% Text title : Shivena Kumaropadeshe Prapanchasya Brahmatvakathanam % File name : shivenakumAropadesheprapanchasyabrahmatvakathanam.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 6 | 16-24|| % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivena Kumaropadeshe Prapanchasya Brahmatvakathanam ..}## \itxtitle{.. shivena kumAropadeshe prapa~nchasya brahmatvakathanam ..}##\endtitles ## (sarvaM brahmeti nishchinu) chittabhedo jagadbhedaH avidyAyAshcha sambhavaH | anekakoTibrahmANDAH sarvaM brahmeti nishchinu || 6\.16|| lokatrayeShu sadbhAvo guNadoShAdijR^imbhaNam | sarvadeshikavArtoktiH sarvaM brahmeti nishchinu || 6\.17|| utkR^iShTaM cha nikR^iShTaM cha uttamaM madhyamaM cha tat | OMkAraM chApyakAra~ncha sarvaM brahmeti nishchinu || 6\.18|| yadyajjagati dR^ishyeta yadyajjagati vIkShyate | yadyajjagati varteta sarvaM brahmeti nishchinu || 6\.19|| yena kenAkShareNoktaM yena kenApi sa~Ngatam | yena kenApi nItaM tatsarvaM brahmeti nishchinu || 6\.20|| yena kenApi gaditaM yena kenApi moditam | yena kenApi cha proktaM sarvaM brahmeti nishchinu || 6\.21|| yena kenApi yaddattaM yena kenApi yatkR^itam | yatra kutra jalasnAnaM sarvaM brahmeti nishchinu || 6\.22|| yatra yatra shubhaM karma yatra yatra cha duShkR^itam | yadyatkaroShi satyena sarvaM mithyeti nishchinu || 6\.23|| idaM sarvamahaM sarvaM sarvaM brahmeti nishchinu | yatki~nchitpratibhAtaM cha sarvaM mithyeti nishchinu || 6\.24|| || iti shivarahasyAntargate shivena kumAropadeshe prapa~nchasya brahmatvakathanaM sampUrNam || \- || shrIshivarahasyam | sha~NkarAkhyaH ShaShThAMshaH | adhyAyaH 6 | 16\-24|| ## - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 6 . 16-24.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}