% Text title : Shukavirachitam Shivamahimna Stotram % File name : shukavirachitaMshivamahimnastotraM.itx % Category : shiva, shivarahasya, stotra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 20| 15-53॥ % Latest update : August 20, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shukavirachitam Shivamahimna Stotram ..}## \itxtitle{.. शुकविरचितं शिवमहिम्नस्तोत्रम् ..}##\endtitles ## पतङ्गदृगपाङ्गतो भवभुजङ्गभङ्गो भवेत् समुल्लसितपल्लवैर्भजति मुक्तिवल्लीव माम् । कुरङ्गकिणसङ्गदृक्प्रसरतोऽद्य सांसारिकं रुजं हर दयाधनैर्वितर दृष्टिवर्षं मयि ॥ 15॥ निशापतिकलाधरं कुलिशपाणिसम्पूजितं सुशोभिजटजह्नुजामृडशिखण्डचूडाधुना । दृढं तव पदाम्बुजं शिव भजामि हृत्पद्मके शिवासख सुखं सदा शिखिसखाकृते पाहि माम् ॥ 16॥ शान्तं दान्तहृदन्तरे सुविहितं यान्तं वृषेन्द्रेण तं स्वान्तस्थं सकलेषु भान्तमखिलं तान्तं सदा पोषकम् । वान्तप्रायभवेषु तुच्छितधियं तं मुक्तिकान्ताप्रियं देवं दान्तशमप्रशान्तमनसा यामीषणावर्जितः ॥ 17॥ अम्बरकेशसुशम्बरवैरिन् त्रिपुरहराम्बरहृदि विहर । मुरहर शङ्कर द्विरजवरानन शरवणभवनुत परिपाहि ॥ 18॥ एकैवास्मि न संशयस्त्रिभुवने नेहास्ति नाना जगत् मिथ्यैवाहिभयं यथा मरुमरीच्यार्द्रीकृता भूर्भवेत् । शुक्तौ यत्कलधौतवन्मृदि महाकुम्भोपमानं तथा वाचारम्भणमेव युक्तिजनकं कार्यं न वै कारणम् ॥ 19॥ यद्भासा जगदद्य भाति नितरां सूर्यानलौ वायवो भीत्या भान्ति स्वतेजसामपि परं जानन्ति नो मां स्थितम् । को मोहो मयि पश्यतां स्थिरचरं त्वेकत्वनानात्वधी \- र्भिद्यत्येव विभेदभावजनकं त्वज्ञानमेतत्स्फुटम् ॥ 20॥ ईशावास्यमिदं जगच्श्रुतिशतैः प्रोक्तं च तद्भेदधीः नो कश्चिद्विनिवर्तते च यतते मोक्षाश्रमे श्रान्तियुक् । त्वद्भक्त्या विमुखः सदैव हि वृथा बोधाद्भवे भ्रश्यते बुद्ध्या वृद्धधियो भवन्ति च वृथा किञ्चायुषोऽन्ते नराः ॥ 21॥ विद्या सुद्योततेऽन्तर्हृदि जटिलतमो भिद्यते खिद्यतेऽन्तः खद्योतद्युतिवत्सविद्युत इमा नो भान्ति चन्द्रानलाः । यूकाशूकसमो मयूखसमहामाली च लीला हि ते घूकास्तर्कवितर्कजालजटिला विध्वंसितास्त्वद्दृशा ॥ 22॥ सीमाभूमा त्वमीशो दृढतरमहिमा त्वत्पदाब्जे किलैको यस्त्वां ध्यायति ध्यानहीनवपुषा स त्वं त्वमात्मा परः । नो तत्र त्रिपुटीकुटीरकुटिल चित्तं निटालेक्षण लक्ष्यात्मा त्वपलक्ष्यलक्षितहृदा त्वं वेत्सि तं त्वामनु ॥ 23॥ शमितो मृगतृष्णिकेव भूमौ मृगदृष्ट्यैव स एव बन्धहेतुः । सुभवोद्भवपादसेविनां सुगमा वै निगमागमोरुशीर्षाः ॥ 24॥ पदजातप्रकटप्रभावबोधैरहमेव त्वमसि क्व भेदहेतुः ॥ 25॥ तन्त्रयन्त्रकृतमन्त्रविभक्तैर्मान्त्रिकोऽहमिति धीर्न विमुक्त्यै । भेदभानकलनाविचारतः त्वां न जानत इमे पशवः स्युः ॥ 