% Text title : Skandaproktam Shivamahimavarnanam 2 % File name : skandaproktaMshivamahimAvarNanam2.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 4 | 1-52॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skandaproktam Shivamahimavarnanam 2 ..}## \itxtitle{.. स्कन्दप्रोक्तं शिवमहिमावर्णनम् 2 ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) स्कन्द उवाच । विज्ञानात्मा परात्मायं सर्वात्माऽयं महेश्वरः । येषां तु हृदयाराम एव भूतपतिः शिवः ॥ 1॥ स एव परमानन्दो रसोऽयममृतो हरः । एष विप्रैर्महादेवः सर्वदाभीष्टदो मुने ॥ 2॥ एनमेके वदन्त्यग्निं ब्रह्माणं हरिमिन्द्रकम् । एको रुद्रो महादेवो न द्वितीयोऽस्ति कश्चन ॥ 3॥ ऋतं सत्यं परं ब्रह्म पुरुषः कृष्णपिङ्गलः । ऊर्ध्वरेता विरूपाक्षो विश्वरूपो महेश्वरः ॥ 4॥ यो वेदादौ स्वरः शम्भुः वेदान्तेषु प्रतिष्ठितः । ईशानः सर्वविद्यानां सर्वभूतादिरीश्वरः ॥ 5॥ ब्रह्मविष्ण्वादि देवानामधिपो विश्वतोमुखः । जनिता ब्रह्मविष्णूनां रुद्रेन्द्राणां महेश्वरः ॥ 6॥ यमानिलानलार्काणां दिवः पृथ्व्या महेश्वरः । ब्रह्माणं यो व्याधादग्रे तस्मै वेदानुपादिशत् ॥ 7॥ विश्वतश्चक्षुरीशान विश्वतो बाहुरीश्वरः । विश्वतः पाणिपादोऽयं सहस्राक्षः सहस्रपात् ॥ 8॥ अत्यतिष्ठदिदं सर्वमीशानोऽयं दशाङ्गुलम् । यद्भूतं यच्च वै भव्यं वर्तमानं महेश्वरः ॥ 9॥ एतावानस्य महिमाऽतो ज्यायांश्च पूरुषः । भीषैव पवते वायुः भीषैवोदेति भानुमान् ॥ 10॥ भीषैव अग्निरिन्द्राद्या मृत्युर्धावति भीतितः । अपाणिपादो जवनो ग्रहीताऽचक्षुरीश्वरः ॥ 11॥ स वेत्ति वेद्यजातं च न तं वेत्तीह कश्चन । तमाहुरेकं पुरुषं ज्योतिषां ज्योतिरीश्वरम् ॥ 12॥ हिरण्यबाहुमीशानं सर्वाङ्गेण हिरण्मयम् । एषोऽन्तरादित्यगतो नीलग्रीवो विलोहितः ॥ 13॥ बभ्रुश्चायं महादेव उग्रेऽयं च सुमङ्गलः । यो वै रुद्रः स भगवान्गीतश्चाथर्वणोत्तमैः ॥ 14॥ अन्नानां च पतिः शम्भुः क्षेत्राधिपतिरीश्वरः । मित्राधिपो महादेवस्तथा धनपतिः शिवः ॥ 15॥ भूमानन्दघनो ह्यात्मा सामगीतो महेश्वरः । एष ब्रह्मैष एवेन्द्रः ऋग्भिर्गीतो हरोऽव्ययः ॥ 16॥ नमस्ते रुद्र इत्यादिवाक्यैश्च यजुषोद्भवैः । इतिहासपुराणेषु ईशो गीतः पुरातनैः ॥ 17॥ महोपनिषदांसारैरयमेव हि गीयते । भिद्यते हृदयग्रन्थश्छिद्यते सर्वसंशयः ॥ 18॥ हृत्तमोनाशनं तस्य ज्ञानादेव हि जायते । न प्राणो न मनश्चायमसङ्गी सङ्गिवत् स्थितः ॥ 19॥ सहैव सन्तमप्येनं न देवा न महर्षयः । न विदुर्ब्रह्मविष्ण्वाद्याः सेन्द्ररुद्रार्कवायवः ॥ 20॥ स ध्येयः परमेशान आकाशे दहरे हरः । सर्वे भीताः प्रमुह्यन्ति द्यावाभूम्योर्य आन्तरः ॥ 21॥ अनन्तो ह्यव्ययात्मायं पुरुषः प्रकृतेः परः । यमज्ञात्वा महादेवं मोहिताः ससुरासुराः ॥ 22॥ आत्मानं मन्यते सर्वे देहाहङ्कारसंवृताः । मायया देवदेवस्य चित्रलीलस्य वर्णिनः ॥ 23॥ जितमायः स एवेश स कारणमुमापतिः । स नित्यो नित्यभूताना चेतनानां स चेतनः ॥ 24॥ स कारणं कारणानां पतीनां पतिरीश्वरः । जगतः कालरूपस्य कालकालो महेश्वरः ॥ 25॥ महाग्रासोऽयमीशानो यस्योदनमहर्निशम् । ब्रह्मक्षत्रात्मकं विश्वं मृत्युर्यस्योपचेतनम् ॥ 26॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानुषाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ 27॥ यदा तमस्तन्न दिवा न रात्रिः स शिवः स्वयम् । स चाक्षरो नित्यमात्मा विधाता परमोऽसदृक् ॥ 28॥ प्रपञ्चपञ्चीकरणे निरता ये शिवं विना । ते वञ्चिता महेशेन सर्वे चैव सुरासुराः ॥ 29॥ परवञ्चक ईशानो देवदेवस्त्रिशूलभृत् । य एनं विदुरीशानममृतास्ते भवन्ति वै ॥ 30॥ अथेतरे दुःखयुक्ताः संसारवशवर्तिनः । जरामरणसंयुक्ताः षड्वैरिपरिमोहिताः ॥ 31॥ देहात्मवादिनः सर्वे दूषणाभिर्विमोहिताः । तापत्रितयमध्यस्था भ्रान्तिमोहसमाकुलाः ॥ 31॥ जायन्ते च म्रियन्ते च कीटा इव सुरा नराः । वानरा इव सर्वेऽपि पामरा दुःखभागिनः ॥ 32॥ यस्य रूपं मुने सर्वं जगदेतच्चराचरम् । भूमिरापोऽनिलो वायुराकाशं व्योमकेशभाक् ॥ 34॥ केहि तद्देवदेवस्य महिमानं पिनाकिनः । यजन्ति यागैर्नियता यजमाना महेश्वरम् ॥ 35॥ भिक्षवः कक्षवत्सन्ति वेदान्तैश्च विजानते । योगिनो युञ्जते योगं यद्विज्ञानार्थमेव हि ॥ 36॥ नानावर्णाश्रमैर्धर्मैरिष्टापूर्तैरुपासते । मन्त्रैर्मन्त्रविदः साम्बमुपासन्ते महेश्वरम् ॥ 37॥ लेभिरे स्वपदान्येव यस्य लिङ्गार्चनेन हि । ब्रह्मविष्ण्वादयो रुद्रा मुनयो मनवः सुराः ॥ 38॥ असुरा नृपवर्याश्च गन्धर्वाप्सरसोरगाः । विपद्भिः(द्भ्यो)मोचिता एव सम्पद्भिश्च नियोजिताः ॥ 39॥ सर्वं विश्वाधिकस्यैव निःश्वासाज्जायते जगत् । जातं च वर्धते नित्यं स्थीयते लीयतेऽस्ति च ॥ 40॥ यस्याष्टमूर्तिभिर्व्याप्तं जगदेतत् त्रिशूलिनः । अग्निः शिव उमा सोमो आभ्यां व्याप्तं जगत् त्रयम् ॥ 41॥ अग्नीषोमात्मकं विश्वं जानन्ति परमर्षयः । न देवाङ्कयुतं चैव भगलिङ्गाङ्कितं सदा ॥ 42॥ पुम्प्रकृत्योरिदं रूपं तस्माच्छिवमयं जगत् । अनङ्गमातङ्गहरो हाराणां हृदये स्थितः ॥ 43॥ स परः पुरषः प्राणः परमात्मा सदाशिवः । अद्वैतोऽयं चतुर्थोऽयं पञ्चकोशातिगोह्ययम् ॥ 44॥ यस्माद्ब्रह्मा तथा रुद्रो विष्णुर्विश्वं प्रजायते । सर्वमन्यत्परित्यज्य ध्येयः साम्बस्त्रिलोचनः ॥ 45॥ उमासहायो भगवान्मायाया ईश ईश्वरः । मङ्गलापतिरीशानो भक्तानां मङ्गलप्रदः ॥ 46॥ अमङ्गलं हरत्येव भक्त्या भक्तैरुपासितः । सर्वेश्वरो महादेवः सर्वैश्वर्यसमन्वितः ॥ 47॥ जितमायो महादेवस्तन्मायाविजिताः सुराः । क्षेत्राणां च पतिर्देवः पशुपाशविनाशकः ॥ 48॥ माया पाशैर्निबध्नाति जगत्ससुरमानुषम् । मोचयेदम्बिकानाथः पशुभ्यः सचराचरम् ॥ 49॥ भक्त्या प्रसादितो देवः साक्षात्पशुपतिः शिवः । यस्य निःश्वसनं वेदानामनन्ति मुनीश्वराः ॥ 50॥ यः सोमभारैरिज्येत सोमः सोमार्धशेखरः । पार्वतीनायको नेता स्थावरस्य चरस्य च ॥ 51॥ यस्यांशलेशं हि जगत् भूतं भावि भवत्तथा । सर्वं शिवमयं विश्वं नाशिवं विद्यते मुने ॥ 52॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं शिवमहिमावर्णनं 2 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 4 | 1\-52॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 4 . 1-52.. Notes: Skanda ##skanda## expresses about ŚivaMahimā ##shivamahimA## while speaking to Jaigīṣavya ##jaigIShavya##. He highlights that the entire Universe comprises of Śiva ##shiva##, and that nothing exists that is not Śiva ##shiva##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}