% Text title : Shivena Kumaropadeshe Prapanchasya Mithyatvakathanam % File name : shivenakumAropadesheprapanchasyamithyatvakathanam.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शण्कराख्यः षष्ठांशः । अध्यायः 6 | 1-15॥ % Latest update : August 5, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivena Kumaropadeshe Prapanchasya Mithyatvakathanam ..}## \itxtitle{.. shivena कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनम् ..}##\endtitles ## (सर्वं मिथ्या न संशयः) व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवनानि मिथ्या । भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ 6\.1॥ वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या । वित्तानि (विज्ञान) मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥ 6\.2॥ गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च मिथ्या गणना च मिथ्या । गतिश्च मिथ्या गमनं च मिथ्या सर्वं च मिथ्या गदितं च मिथ्या ॥ 6\.3॥ वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ 6\.4॥ बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ 6\.5॥ वाचा वदति यत्किञ्चित्सर्वं मिथ्या न संशयः । सङ्कल्पात्कल्प्यते यद्यन्मनसा चिन्त्यते च यत् ॥ 6\.6॥ बुद्ध्या निश्चीयते किञ्चिच्चित्तेन नीयते क्वचित् । प्रपञ्चे पञ्चते यद्यत्सर्वं मिथ्येति निश्चयः ॥ 6\.7॥ श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ 6\.8॥ इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ 6\.9॥ कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि । यद्यत्सम्भाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ 6\.10॥ सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ 6\.11॥ सर्वभेदप्रभेदो वा सर्वसङ्कल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ 6\.12॥ रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ 6\.13॥ स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ 6\.14॥ सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ 6\.15॥ ॥ इति शिवरहस्यान्तर्गते शिवेन कुमारोपदेशे प्रपञ्चस्य मिथ्यत्वकथनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः 6 | 1\-15॥ ## - .. श्रीशिवरहस्यम् . शन्कराख्यः षष्ठांशः . अध्यायः 6 . 1-15.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}