% Text title : Papamurtirproktam Shivavidyamahimavarnanam 2 % File name : shivavidyAmahimAvarNanam2.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 6 | 87-101 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Papamurtirproktam Shivavidyamahimavarnanam ..}## \itxtitle{.. पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनम् ..}##\endtitles ## शैवविद्यादीक्षितोऽयं अत्र तत्पापसाधनम् । यस्यास्ति शैवविद्यायां बुद्धिः सोऽपि महान् खलु ॥ 87॥ तत्र निष्ठुरमुक्त्वान्ते नरकं याति सर्वथा । अज्ञानेन प्रमादाद्वा प्रसङ्गाद्वा कदाचन ॥ 88॥ शिवज्ञानान्वितं दृष्ट्वा न नमेद्यः स पापधीः । शैवविद्यादूपकानां नरके वसतिः खलु ॥ 89॥ अतः परं त्वयाऽप्याशु गन्तव्यं नरके ध्रुवम् । शैवदीक्षापूतदेहः पुण्यपुञ्ज इति स्मृतः ॥ 90॥ तत्र निष्ठुरमुक्त्वाऽन्ते यान्त्येव नरकं ध्रुवम् । विभूतिधारणे भक्तिः शङ्करे शाङ्करेऽपि वा ॥ 91॥ यस्य स्यात् स तु मुक्तः स्यात् अन्यस्य तु न सा खलु । भस्मधारणपूतात्मा यः पूतः शिवविद्यया ॥ 92॥ स एव तावदुष्कृष्टः तत्रेष्टं चेष्टभाषणम् । शिवविद्यादीक्षितेषु विनयेनानुवर्तनम् ॥ 93॥ सर्वपापविनाशाय सद्य एव प्रजायते । शिवविद्यामणिः कण्ठे यदा यस्याधितिष्ठति ॥ 94॥ तदा तद्वशमायान्ति सर्वे ब्रह्मादयः सुराः । कल्पान्तवह्निरूपस्य बालस्यास्याधुना मया ॥ 95॥ तेजो न सह्यते सोढुं निष्ठुरोक्तिस्तु दूरतः । यस्तु स्वापेक्षया नीचः तत्र निष्ठुरभाषणम् ॥ 96॥ कदाचिदुचितं तत्राप्युचितं तत् कथं सदा । स्वाधीनां रसनां प्राप्य निष्ठुरं यो वदिष्यति ॥ 97॥ स नारकीति विज्ञेयो यतस्तत् पापसाधनम् । शिवनामोच्चारणाय सृष्टा जिह्वा विशेषतः ॥ 98॥ ततस्तया निष्ठुरोक्तिः न युक्ता देहिनां खलु । मधुरान्मधुरं मनोहरं सुकरं शङ्करनाम केवलम् । वदति श्रुतिभूतिपावनो मधुरास्वादनलोलजिह्वया ॥ 99॥ मधुरोक्तिभिरेव तोषणं मधुरालापसुधारसज्ञया । अनया खलु जिह्वया मुहुः शिवनामामृतपानमीप्सितम् ॥ 100॥ आरोग्यं परमायुरुत्तममतिः सौभाग्यवृद्विर्यशः श्रेयो रूपमुदारता रतिसुखं सन्तानवृद्धिर्महः । कान्तिः शौर्यमपारशत्रुविजयो विद्याऽपि सम्प्राप्यते नित्यं शङ्करपूजया शिवमहाविद्यावता सर्वथा ॥ 101॥ ॥ इति शिवरहस्यान्तर्गते पापमूर्तिर्प्रोक्तं शिवविद्यामहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 6 \- नारदात् राजबालस्य शिवविद्योपदेशमहिमवर्णनम् । 87\-101॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 6 - नारदात् राजबालस्य शिवविद्योपदेशमहिमवर्णनम् । 87-101॥## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}