% Text title : Shivaproktam Shrutisaranirupanam % File name : shrutisAranirUpaNamshivaproktaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 51 - श्रुतिसारनिरूपणम् । 2-56॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivaproktam Shrutisaranirupanam ..}## \itxtitle{.. shivaproktaM shrutisAranirUpaNam ..}##\endtitles ## अहमेकोऽखिलाधारश्चाहं विश्वप्रवर्तकः । अहं विश्वमिदं सर्वं मय्येवान्त्ये विशत्यम्पि ॥ 2॥ अहं धाता विधाताच मत्तोऽन्यो नास्तिकश्चन । सृजामीदं ग्रसामीदं भरामीदंसुरोत्तमाः ॥ 3॥ यथोर्णनाभिस्सूत्रांश्च ग्रसते सृजतीत्यपि । तथैवेदं जगज्जालं भवद्भिस्सुरसत्तमाः ॥ 4॥ कालात्माहं ब्रह्मक्षत्रमोदनं मृत्युपादशम् । अहं जीवं प्रविश्यैव सर्वभूतेषु संस्थितः ॥ 5॥ सर्वभूतेषु भूतान्तर्गुहायां सर्वदा स्थितः । सर्वेन्द्रियगुणातीतस्सर्वेन्द्रियविवर्जितः ॥ 6॥ मदाधारा इमे लोका लोक्या यूयं सुरासुराः । तपने तापकश्चाहं चन्द्रेचैव प्रसादकः ॥ 7॥ अनिले चलनश्चाहमनले ह्युष्णको ह्यहम् । इन्द्रे यमे प्रतापोऽहं लक्ष्मीश्चाहं धनाधिपे ॥ 8॥ अश्विनेऽपि च भैषज्यं मरुतां मातरस्सदा । विश्वेषां हृदयञ्चाहं वसूनां हृद्गतस्सदा ॥ 9॥ असुराणां सुराणाञ्च सम्पदा समवस्थितः । तमसा सात्विकेनैव मुनीनां राजसस्सुराः ॥ 10॥ गुणत्रयोऽहं विबुधा गुणहीनोऽस्मि केवलः । अहं हि निर्गुणस्साक्षात्तमः पारे प्रतिष्ठितः ॥ 11॥ अपांरसस्तथैवाहं ज्तोतिषां ज्योतिरस्म्यहम् । भूताकाशेचेतयिताव्यापकश्शब्दगोस्म्यहम् ॥ 12॥ पृथिव्याञ्च तथा गन्धो गुणो देवाश्च संस्थितः । वायुश्वाहं तथा देवा एतेषामाद्यसृष्टयः ॥ 13॥ (वायुश्वाहं तथा देवा एषां सन्धाविसृष्टयः) ॥ 13॥ चराचरमिदं प्रोक्तं जगत्स्थावरजङ्गमम् । एतेषामानुलोम्येन सृष्टयस्स्युः प्रवर्तिताः ॥ 14॥ एतेषां प्रातिलोम्येन स्थितौ प्रलयसञ्ज्ञिताः । एतेषां कार्यकरणे नैव किञ्चिदहं सुराः ॥ 15॥ निलिम्पा नैव लोपेन किन्तु साक्षी सनातनः । मत्सन्निधानविरहे जगन्नैव प्ररोचते ॥ 16॥ अयस्कान्तमणेर्यद्वत्सन्निधौ लोहसूचयः । चेष्टन्ति विविधं देवास्तथैवेदं जगत्सुराः ॥ 17॥ सन्निधौ चेष्टते मेऽद्य सर्वे क्रीडनका मम । मम रूपपरिज्ञानं भवतामतिदुर्लभम् ॥ 18॥ षडूर्मिरहितश्चाहं पञ्चकृत्यविवर्जितः । ब्रह्माप्यहं सृजामीदं रजसा केवलं जगत् ॥ 19॥ विष्णुःपालयिता चाहं सात्विकं गुणमास्थितः । रुद्रोभूत्वासंहरामि तामसोऽहं चराचरम् ॥ 20॥ सदाशिवोऽहं देवेशो ह्यनुग्रहकरोऽस्म्यहम् । मन्मायामोहितं चैव करोमीश्वररूपधृक् ॥ 21॥ पञ्चकृत्यपरश्चाहं पञ्चकोशातिगोऽस्म्यहम् । पञ्चप्राणविहीनोऽहं पञ्चभूतैकवर्तनः ॥ 22॥ इयं मम परा शक्तिर्विक्षेपावरणात्मिका । यया सम्मोहिता यूयं जगत्सासुरमानुषम् ॥ 23॥ स्थास्नुर्गछत्सुरेन्द्राश्च पराशक्तिरियं मम । सृष्टौ स्थितौ तथा नाशे कारणम्त्वियमेव हि ॥ 24॥ ममैव शक्तिः परमा विविधज्ञानदायिनी । एनां प्रणमत क्षिप्रमेतस्याः कृपया सुराः ॥ 25॥ मत्प्रसादादावरणशक्तिनाशः प्रजायते । यावत्कर्मविपाको हि देहिनां भवतां सुराः ॥ 26॥ विक्षेपाय च सा शक्तिरनुवर्तेत सत्तमाः । ममैवांशो जीव एव स्वाज्ञानात्परिजृम्भते ॥ 27॥ नानायोनिशरीरेषु ह्यशीर्णो दुःखभागभुक् । एवं द्विधा देहगेहे वृक्षे पक्षिवदास्थितौ ॥ 28॥ एकः कर्मात्मकं भुङ्क्ते फलं वै सुखदुःखयोः । तथान्यस्साक्षिवद्भाति द्वासुपर्णेति मन्त्रतः ॥ 29॥ ब्रह्मैव संसरत्येष स्वाविद्यातो दिवौकसः । स्वविद्यया मुच्यते च तपसाकेवलेन हि ॥ 30॥ अहम्मानतयापन्नः फलभुक्सुखदुःखयोः । स्वर्गे च नरके चैव सदा वै सम्प्रवर्तते ॥ 31॥ मज्ज्ञानान्मुक्तिमाप्नोतिनान्यथाकर्मकोटिभिः । जीवापेतम्म्रियत्येतन्नजीवोम्रियतेसुराः ॥ 32॥ षडूर्मिरहितश्चाहं सर्वदेहेषु सत्तमाः । षट्कोशकमिदं देहं प्रविश्याखिलभासकः ॥ 33॥ षडूर्मिरिन्द्रियोर्थैश्च कामयामि चराचरम् । (षड्वर्गैरिन्द्रियार्थैश्च कामयामि चराचरम्) | सत्यकामश्च सङ्कल्पस्सर्वलोकान्त्सृजाम्यहम् ॥ 34॥ सङ्कल्पात्पितरोदेवाउपतिष्ठन्तिमामिह । नमेशोकोऽस्तिमोहोवाजिघृत्साचपिपासका ॥ 35॥ अशरीरश्शरीरेषु ह्यनवस्थेष्ववस्थितः । महांश्चाहं विभुश्चाहमात्माशीर्योऽहमेव हि ॥ 36॥ अवस्थात्रयदूरोऽहमसङ्गः पुरुषस्त्वहम् । सर्वाकाशस्सर्वभासस्सर्वावासोऽहमीश्वरः ॥ 37॥ यो मां वेद स वेदेदं यो मामज्ञानमोहितः । परादात्स परादेदं ज्ञात्वानन्दं विभेति न ॥ 38॥ शान्ति परां गच्छति च न कामी भवति स्थिरः । ब्रह्म मां वेद स ब्रह्म मां वेत्येव सुरासुराः ॥ 39॥ (ब्रह्म मां वेद स ब्रह्म भवत्येव सुरासुराः) ॥ 39॥ अस्तिब्रह्मेतिमांवेदतस्याहं मोचकोऽस्मि च । नान्तःप्रज्ञश्चन बहिःप्रज्ञानं ब्रह्मचास्म्यहम् ॥ 40॥ एषोन्तर्मायिच सदा ह्यमृत्योर्मृत्युरूपतः । अहमेव सदा ब्रह्म साक्ष्यसाक्ष्यादिवर्जितः ॥ 41॥ अयमात्मा सदा ब्रह्म देशकालस्थितोऽप्यहम् । तत्वमेतत्सर्वमसीत्यादिवाक्यैकरूपतः ॥ 42॥ अहं वाक्येषु सर्वेषु चाहमेवास्मि भासकः । आनन्दं परमं ज्ञात्वा तरत्येव भवार्णवम् ॥ 43॥ उपास्यं मामभिज्ञात्वा शोकमोहौ तरत्यपि । यूयं मामेव जानीथाप्यन्यत्सर्वं वृधैव हि ॥ 44॥ सत्यं ज्ञानमनन्तोऽहं असत्यात्सत्यता जगत् । (सत्यं ज्ञानमनन्तोऽहं मत्सत्यात्सत्यता जगत्) | मत्सत्तयैव हि जडं चेतते विविधं जगत् ॥ 45॥ महानन्दाम्बुधेस्सर्वे शीकरं जगदेव हि । रसोऽहं सर्वभूतेषु रसतां जानते तु ये ॥ 46॥ रसास्तेनन्दमात्रञ्च जीवन्त्येवसुरास्सदा । कोवान्यःप्राणितिसदामदाकाशंविनासुराः ॥ 47॥ न तत्र गच्छति मनो नवाग्गच्छति चेन्द्रियम् । परमात्माहमेवाद्य स एवाद्य स उश्वकः ॥ 48॥ असङ्गस्त्वरसस्पर्शोह्यघ्राणो गन्ध एव हि । अपाणिपादकार्यादिः पायूपस्थादिवर्जितः ॥ 49॥ प्रमाप्रमेयरहितस्तर्कदूरोऽहमेव हि । अहं जानामि सर्वं हि न मां जानाति कश्चन ॥ 50॥ पराञ्चि खान्यकृणवं तस्मान्माञ्च न पश्यति । मत्प्रसादयुतः कश्चिज्जानात्येव हि वा न वा ॥ 51॥ द्रष्टाहं दृश्यरहितो दर्शनञ्चाहमेव हि । षोडशोऽहं सुरश्रेष्ठाश्श्रोता घ्राताहमेव हि ॥ 52॥ बुद्धेर्बोद्धा मनश्चापि प्राणप्राणोऽहमीश्वरः । सर्वा एव कला देहे चेन्द्रियाण्यहमेव हि ॥ 53॥ सर्वे मय्येव लीयन्ते नाहं तेषु व्यवस्थितः । (सर्वे मय्येव लीयन्ते तेनाहं तेष्ववस्थितः) | एक एवाहमद्वैतश्चतुर्थश्शिव एव हि ॥ 54॥ मज्जं मल्लञ्च मदनं जगद्विद्ध सुरास्सदा । भूमाहं परमानन्दो मां न जानाति कश्चन ॥ 55॥ एकोऽहं भुवने जडाजडगतिस्स्वैरं हि नानाजगत् नास्त्येव प्रतिभाति किञ्चिदपि वै तन्मार्गतृष्णोपमम् । तेनाद्री न भवेत्क्षमा सुरगणा नास्त्येव किञ्चिज्जगत्सर्वं शम्भूतया विभाति सकलं कस्यस्विदेतत्सुराः ॥ 56॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं श्रुतिसारनिरूपणम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 51 \- श्रुतिसारनिरूपणम् । 2\-56॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 51 - श्रुतिसारनिरूपणम् . 2-56.. Notes: Śiva ##shiva ## elucidates to Devī ##devI ## the Essence of Śruti-s ##shrutisAra##; whereby, He details about His Presence in all that is manifest and non-manifest, as told by Him to the Deva-s ##devAH##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}