26॥ युक्तियुक्तमपि भुक्तमखेदं भक्तमेव विगुणं न तु भुक्त्यै । मुक्तिमार्गफलने श्रुतिसूक्ता वक्ति तत्वमसि वाक्यतोऽर्थवत् ॥ 27॥ बहुत्वेऽप्येकत्वे भ्रमभवनतान्ताः किल नराः न चैकं द्वित्वं वा श्रुतिशिरसि वाक्यार्थकलने । न बन्धो मोक्षो वा न परमवरो नापि हि नरः चकास्ति ब्रह्मेदं परमशिव एको ध्रुवसुखः ॥ 28॥ वित्तपित्तमपनीय चित्ततो हृत्तमो रसदृशा परिधूय । कर्तृतामपि निजात्मविद्यया भोक्तृतामपि सदात्मदर्शनात् ॥ 29॥ दर्शनं च हृदि तत्र विलाप्य प्राप्तकामकलनो दलिताशः । मूलकूलजनितामथ विद्यां हृद्यमेन परिधूय अविद्याम् ॥ 30॥ उमाजाने जाने तव भव यदार्तं जगदिदं न जाने तद्भिन्नं शिव भजनबोधैर्गुरुजनैः । रमाजानेर्जानिं जनिमृतिनिदानादिविमुखं महीजानेः सौख्यं लवशतसुराणां मम कियत् ॥ 31॥ तर्कैस्तर्कितुमप्यशक्तकरणैर्मीमांस्यमेतन्न वै शब्दैश्चापि जडैश्च तन्त्रनिवहैः दृश्यः किमात्मा भवान् । मनःक्लृप्तास्तर्का गुणगुणजबुद्धिप्रतिभुवो विचारं चेतो यत्तदपि शिव मीमांसकमतम् ॥ 32॥ यतः शब्दो वाग्भूर्मनवचनदरे त्वमसि दृक् न वै जातं किञ्चिन्न च भवति सम्प्रत्यति भवत् । न वै कार्यं तस्य प्रभुरणुरपि स्थूलमपि न न रूपं त्वग्गन्धो न रसरसना वापि भगवन् ॥ 33॥ त्वमात्मा स्वे धाम्नि स्थित इव विभासीदमखिलं न चोपाधिर्भूतान्यखिलतनवः कल्पितधिया । महाविद्यामोहाद्विविधतग्शास्त्रस्य विषयं अविद्यावत्सर्वं भवति त्वयि दृष्टे परतरे ॥ 34॥ तदेतत्त्वं चापि त्वमहमिति दृश्यं च न हि दृगखण्डे पिण्डाण्डप्रभवविहिते बुद्धिकरणे । ततो जातं शास्त्रं तव शिवद बोधे कथमिदं जडं चेतोवाग्मिः प्रतिपदविमृश्यं भवशतैः ॥ 35॥ कुमर्कैर्नानेव प्रभवसि च भक्त्यैव सुकरः ॥ 36॥ श्रद्धां ते श्रुतिराह सौम्यपुरुषेत्येतत्परे निर्गुणे साम्बे रूपगुणैकवाग्विषयके नाम्न्यर्चने वा त्वयि । प्रारब्धान्तिमसम्भवेन हि पथा योऽयं चकास्ते यथा यावच्चाप्यधिकारसाधनपदं तस्य त्वमात्मा सदा ॥ 37॥ कुटिलजटिलशब्दतर्कजालैः श्रुतिहरिणीं भषन्ति वाक्ष्रमास्ते । गुणगणविहिताः शुनां गणास्ते तव भक्त्या रहिताऽप्याबुद्धबोधाः ॥ 38॥ मिथ्या जगद्युगभवाः प्रतिकल्पमेवं मूढा गुणप्रभवतो मुनयोऽपि चान्धाः । शास्त्राणि तन्वत जगत्परिवञ्चकास्ते पूर्वापरोरुवचनैः स्वधियैव मुग्धाः ॥ 39॥ तस्मात्तान्परिवञ्चसेऽद्य भगवन्नानार्थशास्त्रभ्रमैः मिथ्यावर्णनिबन्धनाश्रमगणश्रान्तान्वितर्के रतान् । तांस्तांस्तद्भवभावबोधसहितान्स्वर्गभ्रमे दुःखितान् यातायातशतेषु दुःखभवने याम्ये च दुःखोत्कटान् ॥ 40॥ स्वमतिमतकृतं वितत्य शास्त्रं परिनिन्दत्यनिशं विहाय वेदान् । तव मायामयपाशबद्धकीशाः फलजालेषु वृथैव वर्धिताशाः ॥ 41॥ अशनवसनमात्रसाभिलाषाः भ्रमतोऽन्योन्यमुपासकाश्च भण्डाः । गुणखण्डहृदा वदन्ति युद्धे मधुमाद्यन्मधुपा यथैव भण्डाः ॥ 42॥ केचिन्मुण्डाः कुटीलजटिलाश्चक्रतप्तास्तथान्ये नग्ना बौद्धाः श्रमणनिचयास्तुङ्गलिङ्गं वहन्तः । विप्रा वर्णाश्रमवरभरा हिंसवा स्वर्गकामाः कामारातौ विमुखहृदया ज्ञानहीना भ्रमन्ति ॥ 43॥ कुरङ्गा मोहान्धा मरुजलधिबुद्ध्यातपतपाः यथा धावन्तीश प्रशिथिलधिया तर्षितजलाः । तथेमे मोहान्धाः हृदयदहरे त्वामधिवप्तं भवन्तं हित्वैव प्रभवमरणैर्भ्रान्तिवशगाः ॥ 44॥ अभेद्यं भेद्येषु प्रकटरहृत्पद्मसदनं अविज्ञातं ज्ञातं निरवधिकसच्चित्सुखवपुः । भवन्मायामोहाद्भ्रमति परमानन्दविमुखं जगल्लोकालोकं सुसस्वरतिर्यग्गतधियम् ॥ 45॥ नाहं न त्वं न चेमे भव भवभवं वै गतभयं (?) सदानन्दं सान्द्रं विरलमपि भेदं नहि मनाक् । अखण्डं पिण्डाङ्गं न च भवति कार्यं च करणं न मोक्षो नो बन्धो भवति भवदालोकनवशात् ॥ 46॥ अनुभवमिदमेव वेदवेद्यं यदि हित्वानुभवे भवोद्भवाद्यम् । अनुभवशतकोत्थकर्मचित्रं न हि नाशाय भवोद्भवेषु तस्य ॥ 47॥ शान्तं वेदवचोभिरीडितपरः स्वान्तं निशान्ते सदा चिन्तशान्तनितान्तशान्तमनसा कोहं कथं वै जगत् । नानास्तीति विचार्य वेदनिवहैर्मुक्तः स युक्तो भवेत् तद्ध्यानेऽपि च दुर्लभो यदि भवेद्र्रूपं तव प्रेमकृत् ॥ 48॥ स्वान्तं शान्तमनन्तमव्ययमुमाकान्तं सदा चिन्तयेत् तेनैवाशु विनाशिताघनिचयो भूयात्प्रमोदाधिकः । कामारातिपदाम्बुजार्चनरतो भस्माक्षधृङ्मुक्तये ॥ 49॥ यावत्कायमयाय दायकमिदं कामस्य यत्सायकैः भेद्यं वेद्यशतैः चिकित्सितवयः पाके उपायैरपि । तस्मादेवमुमासाहयमधुना ध्याये विनाश्यं सदा हायं जन्मविनाशभोगरहितो यावद्दृढाङ्गः सदा ॥ 50॥ धनगणगणनाविनाशकाले विगुणैवेह सदा मदाय देहे । गणगणविनर्तं यदा प्रपद्ये त्रिगुणातीतगुणस्तदा मुदाऽहम् ॥ 51॥ शर्वाणीरमणार्चनेन हि सदा वाताद्भयं (पाताद्भयं) सर्गतो (स्वर्गतः , सर्गतः) गर्वेणापि अखर्वपातकवरैः किं नो भयं संसृतेः । मय्यानन्दपयोनिधौ सुरसरित्कूलाः प्रयान्त्येव ते शम्भोः शम्भुव एव पादकमलामोदैकमाद्यं मनः ॥ 52॥ इति सन्ततमन्तकान्तकं विमृशन्तः स्वहृदा प्रकाशमानम् । शमितेतरसङ्गभङ्गतः स्वत एवात्र भवन्ति ते ह्यसङ्गाः ॥ 53॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये शुकविरचितं शिवमहिम्नस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 20| 15\-53॥ ## - .. श्रीशिवरहस्यम् . शिवाख्यः चतुर्थांशः . अध्यायः 20. 15-53.. Notes: Shuka Muni ##shukamuni##; who is Graced with Pārameśvarajñānam ##pArameshvaraj~nAnaM## by Śiva ##shiva## Himself, expresses his bhakti and gratitude in form of a Śiva-Mahimna-Stotram ##shivamahimnastotram##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}