% Text title : Skandaproktam Shivabhaktimahimanuvarnanam % File name : skandaproktaMshivabhaktimahimAnuvarNanaM.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 2 | 2-36॥ % Latest update : August 20, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Shivabhaktimahimanuvarnanam ..}## \itxtitle{.. स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनम् ..}##\endtitles ## शिवार्चकजनानां चरित्रं शिवतोषकृत । यथा शिवस्तथा शैवा भेदो नैतेषु दृश्यते ॥ 2॥ शाम्भवानां च माहात्म्यं शिवो वेत्ति न चेतरः । शाम्भवः शिव एवेति विज्ञेयो मुक्तिकाङ्क्षिभिः ॥ 3॥ चरं शरीरं यच्छम्भोः शाम्भवास्तन्मुनीश्वराः । स्थावरं जङ्गमं श्रेष्ठं शारीरं शिवसम्मतम् ॥ 4॥ चरावरात्मा भगवानेक एव महेश्वरः । न शाम्भवात्परं स्थानं शम्भोः प्रियतरं महत् ॥ 5॥ तत्र शाम्भववर्याणां समाजसत्र शङ्करः । लिङ्गे तुङ्गे बिल्ववने सदाशिवकथासु च ॥ 6॥ नृत्यत्यम्बिकया युक्तः स्कन्दहेरम्बपूर्वकैः । तत्क्षेत्रं पुण्यराशीनां स्थानं प्रीतं त्रिशूलिनः ॥ 7॥ शाङ्करा एव देवस्य सर्वदा प्रियविग्रहाः । न गौर्यां नैव विघ्नेशे न नन्दौ स्कन्दके न च ॥ 8॥ प्रीतिर्वै देवदेवस्य यादृशी हारसत्तमे । मनोहराः शिवस्यैव हारा रुद्राक्षधारिणः ॥ 9॥ तस्माच्छाङ्गार्चनेनैव शिवः प्रीतो भविष्यति । शाम्भवाः शम्भुवो विप्र मुक्तिकान्ता मनोहराः ॥ 10॥ तेषु प्रीतेषु भगवान् प्रीत एव महेश्वरः । यथा भक्तजनार्चात् प्रीतो भद्राणि पश्यति ॥ 11॥ न तथा शिवलिङ्गेषु पूजितोऽपि महेश्वरः । तस्माच्छाम्भवपूजैव शिवपूजा न संशयः ॥ 12॥ शिवभक्ताः शिवाचाराः शिवलिङ्गैकपूजकाः । भस्मत्रिपुण्ड्ररुद्राक्षधारिणोऽमलविग्रहाः ॥ 13॥ रुद्राध्यायजपासक्ताः पञ्चाक्षरपरायणाः । शिवनामानुसन्धानकन्दलीकृतमानसाः ॥ 14॥ शिवध्यानपराः शैवाः पावनाः पावयन्त्यपि । तेषु प्रीतेषु भगवान्प्रीत एव महेश्वरः ॥ 15॥ नान्येन कर्मणा शम्भुः प्रीतो भवति सत्तम । स्वतः पूर्णो महादेवः तस्य किं तोषणेन हि ॥ 16॥ शिवभक्तार्चनेनैव तोषमेति महेश्वरः । शम्भुः शाम्भवतोषेण तुष्टः कष्टविनाशकः ॥ 17॥ अष्टमूर्तिः स्वयं तुष्टो मुक्तिं तस्य प्रयच्छति । शिवभक्तो यत्र तिष्ठेत्तत्र सन्निहितः शिवः ॥ 18॥ तस्मिन्भुक्ते शिवो भुङ्क्ते तस्मिन्तुष्टे शिवः स्वयम् । तुष्टः पुष्टिं तथैवास्य तस्य नित्यं प्रयच्छति ॥ 19॥ शिवार्चको यश्च भक्तः द्विजो वा श्वपचोऽपि वा । भवभक्तो विमुच्येत भस्मरुद्राक्षधारकः ॥ 20॥ न वर्णाश्रमनिष्ठाऽत्र भक्तिनिष्ठात्र केवला । नास्याचारं परीक्षेत न कुलं न व्रतं तथा ॥ 21॥ न शिवाश्रयविज्ञानं परीक्षेत द्विजोत्तम । स मुनिः स तपस्वी च स यतिः स च पण्डितः ॥ 22॥ तेनाधीतं श्रुतं तेन तेन तीर्थे समाहितम् । स पात्रं तारयेत्सर्वान्हव्ये कव्ये सुरान्पितॄन् ॥ 23॥ शिवभक्ते गृहं याते नृत्यन्ति पितरः सदा । तेषु श्राद्धं प्रदातव्यं तृप्ताः स्युः प्रपितामहाः ॥ 24॥ शिवभक्तानतिक्रम्य अन्येषु निहितं हविः । दानं भोज्यं च यद्विप्र तद्भस्मनिहितं हविः ॥ 25॥ रुष्ट एव हि गौरीशस्तस्य कष्टं ददाति हि । भ्रष्टमूर्तिकृपानिष्ठाः शैवा एव न संशयः ॥ 26॥ वरिष्ठं पात्रमेते हि शैवाः पूज्याः शिवार्चकाः । गणाः सुरा मुनिगणाः किञ्चिच्छम्भोः प्रसादतः ॥ 27॥ शिवभक्ताः शिवज्ञानयुक्ता एव द्विजोत्तमाः । तस्माद्भक्ताः सदा पूज्याः शाम्भवाः शिवसम्मताः ॥ 28॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि सङ्कराः । शिवभक्ताः शिवाकरा भस्मरुद्राक्षधारिणः ॥ 29॥ पूज्या एव सदा सर्वे भक्तिश्चात्र गरीयसी । शिलाशनश्च शैलादिश्चण्डकेशोऽथ भृङ्गिकः ॥ 30॥ रिटिस्तुण्डः सोमनन्दी मार्कण्डेयो घटोद्भवः । उपमन्युर्दधीचिश्च दुर्वासो गौतमो मुनिः ॥ 31॥ कृष्णः शतार्चनो रैभ्यो भृगुर्बाणो भृगूद्वहः । अहं गजाननो गौरी विष्णुब्रह्मादयः सुराः ॥ 32॥ इन्द्रो यक्षाधिपः सूर्यचन्द्राद्या ग्रहनायकाः । समभ्यर्च्य विरूपाक्षं लब्धवन्तः परं पदम् ॥ 33॥ गणत्वं नन्दिकैशाद्याः विष्णुब्रह्मादयो द्विज । सृष्टिं सुदर्शनं देवनायकत्वं सुरा ग्रहाः ॥ 34॥ ग्रहत्वं देवदेवस्य प्रसादेन मुनीश्वराः । लेभिरे वाञ्छितां सिद्धिं शिवलिङ्गार्चनेन हि ॥ 35॥ राज्यं भुक्तिं च मुक्तिं च लेभिरे नृपासत्तमाः । केचिद्गणा मुनीन्द्राश्च सुगन्बिल्वादिकानपि ॥ 36॥ ॥ इति शिवरहस्यान्तर्गते शिवाख्ये स्कन्दप्रोक्तं शिवभक्तिमहिमानुवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । शिवाख्यः चतुर्थांशः । अध्यायः 2 | 2\-36॥ ## - .. श्रीशिवरहस्यम् . शिवाख्यः चतुर्थांशः . अध्यायः 2 . 2-36.. Notes: Skanda reveals to Jaigishavya, the merits and glory of devotion to Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}