% Text title : Skandaproktam Maheshvaracharitam % File name : skandaproktaMmaheshvaracharitam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 5 | 11-51॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Maheshvaracharitam ..}## \itxtitle{.. skandaproktaM maheshvaracharitam ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) स्कन्द उवाच । ईशाङ्गसङ्गो भङ्गाय दुःखानामेव केवलम् । भवतीशप्रसादेन भवनाशो महामुने ॥ 11॥ शम्भोः कथाकर्णनेन कर्णौधन्यतरौ तव । मम वक्त्राणि धन्यानि लोचनावलिरेव मे ॥ 12॥ शिवलिङ्गालोकनेन कैलासे शङ्करालये । तूर्णमभ्यर्णगा मुक्तिरपर्णापतिपूजया ॥ 13॥ पापारण्यमहादावः शङ्करस्यैव पूजनम् । न विना शङ्करस्यार्चां संसारोत्तारणं भवेत् ॥ 14॥ भस्माङ्गरागो यो भूयाद्भावो भवपदार्चकः । भावभावं भजत्येव भाव एव हि भाग्यवान् ॥ 15॥ शङ्गलिङ्गार्चनेनैव पापभङ्गः प्रजायते । अनङ्गमातङ्गहरपादार्चकजनप्रियः ॥ 16॥ भवत्येव विशेषेण शाम्भवो भुवि भाग्यवान् । महादेवस्मृतिः सद्यो विद्योतयति तं नरम् ॥ 17॥ सुरं वा किन्नरं वापि उरगं यक्षमेव वा । गन्धर्वं गरुडं वापि कीटं पतगमेव वा ॥ 18॥ करोति शङ्करकृपा मोक्षायैव न संशयः । न किं ददाति साम्राज्यं प्राज्यं भक्तेषु केवलम् ॥ 19॥ यदुदारकथासारसारसानां महात्मनाम् । भवन्ति सम्पदो नित्यं सर्वेषु सुखहेतवे ॥ 20॥ भावैकसुलभो देवो भक्तवश्यो भयापहः । भावग्राह्योह्यनिग्राह्य इत्याहाथर्वणी श्रुतिः ॥ 21॥ तेनैव सर्वमुक्त्यर्थं सृष्टं शङ्करपूजनम् । नास्त्यन्यत्तारणं नॄणां विना विश्वेशपूजनम् ॥ 22॥ कः सन्तरेत भवदामसारां सारवासनाम् । तां मृत्युञ्जयपूजार्थमुपयुज्य सुखी भवेत् ॥ 23॥ तां विनान्यत्र धर्मेज्याकरणे मास्तु ते पदम् । श्रीमृत्युञ्जयपूजैव सुलभा मोक्षदायिनी ॥ 24॥ न पूजा पूजकोवाऽस्य स्वतन्त्रस्येश्वरस्य हि । किं तु सर्वाभयार्थं हि सृष्टं वै लिङ्गपूजनम् ॥ 25॥ लिङ्गेऽर्चितो महादेवो ददाति विपुलां श्रियम् । विमुक्तिजनकं ज्ञानं ददात्येव महेश्वरः ॥ 26॥ यः सकृद्बिल्वपत्रेण द्वित्रैर्वा पूजयेद्भवम् । भवो भवहरो भूयाद्भावानां नात्र संशयः ॥ 27॥ यस्य सम्पूजनादेव ब्रह्मविष्ण्वादयः सुराः । सेन्द्राः सवरुणा देवा निवसन्ति त्रिविष्टपे ॥ 28॥ असुरा यक्षरक्षांसि मुनयो मनवस्तथा । प्रियं लिङ्गार्चनं शम्भोर्नान्यत्किञ्चिन्मुनीश्वर ॥ 29॥ न दानैर्नैव तपसा न वर्णाश्रमधर्मतः । एतद्धि सार्थकं श्रौतं श्रीमहादेवपूजनम् ॥ 30॥ विश्वेशपूजया विश्वं सर्वं सम्पूजितं भवेत् । विश्वाधिको महादेवः सर्ववेदान्तसंस्तुतः ॥ 31॥ स्मृतः सम्पूजितो नित्यं ध्यातो वा मुक्तिदायकः । दर्शनं स्पर्शनं लङ्गे \ldq{}अयं मे\rdq{} इति मन्त्रतः ॥ 32॥ सर्वपापक्षयायैव मुक्तये भवते नृणम् । यो महेशं सकृद्ध्यात्वा स्वहृदम्भोजमध्यगम् ॥ 33॥ उमासहायं त्र्यक्षं च नीलकण्ठं स सत्यभाक् । मान्यः सुराणां सर्वेषां मुनीनामपि वै मुने ॥ 34॥ मन्ये महामन्युसमो न देवः करुणाकरः । अपराधिषु भक्तेषु सहमानः स एव हि ॥ 35॥ चुलुकं जलमात्रं वा त्रुटितं बिल्वजं दलम् । ददाति नियमाद्यो वै तस्मै मुक्तिं प्रयच्छति ॥ 36॥ ब्रह्मादिदुर्लभं ज्ञानं ददात्येव महेश्वरः । विश्वनाथो ह्यनाथं तं सनाथं कुरुते नरम् ॥ 37॥ स्वभक्तं मन्मथारातिरनाथजनवत्सलः । तस्यैव भक्त्या सुलभो मोक्षो नो धर्मकोटिभिः ॥ 38॥ तस्येशस्य प्रसादार्थं सृष्टा हि विविधाः क्रियाः । जपहोमार्चनध्यानव्रतकृच्छ्राणि सत्तम ॥ 39॥ योगः साङ्ख्यं च तन्त्राणि स्मृतयो निगमा अपि । आगमाश्चापि विविधा यन्त्रतन्त्रपराणि च ॥ 40॥ श्रुतयः स्मृतयः सर्वा वर्णाश्रमनिबन्धनाः । बन्धनायैव सर्वेषां न मुक्त्यै(क्तेः) कारणं(साधनं) भवेत् ॥ 41॥ प्रसादकारणान्येव न प्रसादो भवेद्धि तैः । प्रसादकारणं शम्भोर्भक्तिर्या निश्चला शिवे (?) ॥ 42॥ भक्त्यैव भवपाशेभ्यो मोचनं जायते नृणाम् । भक्तिरेव विरूपाक्षे सदा कार्या मुनीश्वर ॥ 43॥ भस्माभ्यक्ततनुर्भावो भवलिङ्गं समर्चयन् । कालमृत्योश्च मुच्येत संसारोद्धतसर्पतः ॥ 44॥ रुद्राक्षमालाभरणो रुद्रसूक्तजपादरः । पञ्चाक्षरपरो नित्यं सर्वदा शिवपूजकः ॥ 45॥ स एव मुक्तिकान्तायाः पतिरीशेन कल्पितः । रुद्रक्षेत्रादिनिरतो विरतो भवसागरात् ॥ 46॥ जागरुकः सदाऽतन्द्रो भवतीश्वरचिन्तकः । जरामृत्युजगज्जन्म सुखदुःखाकुलं जगत् ॥ 47॥ पश्यन्मा प्रमदो भूयाद्विश्वेशपदपूजने । आयुर्यात्येव नियतमामकुम्भे यथा पयः ॥ 48॥ सम्पदो विपदस्ता हि स्वर्गे धर्मे तु नश्वराः । शोकमोहसमाक्रान्ताः ससुरासुरमानवाः ॥ 49॥ धनं क्षयान्तं सर्वेषां प्रियाणां विप्रयोगिता । परीक्ष्य सर्वं दुःखान्तं विरज्येतेति हि श्रुतिः ॥ 50॥ नायुरायाति हि गतं धर्माद्यर्थानुचिन्तया । स्वस्थो हृत्स्थं शिवं ध्यायेत्तेन दुःखैर्विमुच्यते ॥ 51॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं महेश्वरचरितं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 5 | 11\-51॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 5 . 11-51.. Notes: Skanda ##skanda##; upon being requested by Jaigīṣavya ##jaigIShavya##, elaborates about MaheśvaraCaritam ##maheshvaracharitam##. Skanda ##skanda## mentions the Śivaliṅga sparśa mantra ##शिवलिङ्ग स्पर्श मन्त्र## viz. ayaṃ मे ... ##अयं me \.\.\.## - which is as follows: Ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ | Ayaṃ me viśvabheṣajo'yaṃ Śivābhimarśanaḥ || Ṛgvedaḥ|10.60.12|| ##अयं मे हस्तो भगवान् अयं मे भगवत्तरः .## ##अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ ऋग्वेदः\.10\.60\.12 ॥## ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}