% Text title : Skandaproktam Shivamahimavarnanam 1 % File name : skandaproktaMshivamahimAvarNanam1.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 3 | 10-32॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Shivamahimavarnanam 1 ..}## \itxtitle{.. स्कन्दप्रोक्तं शिवमहिमावर्णनम् 1 ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) स्कन्द (उवाच) स गौरीहृदयानन्द आनन्दाम्बुनिधिः स्वयम् । भक्त्या भक्तैः स्तुतो नित्यं वेदवेद्यो महेश्वरः ॥ 10॥ ददाति मोक्षसाम्राज्यं प्राज्यं देवशिखामणिः । राज्यं वा शिवभक्तानां मन्नामाज्यप्लुतं सदा ॥ 11॥ वाणीपतेरयं प्रादाद्वेदजालं कृपाबलात् । शर्वाणीपतिरेवाथ चारुचन्द्रलसच्छिराः ॥ 12॥ रमारमणहारीशः स गौरीरमणो हरः । ददात्येव हि भक्तेषु शाम्भवेषु कृपावशात् ॥ 13॥ स एव गीयते वेदैर्वेदान्तैरपि शङ्करः । स एव सर्वदेवेशो मृत्युञ्जय उमापतिः ॥ 14॥ स एव भगवाञ्छम्भुः श्रुतश्चाथर्वणे शिवः । यस्यैश्वर्यस्य नान्तोऽस्ति सर्वगः सर्वदा प्रभुः ॥ 15॥ यद्ध्यानेन परा मुक्तिः सुलभा शाम्भवोत्तमे । स गौरीरमणो देवः कालकामान्धनाशनः ॥ 16॥ स तु मृत्युञ्जयो नित्यमपारविभवाश्रयः । यस्य प्रसादलेशेन विष्णुब्रह्मेन्द्रपूर्वकाः ॥ 17॥ धिष्टितानि वृताः सर्वे शिपिविष्टपदार्चकाः । उदारतरगम्भीरो भवमायामलापहः ॥ 18॥ सर्वदुःखहरो देवो रुद्रो वै नीललोहितः । य एनं विदुरीशानममृतास्ते सदा मुने ॥ 19॥ अथेतरे दुःखमेव प्राप्नुवन्ति पदे पदे । यस्य वामाङ्कगा देवी या सा सर्वेश्वरी शिवा ॥ 20॥ यन्मायया मोहिता वै ब्रह्मेन्द्राश्चाप्यधोक्षजः । यस्याः प्रसादलेशेन न जानन्ति महेश्वरम् ॥ 21॥ स्वात्मानं सर्वगं शान्तं सच्चिन्मयमुमाधवम् । यस्य पुत्रो गणाधीशः सर्वविघ्ननिवारकः ॥ 22॥ यस्य पुत्रोऽहमेवाद्य साक्षाज्ज्ञानात्मको मुने । यस्य नन्द्यादयो विप्रगणः शाङ्करपुङ्गवाः ॥ 23॥ यस्य धर्मो महाबाहो युगपादोऽमितद्युतिः । यस्याष्टमूर्तिभिर्व्याप्तं जगदेतच्चराचरम् ॥ 24॥ यस्य लिङ्गं सदा कालं पूजयन्ति मरुद्गणाः । बलप्रमथनं साम्बं भक्तसंसारमोचकम् ॥ 25॥ कारणं जगतामीशमानन्दघनमद्वयम् । यो वै रुद्रो महादेवः शङ्करः शशिशेखरः ॥ 26॥ यो वै रुद्रो महादेवः भूतं भव्यं भवज्जगत् । विश्वं भूतं च भवनं विचित्रं स हि शङ्करः ॥ 27॥ भीमो रुद्रो महेशानो गीतश्रुतिषु स स्थिरः । सर्वाभयप्रदो विप्रो विश्वाधिक उमासखः ॥ 28॥ पतित्वेन स्तुतो वेदैः सर्वेषामेव शङ्करः । भयापहोऽयं भक्तेषु शाम्भवेषु महात्मसु ॥ 29॥ सर्वोपास्यो ह्यमेयात्मा सर्वेषां हृदयान्तरः । सर्वभूतगुहावासो वासिताजगतां त्रये ॥ 30॥ ईशावास्यमिदं सर्वं जगत् त्रिभुवनात्मकम् । यस्य रूपं च पृथिवी सूर्यचन्द्रमसौ मुने ॥ 31॥ पृथिवीदेवताः सर्वा न विदन्ति महेश्वरम् । प्रियोऽयं सर्वभूतेषु नास्त्यस्माज्जगदेव हि ॥ 32॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवमहिमावर्णनं 1 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 3 | 10\-32॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 3 . 10-32.. Notes: Skanda ##skanda## expresses about ŚivaMahimā ##shivamahimA## while speaking to Jaigīṣavya ##jaigIShavya##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}