% Text title : Shivena Ribhum Prati Sutropadeshah % File name : shivenaRRibhuMpratisUtropadeshaH.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 2 | 1-95॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivena Ribhum Prati Sutropadeshah ..}## \itxtitle{.. shivena ऋभुं प्रति सूत्रोपदेशः ..}##\endtitles ## श्रुणु पद्मजसम्भूत मत्तः सूत्रविधिक्रमम् । ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ 2\.1॥ व्यासा मन्वन्तरेषु प्रतियुगजनिताः शाम्भवज्ञानसिद्ध्यै भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः । कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा\- कान्तात्प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ 2\.2॥ जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै\- र्योगैर्योगाद्युपायैर्यमनियममहासाङ्ख्यवेदान्तवाक्यैः । श्रोतव्यो भगवान्न रूपगुणतो मन्तव्य इत्याह हि वे\- दोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ 2\.3॥ जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् । श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शम्भुं नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ 2\.4॥ योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् । तस्मात्तर्कवितर्ककर्कशधिया नातिक्रमेत्तां धियं स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ 2\.5॥ तत्त्वस्यापि समन्वयात्श्रुतिगिरां विश्वेश्वरे चोदना सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति । आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया वेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ 2\.6॥ नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे । गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं तच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ 2\.7॥ हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवेद् रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् । स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ 2\.8॥ श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा\- सनाथो नाथानां स च किल न कश्चिज्जनिभवः । स एवानन्दात्मा श्रुतिकथितकोशादिरहितो विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ 2\.9॥ तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृ\- न्मन्त्रैर्वर्णकृतक्रमेण भगवान्सत्याद्यनन्तोच्यते । नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ 2\.10॥ पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः । आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः (नल्पतः)॥ 2.11॥ सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे अतोत्थानं द्वैते न भवति परे वै विलयने । तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं न गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ 2\.12॥ अधीनञ्चार्थं तद्भवति पुनरेवेक्षणपरं स्वतन्त्रेच्छा शम्भोर्न खलु करणं कार्यमपि न ॥ 2\.13॥ ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदे प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् । न विज्ञेयं देहप्रविलयशतोत्थानगणना स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ 2\.14॥ महद्वच्चाणीयो भवति च समो लोकसदृशा तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः । न सङ्ख्याभेदेन त्रिभुवनविभवादतिकरं स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ 2\.15॥ प्राणादुद्गतपञ्चसङ्ख्यजनिता तद्वस्त्रिवच्च श्रुतं तच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः । ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ 2\.16॥ जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् । अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः । प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ 2\.17॥ प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं अभिध्योपादेशाद्भवति उभयाम्नायवचनैः । भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ 2\.18॥ अभिध्योपादेशात्स बहु भवदीक्षादिवशतः समासा(भो)चोभाभ्यां प्रकृतिजसमाम्नायवचनात् । अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ 2\.19॥ आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो अतो हेतोर्धर्मो न भवति शिवः कारणपरः । हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवा\- न्नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ 2\.20॥ भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत्किन्ततः आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः । तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ 2\.21॥ भूतादिव्यपदेशतोऽपि भगवत्यस्मिन्महेशे ध्रुवं यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः । विश्वं विश्वपतेरभूत्तदुभयं प्रामाण्यतो दर्शना\- त्प्राणस्यानुगमात्स एव भगवान्नान्यः पथा विद्यते ॥ 2\.22॥ न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः तथैवायुर्देहे अरनिवहवच्चक्रगमहो । अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैः शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ 2\.23॥ प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो महाभूतैर्जातं जगदिति च तज्जादिवचनैः । अतोऽणीयाञ्ज्यायानपि द्विविधभेदव्यपगता विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ 2\.24॥ सम्भोगप्राप्तिरेव प्रकटजगतः कारणतया सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् । अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं महामृत्युर्देशो भवति शिखरन्नाद इति च ॥ 2\.25॥ प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे । प्रविशति शिव एव भोगभोक्तृनियमनदर्शनतो हि वाक्यजातम् ॥ 2\.26॥ विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् । अतोऽन्तरा वाक्यपदैः समर्थितः स्थानादियोगैर्भगवानुमापतिः ॥ 2\.27॥ सुखाभिधानात्सुखमेव शम्भुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः । श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽपि विद्यया ॥ 2\.28॥ अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् । भयभीताः खलु यस्य सोमसूर्यानलवाय्वम्बुजसम्भवा भ्रमन्ति ॥ 2\.29॥ अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः । भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ 2\.30॥ न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं न शारीरं भेदे (भेद) भवति अगजानायकवरे । अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च परादादित्यं चामतिरपि च भेदप्रकलने ॥ 2\.31॥ भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा । भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ 2\.32॥ स्मृतं मानं शम्भौ भगवति च तत्साधनतयाप्यतो दैवं भूतं न भवति च साक्षात्परशिवे । अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथा सम्पत्तिर्वै भुवि भवति किं शम्भुकलने ॥ 2\.33॥ यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात्साक्ष्येव बाह्यान्तरा । शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन च तच्चाप्युत्क्रमणस्थितिश्च विलये भुङ्क्तेऽप्यसौ (भुङ्क्त्येऽप्यसौ) शङ्करः ॥ 2\.34॥ तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुना शृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते । तथा धर्मापत्तिर्भवति परमाकाशजनितं प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ 2\.35॥ अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता । अतो मर्शान्नायं भवति भवभावात्मकतया शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ 2\.36॥ परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो निरुक्तं चाल्पं यत्त्वनुकृति तदीयेऽह्नि महसा । विभातीदं शश्वत्प्रमतिवरशब्दैः श्रुतिभवैः ॥ 2\.37॥ यो व्यापकोऽपि भगवान्पुरुषोऽन्तरात्मा । वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ 2\.38॥ प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं मानेनापि च सम्भवाभ्रमपरो वर्णं तथैवाह हि । शब्दञ्चापि तथैव नित्यमपि तत्साम्यानुपत्तिक्रिया मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो (ज्योतिष्ट्रभावो) भवेत् ॥ 2\.39॥ भावञ्चापि शुगस्य तच्छ्रवणतो जात्यन्तरासम्भवा\- त्संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा (यो वक्तुकामो) मनाक् । ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात्पर\- ञ्ज्योतिश्चाभिनिविश्य व्योम परमानन्दम्परं विन्दति ॥ 2\.40॥ स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा स एवात्मा दोषैर्विगतमतिकायः परशिवः । स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ 2\.41॥ प्रधानानान्तेषां भवति इतरेषामनुपमो\- .अप्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः । स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ 2\.42॥ असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा अभीमानोद्देशादनुगतिरथाक्षादिरहितः । स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ 2\.43॥ भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो नैनं शास्ति प्रभुमतिपरं वाचि वारम्भणेभ्यः (वा विचारम्भणेभ्यः) | भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवे\- त्सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ 2\.44॥ युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणं प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा । परः प्राणोद्देशाद्धितकरणदोषाभिधधिया तथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ 2\.45॥ प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं स्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा । विकाराणां भेदो न भवति वियोज्यो गुणधियां अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ 2\.46॥ स कर्मारम्भाद्वा उपलभति यद्येति च परं सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् । भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुकवस्थानं नैव प्रभवति तृणेषूद्यतमतेस्तथाभावात्पुंसि प्रकटयति कार्यं च करणम् ॥ 2\.47॥ अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्\- प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् । महद्दीर्घं ह्रस्वमुभयमपि कर्मैव करणे तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ 2\.48॥ न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन प्रकाशवैयर्थ्यमतो हि मात्रा । सूर्योपमा प्रभवतित्वतथा उदत्वा\- (सूर्योपमा प्रभति चत्वतथाम्बुदत्वा) त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ 2\.49॥ तदव्यक्तं न ततो लिङ्गमेतत्तथोभयव्यपदेशाच्च तेजः । प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्ध्या ॥ 2\.50॥ विशेषतश्चोपपत्तेस्तथान्यदतः फलञ्चोपपद्येत यस्मात् । महेश्वराच्छ्रुतिभिश्चोदितं यद्धर्मं परे चेश्वरं चेति चान्ये । न कर्मवच्चेश्वरे भेदधीर्नः ॥ 2\.51॥ भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः । अथान्यथात्वं वचसोऽसौ वरीयान्संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ 2\.52॥ सर्वत्राभेदादनयोस्तथान्यत्प्राधान्यमानन्दमयः शिरस्त्वम् । तथेतरे त्वर्थसामान्ययोगात्प्रयोजनाभावतयाऽप्ययाय ते ॥ 2\.53॥ शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्तथान्वयादितराख्यानपूर्वम् । अशब्दत्वादेवमेतत्समानमेवञ्च संविद्वचनाविशेषात् ॥ 2\.54॥ तद्दर्शनात्सम्भृतञ्चैवमेषोऽनाम्नायाद्वेद्यभेदात्परेति । गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ 2\.55॥ यथाधिकारं स्थितिरेव चान्तरा (तथात्मनः) तत्रैव भेदाद्विशिषन्हीतरवत् । अन्यत्तथा सत्यकृत्या तथैके कामादिरत्रायतनेषु चादरात् ॥ 2\.56॥ उपस्थिते तद्वचनात्तथाग्नेः संलोप एवाग्निभवः प्रदाने । अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः क्रिया परं चासमानाच्च दृष्टेः ॥ 2\.57॥ श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव । तद्भावभावदुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥ 2\.58॥ अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥ 2\.59॥ रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि । तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि य\- द्विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ 2\.60॥ दोषोभयोरपि तदा स्वगमोऽभ्युपेया । स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ 2\.61॥ नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिव\- तद्भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते । सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः । कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ 2\.62॥ सम्बन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपि तच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता । उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि ??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ 2\.63॥ अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् । शब्देभ्योऽप्यमतं श्रुतं भवति तज्ज्ञानं परं शाम्भवं यावल्लोकविभागकल्पनवशाद्भूतक्रमात्सर्जति ॥ 2\.64॥ तस्यासम्भवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः । चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ 2\.65॥ विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् । न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ 2\.66॥ नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि । संज्ञान एवात्र (सन्तान एवात्र) गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ 2\.67॥ स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः । गुणादालोकेषु व्यतिकरवतो गन्धवहतः परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ 2\.68॥ यावच्चात्मा नैवा दृश्येत दोषैः पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् । मनोऽन्यत्रायदि कार्येषु गौणं विमुखः कर्ता शाश्वतो विहरति उपादानवशतः ॥ 2\.69॥ अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वद\- तुपालब्धुं शक्तेर्विपरति समाध्या (विपर्ये समाध्या) क्षुभितया । परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया (सुयत्नक्षुभितया) परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ । तनोः सम्बन्धेन प्रविशति परं ज्योतिकलने ॥ 2\.70॥ आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् । आकाशवत्सर्वगतोऽव्ययात्मा आसन्धिभेदात्प्रतिदेशभावात् ॥ 2\.71॥ तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलना\- दघस्तोये सृत्यः प्रथितगतिशेषेण कथितः । हस्तादयस्त्वणवः प्राणवायोः चक्षुस्तथा करणत्वान्न दोषः ॥ 2\.72॥ यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि । भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ 2\.73॥ आत्मैकत्वात्प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा । भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ 2\.74॥ चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् । व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ 2\.75॥ तद्दर्शनन्तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् । चिरन्तपः शुद्धिरतो विशेषात्ते स्थावरे चाविशेषार्थवादः ॥ 2\.76॥ सन्ध्यांशसृष्ट्या किल निर्ममे जगत्पुत्रेषु मायामयतोऽव्ययात्मा । कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् । जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दम्तिरोधानकृत् ॥ 2\.77॥ देहयोगाथ्रसते वर्धते यः तत्रैवान्यत्पश्यते सोऽथ बोधात् । स शोशुचानस्मृतिशब्दबोधः ॥ 2\.78॥ नानाशब्दादिभेदात्फलविविधमहाकर्मवैचित्र्ययोगा\- दीष्टेतां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः । तद्दर्शनात्सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ 2\.79॥ वाचा समारम्भणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् । तुल्यन्दृशा सर्वतः स्याद्विभागः अध्यापयात्रान्नविशेषतस्तु ते ॥ 2\.80॥ कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्त्वतोऽन्यः । अनुष्ठेयं चान्यत्श्रुतिशिरसि निष्ठाभ्रमवशात् । विधिस्तुत्या भावम्प्रवदति रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ 2\.81॥ प्राणात्यये वापि समन्तथान्नमबाधतः स्मृतितः कामकारे । विहिताश्रमकर्मतः सहैव कार्यात्तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ 2\.82॥ तथान्तरा चापि स्मृतेर्विशेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका । सैवाधिकारादर्शनात्तदुक्तमाचारतः स्वामिन ईज्यवृत्त्या ॥ 2\.83॥ स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् । तन्मौनवाचा वचनेन कुर्वन्तदैहिकम्तदवस्थाधृतेश्च ॥ 2\.84॥ आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति ग्राहं याति च शास्त्रतो प्रतीककलनात्सा ब्रह्मदृष्टिर्प्रभोः । आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः तस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ 2\.85॥ आप्रायणात्तत्र दृष्टं हि यत्र तत्रागमात्पूर्वयोऽश्लेषनाशौ । तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ 2\.86॥ अतोऽन्येषामुभयोर्यत्र योगाद्विद्याभोगेन वाङ्मनसी दर्शनाच्च । सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ 2\.87॥ समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः । सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेष ऊष्मा रसैके ॥ 2\.88॥ अत्र स्मर्यनानुपरताविधिवाक्यसिद्धेर्वैयासकिर्मुनिरेषोव्ययात्मा । अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने । योगिनः प्रतिसृतैस्तथार्चिराद्वायुमद्घटितो वरुणेन ॥ 2\.89॥ अतिवाहिकविधेस्तदलिङ्गात्तद्वदत्रोभयोरपि सिद्धिः । तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ 2\.90॥ स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः । विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ 2\.91॥ आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः । उपन्यासादन्यसङ्कल्पभूत्या रथवान्योऽप्युथाह ॥ 2\.92॥ भावमन्यो उभयं न स्वभावा भावे सम्पत्तिरेवं (भावे स्वाप्यसम्पत्तिरेवं) जगत्स्यात् । प्रत्यक्षेणोपदेशात्स्थितिरपि जगतो (स्थितिरविनृषरावर्ति) व्यक्तिभावादुपासा भेदाभासस्थितिरविकारावर्तिरिति च ॥ 2\.93॥ तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात्तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः । भोगे सामान्यलिङ्गाच्छिवभजनभवे मान्यमनसा अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ 2\.94॥ तवोक्तः सूत्राणां विधिरपि च सामान्यमुभय\- प्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ 2\.95॥ ॥ इति शिवरहस्यान्तर्गते शिवेन ऋभुं प्रति सूत्रोपदेशः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 2 | 1\-95॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 2 . 1-95.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}