अभिलाषाद्बहिर्गतिः संवाह्यस्य ॥ 40॥ (अभिलाषात् बहिः गतिः संवाह्यस्य) तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥ 41॥ (तत् आरूढ प्रमितेः तत् क्षयात् जीव\-संक्षयः) भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ 42॥ (भूत\-कञ्चुकी तदा विमुक्तो भूयः पति\-समः परः) नैसर्गिकः प्राणसम्बन्धः ॥ 43॥ (नैसर्गिकः प्राण\-सम्बन्धः) नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्नेषु ॥ 44॥ (नासिका\-अन्तर्मध्य\-संयमात् किमत्र सव्य\-अपसव्य सौषुम्णेषु) भूयः स्यात्प्रतिमीलनम् ॥ 45॥ (भूयः स्यात् प्रति\-मीलनम्) इति आणवोपायाख्ये तृतीयोन्मेषसूत्राणि । ॥ इति वसुगुप्तेन समुपार्जित शिवसूत्राणि ॥ ॥ iti shivam || ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}