% Text title : baTukabhairavAparAdhakShamApana % File name : shrIbaTukabhairavAparAdhakShamApana.itx % Category : shiva % Location : doc\_shiva % Author : Atmarama % Description/comments : Batuka Bhairava Upasana % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Batukabhairava Aparadha Kshamapana Stotram ..}## \itxtitle{.. श्रीबटुकभैरवापराधक्षमापनस्तोत्रम् ..}##\endtitles ## OM गुरोः सेवां त्यक्त्वा गुरुवचनशक्तोऽपि न भवे भवत्पूजाध्यानाज्जपहवनयागाद्विरहितः । त्वदर्च्चानिर्माणे क्वचिदपि न यत्नं व कृतवा\- ञ्जगज्जालग्रसतो झटिति कुरु हार्द्दं मयि विभो ॥ 1॥ प्रभो दुर्गासूनो तव शरणतां सोऽधिगतवान्\- कृपालो दुःखार्तः कमपि भवदन्यं प्रकथये । सुहृत्सम्पत्तेऽहं सरलविरलः साधकजन\- स्त्वदन्यः कस्त्राता भवदहनदाहं शमयति ॥ 2॥ वदान्यो मान्यस्त्वं विविधजनपालो भवसि वै दयालुर्दीनार्तान् भवजलधिपारं गमयसि । अतस्त्वत्तो याचे नतिनियमतोऽकिञ्चनधनः सदा भूयाद्भावः पदनलिनयोस्ते तिमिरहा ॥ 3॥ अजापूर्वो विप्रो मिलपदपरो योऽतिपतितो महामूर्खो दुष्टो वृजननिरतः पामरनृपः । असत्पानासक्तो यवनयुवतीव्रातरमणः प्रभावात्त्वन्नाम्नः परमपदवीं सोऽप्यधिगतः ॥ 4॥ दयां दीर्घां दीने बटुक कुरु विश्वम्भर मयि न चान्यस्सन्त्राता परमशिव मां पालय विभो । महाश्चर्यं प्राप्तस्तव सरलदृष्ट्या विरहितः कृपापूर्णैर्नेत्रैः कजदलनिमैर्माखचयतात् ॥ 5॥ सहस्ये किं हंसो नहि तपति दीनं जनचयङ्\- घनान्ते किं चन्द्रोऽसमकरनिपातो भुवितले । कृपादृष्टेस्तेहं भयहर विभो किं विरहितो जले वा हर्म्ये वा घनरसमुयातो न विषमः ॥ 6॥ घनरसनिपातो त्रिमूर्तिस्त्वं गीतो हरिहरविधातात्मकगुणो निराकारः शुद्धः परतरपरः सोऽप्यविषयः । दयारूपं शान्तं मुनिगणनुतं भक्तदयितं कदा पश्यामि त्वां कुटिलकचशोभित्रिनयनम् ॥ 7॥ तपोयोगं सांख्यं यमनियमचेतः प्रयजनं न कौलार्च्चाचक्रं हरिहरविधीनां प्रियतमम् । प्रियतरम् न जाने ते भक्तिं परममुनिमार्गं मधुविधिं तथाप्येषा वाणी परिरटति नित्यं तव यशः ॥ 8॥ न मे कांक्षा धर्मे न वसुनिचये राज्यनिवहे न मे स्त्रीणां भोगे सखिसुतकुटुम्बेषु न च मे । यदा यद्यद्भाव्यं भवतु भगवन् पूर्वसुकृतान् ममैतत्तु प्रार्थ्यं तव विमलभक्तिः प्रभवतात् ॥ 9॥ कियाँस्तेस्मद्भारः पतितपतिताँस्तारयसि भो ! मदन्यः कः पापी यजनविमुखः पाठरहितः । दृढो मे विश्वासस्तव नियतिरुद्धारविषया सदा स्याद् विश्रम्भः क्वचिदपि मृषा मा च भवतात् ॥ 10॥ भवद्भावाद्भिन्नो व्यसननिरतः को मदपरो मदान्धः पापात्मा बटुक ! शिव ! ते नामरहितः । उदारात्मन्बन्धो नहि तवकतुल्यः कलुषहा पुनस्सञ्चिन्त्यैवं कुरु हृदि यथाचेच्छसि तथा ॥ 11॥ जपान्ते स्नानान्ते ह्युषसि च निशीथे पठति यो ## वर् ## जपति महासौख्यं देवो वितरति नु तस्मै प्रमुदितः । अहोरात्रं पार्श्वे परिवसति भक्तानुगमनो वयोन्ते संहृष्टः परिनयति भक्तान् स्वभुवनम् ॥ 12॥ इति श्रीसिद्धयोगीश्वरश्रीघनैयालालशिषेणात्मारामेण विरचितं बटुकभैरवप्रार्थनापराधक्षमापन stotra ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}